14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 614:
 
 
===== '''<big>b)    तृतीयातत्पुरुषसमासः</big>''' =====
<big>तृतीयातत्पुरुषसमाससम्बद्धसूत्राणि (२.१.३० - २.१.३५) पर्यन्तं षट् सूत्राणि सन्ति | क्रमेण अवलोकयाम |</big>
 
<big><br />
तृतीयातत्पुरुषसमाससम्बद्धसूत्राणि (२.१.३० - २.१.३५) पर्यन्तं षट् सूत्राणि सन्ति | क्रमेण अवलोकयाम |
1)     तृतीयान्त-सुबन्तस्य गुणवचनेन, अर्थ इति शब्देन च सह तृतीयातत्पुरुषसमासः विकल्पेन भवति |</big>
 
====== <big> '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०)</big> ======
<big>तृतीयान्तं तत्कृतेन गुणवचनेन, तत्कृतेन अर्थ-शब्देन च सह समस्यते |  तृतीयान्तं सुबन्तं, तृतीयान्तार्थेन सम्पादितः गुणवाचिना प्रातिपदिकेन सह एवञ्च अर्थ-शब्देन च सह समस्यते  | '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति, तेन तृतीया इत्युक्ते तृतीयान्तः इति अर्थः भवति | तृतीया प्रथमान्तं, तत्कृत इति लुप्ततृतीयाकम्, अर्थेन तृतीयान्तं, गुणवचनेन तृतीयान्तम्, अनेकपदमिदम् सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''तृतीया सुप् तत्कृतार्थेन गुणवचनेन सुपा सह विभाषा तत्परुषः समासः |'''</big>
 
<big><br />
1)     तृतीयान्त-सुबन्तस्य गुणवचनेन, अर्थ इति शब्देन च सह तृतीयातत्पुरुषसमासः विकल्पेन भवति |
अस्मिन् सूत्रे तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>
 
<big><br />
'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इति सूत्रे तृतीयान्तपदार्थः गुणे, अर्थे च हेतुः स्यात् | अस्य सूत्रस्य अर्थद्वयं वर्तते –</big>
 
<big>१)     तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते |</big>
'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) = तृतीयान्तं तत्कृतेन गुणवचनेन, तत्कृतेन अर्थ-शब्देन च सह समस्यते |  तृतीयान्तं सुबन्तं, तृतीयान्तार्थेन सम्पादितः गुणवाचिना प्रातिपदिकेन सह एवञ्च अर्थ-शब्देन च सह समस्यते  | '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति, तेन तृतीया इत्युक्ते तृतीयान्तः इति अर्थः भवति | तृतीया प्रथमान्तं, तत्कृत इति लुप्ततृतीयाकम्, अर्थेन तृतीयान्तं, गुणवचनेन तृतीयान्तम्, अनेकपदमिदम् सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''तृतीया सुप् तत्कृतार्थेन गुणवचनेन सुपा सह विभाषा तत्परुषः समासः |'''
 
<big>२)     तृतीयान्तं पदं तत्कृतेन अर्थेनसमस्यते  |</big>
 
<big>१)      तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते – पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं गुणवाचिशब्दः भवति | सूत्रार्थस्य अवगमनार्थं गुणवचनं, तत्कृतेन इति अनयोः पदयोः अर्थः अवगन्तव्यः |</big>
अस्मिन् सूत्रे तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |
 
<big>'''गुणवचनः''' =  गुणः, क्रिया च सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति | सुन्दरः पुरुषः इति वदामः चेत् सौदर्यम् इति गुणः पुरुषम् आश्रित्य एव तिष्ठति | एवं चालकः पुरुषः इति वदामः चेत् चलनक्रिया तु पुरुषम् आश्रित्य एव भवति | अतः गुणः क्रिया च सर्वदैव द्रव्यम् आधाररूपेण स्वीकरोति | गुणः यस्मिन् द्रव्ये अस्ति तद्बोधकः शब्दः गुणवचनः अथवा गुणवाचकः इति उच्यते | गुणम् उक्तवान् गुणवचनः |</big>
 
<big>यथा मृदुत्वम् इति गुणः अस्ति | मृदुपुष्पम् इति वदामः चेत् मृदुत्वम् इति गुणः पुष्पे वर्तते | मृदुत्वम् इति गुणः यस्मिन् वस्तुनि वर्तते, तस्य बोधकं पदं मृदु इति पदं गुणवचनम् इति उच्यते | अर्थात् मृदु इति शब्दः गुणवाचकः अस्ति | पुष्पं मृदु इति वदामः चेत् मृदु इत्यनेन पुष्पस्य उल्लेखः अस्ति, यस्मिन् मृदुत्वं वर्तते |</big>
'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इति सूत्रे तृतीयान्तपदार्थः गुणे, अर्थे च हेतुः स्यात् | अस्य सूत्रस्य अर्थद्वयं वर्तते –
 
<big>'''न केवलं गुणः क्रिया अपि गुणवचनेन उच्यते |''' प्रकृतसूत्रे गुणवचनः इत्यनेन न केवलं गुणः स्वीकृतः अपि तु क्रिया अपि तस्मिन् अन्तर्भूतः भवति | पचनम् इति ल्युडन्तः शब्दः पचनक्रियां बोधयति | तर्हि पाचकः इति गुणवाचकः शब्दः अस्ति | यस्मिन् सा पचनक्रिया विद्यते सः पाचकः | एतादृशाः शब्दाः गुणवचनशब्दाः इति उच्यन्ते | सारांशः कः इति चेत् - यस्मिन् द्रव्ये गुणः अथवा क्रिया विद्यते तद्बोधकः शब्दः गुणवचनशब्दः इति उच्यते |</big>
१)     तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते |
 
२)     तृतीयान्तं पदं तत्कृतेन अर्थेनसमस्यते  |
 
<big>'''तत्कृतेन गुणवचनेन'''  = कश्चित् गुणवचनशब्दः अस्ति, तस्मिन् गुणस्य उत्पादने तृतीयान्तशब्दः हेतुः भवति चेत्, सः गुणवचनः तृतीयान्तेन कृतः इत्युच्यते | तत्कृतेन गुणवचनेन नाम तृतीयान्तेन कृतेन गुणवचनेन इत्यर्थः | तात्पर्यमेवम् अस्ति यत् तृतीयान्तं पदं कारणम् अस्ति गुणवचनस्य उत्पादने | एतादृशसन्दर्भेषु तृतीयान्तं पदं गुणवचनेन सह समस्यते |</big>
१)      तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते – पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं गुणवाचिशब्दः भवति | सूत्रार्थस्य अवगमनार्थं गुणवचनं, तत्कृतेन इति अनयोः पदयोः अर्थः अवगन्तव्यः |
 
<big>यथा -</big>
'''गुणवचनः''' =  गुणः, क्रिया च सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति | सुन्दरः पुरुषः इति वदामः चेत् सौदर्यम् इति गुणः पुरुषम् आश्रित्य एव तिष्ठति | एवं चालकः पुरुषः इति वदामः चेत् चलनक्रिया तु पुरुषम् आश्रित्य एव भवति | अतः गुणः क्रिया च सर्वदैव द्रव्यम् आधाररूपेण स्वीकरोति | गुणः यस्मिन् द्रव्ये अस्ति तद्बोधकः शब्दः गुणवचनः अथवा गुणवाचकः इति उच्यते | गुणम् उक्तवान् गुणवचनः |
 
<big>१) शङ्कुलया (knife) खण्डः ( cut) = शङ्कुलाखण्डः देवदत्तः, शङ्कुलया खण्डः  |  शङ्कुला इत्युक्ते छुरिका इत्यर्थः  | शङ्कुलया खण्डः इत्युक्ते यत् वस्तु छुरिकया छिन्नं जातम् इति  | अधुना शङ्कुलया इति तृतीयान्तपदस्य खण्डः इति गुणवाचकशब्देन सह समासः भवति | शङ्कुला+टा +खण्ड+सु इति अलौकिकविग्रहः |</big>
यथा मृदुत्वम् इति गुणः अस्ति | मृदुपुष्पम् इति वदामः चेत् मृदुत्वम् इति गुणः पुष्पे वर्तते | मृदुत्वम् इति गुणः यस्मिन् वस्तुनि वर्तते, तस्य बोधकं पदं मृदु इति पदं गुणवचनम् इति उच्यते | अर्थात् मृदु इति शब्दः गुणवाचकः अस्ति | पुष्पं मृदु इति वदामः चेत् मृदु इत्यनेन पुष्पस्य उल्लेखः अस्ति, यस्मिन् मृदुत्वं वर्तते |
 
<big>खण्डः नाम खण्डनक्रियां प्राप्तः कश्चित् | अर्थात् खण्डनक्रिया यस्य अथवा यस्मिन् अस्ति सः खण्डः | शङ्कुला खण्डः देवदत्तः इति महाभाष्ये उदाहरणम् | खण्डनक्रिया इति यः गुणवचनः, तस्य हेतुः अस्ति शङ्कुला | शङ्कुलया कृता खण्डनक्रिया यस्मिन्, सः शङ्कुलाखण्डः | अत्र शङ्कुलया इति तृतीयान्तम् अस्ति, तादृशतृतीयान्तमेव कारणम् अस्ति खण्डः इति गुणवचनस्य उत्पादने |</big>
'''न केवलं गुणः क्रिया अपि गुणवचनेन उच्यते |''' प्रकृतसूत्रे गुणवचनः इत्यनेन न केवलं गुणः स्वीकृतः अपि तु क्रिया अपि तस्मिन् अन्तर्भूतः भवति | पचनम् इति ल्युडन्तः शब्दः पचनक्रियां बोधयति | तर्हि पाचकः इति गुणवाचकः शब्दः अस्ति | यस्मिन् सा पचनक्रिया विद्यते सः पाचकः | एतादृशाः शब्दाः गुणवचनशब्दाः इति उच्यन्ते | सारांशः कः इति चेत् - यस्मिन् द्रव्ये गुणः अथवा क्रिया विद्यते तद्बोधकः शब्दः गुणवचनशब्दः इति उच्यते |
 
<big>छुरिकायाः कारणेन खण्डः इति गुणवाचकः निष्पन्नः | छुरिकायाः प्रयोगः लोके अस्माभिः क्रियते खण्डनार्थम् | खण्डनं भवति छुरिकायाः कारणेन इत्यतः तृतीयातत्पुरुषसमासः भवति '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इति सूत्रेण |</big>
 
<big>२) किरिणा काणः = किरिकाणः (blinded by a boar), किरिणा काणः | काणत्वम् इत्युक्ते अन्धत्वम् | अन्धत्वम् इति एकः गुणः | काणः = अन्धः, गुणवचनः | काणः नाम काणत्वविशिष्टः पुरुषः इत्यर्थः | काणत्वे कारणं किरिः (वराहः) |</big>
'''तत्कृतेन गुणवचनेन'''  = कश्चित् गुणवचनशब्दः अस्ति, तस्मिन् गुणस्य उत्पादने तृतीयान्तशब्दः हेतुः भवति चेत्, सः गुणवचनः तृतीयान्तेन कृतः इत्युच्यते | तत्कृतेन गुणवचनेन नाम तृतीयान्तेन कृतेन गुणवचनेन इत्यर्थः | तात्पर्यमेवम् अस्ति यत् तृतीयान्तं पदं कारणम् अस्ति गुणवचनस्य उत्पादने | एतादृशसन्दर्भेषु तृतीयान्तं पदं गुणवचनेन सह समस्यते |
 
<big>३) पङ्केन ( Slush) कलुषः (  dirty) = पङ्ककलुषः, पङ्केन कलुषः |</big>
यथा -
 
<big>४) कुसुमेन ( पुष्पं)  सुरभिः (सुगन्धः) = कुसुमसुरभिः, कुसुमेन सुरभिः | सुरभिगन्धः कुसुमेन उत्पद्यते |</big>
१) शङ्कुलया (knife) खण्डः ( cut) = शङ्कुलाखण्डः देवदत्तः, शङ्कुलया खण्डः  |  शङ्कुला इत्युक्ते छुरिका इत्यर्थः  | शङ्कुलया खण्डः इत्युक्ते यत् वस्तु छुरिकया छिन्नं जातम् इति  | अधुना शङ्कुलया इति तृतीयान्तपदस्य खण्डः इति गुणवाचकशब्देन सह समासः भवति | शङ्कुला+टा +खण्ड+सु इति अलौकिकविग्रहः |
 
<big>५) बाणेन वेधः (wounded) = बाणवेधः, बाणेन वेधः |</big>
खण्डः नाम खण्डनक्रियां प्राप्तः कश्चित् | अर्थात् खण्डनक्रिया यस्य अथवा यस्मिन् अस्ति सः खण्डः | शङ्कुला खण्डः देवदत्तः इति महाभाष्ये उदाहरणम् | खण्डनक्रिया इति यः गुणवचनः, तस्य हेतुः अस्ति शङ्कुला | शङ्कुलया कृता खण्डनक्रिया यस्मिन्, सः शङ्कुलाखण्डः | अत्र शङ्कुलया इति तृतीयान्तम् अस्ति, तादृशतृतीयान्तमेव कारणम् अस्ति खण्डः इति गुणवचनस्य उत्पादने |
 
<big>६) निःश्वासेन अन्धः आदर्शः = निःश्वासान्धः, निःश्वासेन अन्धः आदर्शः ( दर्पणम्) |</big>
छुरिकायाः कारणेन खण्डः इति गुणवाचकः निष्पन्नः | छुरिकायाः प्रयोगः लोके अस्माभिः क्रियते खण्डनार्थम् | खण्डनं भवति छुरिकायाः कारणेन इत्यतः तृतीयातत्पुरुषसमासः भवति '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इति सूत्रेण |
 
<big>धेयं यत् अक्ष्णा काणः(blindness) इत्यत्र  तृतीयातत्पुरुषसमासः न सम्भवति यतोहि काणत्वम् अक्ष्णा न उत्पन्नम् | यद्यपि काणः इति गुणवाचकः अस्ति तथापि तादृशगुणवाचकस्य उत्पादने हेतुः अक्षि नास्ति इत्यतः समासः न भवति |</big>
२) किरिणा काणः = किरिकाणः (blinded by a boar), किरिणा काणः | काणत्वम् इत्युक्ते अन्धत्वम् | अन्धत्वम् इति एकः गुणः | काणः = अन्धः, गुणवचनः | काणः नाम काणत्वविशिष्टः पुरुषः इत्यर्थः | काणत्वे कारणं किरिः (वराहः) |
 
<big>गुणवचनेन सह एव समासः भवति | गोभिः वपावान् इत्यत्र समासः न भवति यतोहि वपावान् इति शब्दः गुणवाची नास्ति अपि तु द्रव्यवाची अस्ति | वपवान् नाम यः वपति सः |</big>
३) पङ्केन ( Slush) कलुषः (  dirty) = पङ्ककलुषः, पङ्केन कलुषः |
 
<big>२)     तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते  |  अर्थशब्दस्य बहवः अर्थाः सन्ति  | प्रकृतसूत्रे अर्थशब्दस्य धनम् इति अर्थः स्वीकृतः | अतः धनवाचिनः अर्थशब्दस्य ग्रहणं भवति | पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं धनवाचिशब्दः भवेत् |</big>
४) कुसुमेन ( पुष्पं)  सुरभिः (सुगन्धः) = कुसुमसुरभिः, कुसुमेन सुरभिः | सुरभिगन्धः कुसुमेन उत्पद्यते |
 
<big>१) धान्येन अर्थः = धान्यार्थः | धान्येन हेतुना यत् धनं सम्पादितम् इत्यर्थः | अत्र '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यनेन समासः भवति |</big>
५) बाणेन वेधः (wounded) = बाणवेधः, बाणेन वेधः |
 
<big>२) विद्यया अर्थः = विद्यार्थः;</big>
६) निःश्वासेन अन्धः आदर्शः = निःश्वासान्धः, निःश्वासेन अन्धः आदर्शः ( दर्पणम्) |
 
<big>३) पुण्येन अर्थः = पुण्यार्थः</big>
धेयं यत् अक्ष्णा काणः(blindness) इत्यत्र  तृतीयातत्पुरुषसमासः न सम्भवति यतोहि काणत्वम् अक्ष्णा न उत्पन्नम् | यद्यपि काणः इति गुणवाचकः अस्ति तथापि तादृशगुणवाचकस्य उत्पादने हेतुः अक्षि नास्ति इत्यतः समासः न भवति |
 
<big>४) हिरण्येन अर्थः = हिरण्यार्थः</big>
गुणवचनेन सह एव समासः भवति | गोभिः वपावान् इत्यत्र समासः न भवति यतोहि वपावान् इति शब्दः गुणवाची नास्ति अपि तु द्रव्यवाची अस्ति | वपवान् नाम यः वपति सः |
 
<big>५) फलेन अर्थः = फलार्थः</big>
२)     तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते  |  अर्थशब्दस्य बहवः अर्थाः सन्ति  | प्रकृतसूत्रे अर्थशब्दस्य धनम् इति अर्थः स्वीकृतः | अतः धनवाचिनः अर्थशब्दस्य ग्रहणं भवति | पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं धनवाचिशब्दः भवेत् |
 
<big>६) गृहेन अर्थः =  गृहार्थः</big>
१) धान्येन अर्थः = धान्यार्थः | धान्येन हेतुना यत् धनं सम्पादितम् इत्यर्थः | अत्र '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यनेन समासः भवति |
 
<big>७) विद्ययाधनेन अर्थः = विद्यार्थः;धनार्थः</big>
 
<big>८) पुण्येनचौर्येण अर्थः = पुण्यार्थःचौर्यार्थः</big>
 
४) हिरण्येन अर्थः = हिरण्यार्थः
 
<big>2)     तृतीयान्तस्य सुबन्तस्य पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण इत्येतैः सह तृतीयातत्पुरुषसमासः भवति |</big>
५) फलेन अर्थः = फलार्थः
 
====== <big> '''पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः''' (२.१.३१)</big> ======
६) गृहेन अर्थः =  गृहार्थः
<big>तृतीयान्तं सुबन्तं पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण इत्येतैः सह विकल्पेन समस्यते, तत्पुरुषश्च समसो भवति | ऊनमर्थो यस्य सः ऊनार्थः, बहुव्रीहि | पूर्वश्च सदृशश्च समश्च ऊनार्थश्च कलहश्च निपुणश्च मिश्रश्च श्लक्ष्णशच तेषामितरेतर्योगद्वन्द्वः; पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णास्तैः | पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः तृतीयान्तमेकपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने उच्यते | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''तृतीया सुप् पूर्व- सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्णैः सुब्भिः सह  विभाषा  तत्पुरुषः समासः''' |</big>
 
<big><br />
७) धनेन अर्थः = धनार्थः
अस्मिन् सूत्रे तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>
 
८) चौर्येण अर्थः = चौर्यार्थः
 
 
2)     तृतीयान्तस्य सुबन्तस्य पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण इत्येतैः सह तृतीयातत्पुरुषसमासः भवति |
 
<big>यथा —</big>
 
<big>'''पूर्व →'''  मासेन पूर्वः =मासपूर्वः, मासेन पूर्वः | देवदत्तः यज्ञदत्तात् मासपूर्वः | मास + टा + पूर्व + सु इति अलौकिकविग्रहः |</big>
'''पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः''' (२.१.३१) = तृतीयान्तं सुबन्तं पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण इत्येतैः सह विकल्पेन समस्यते, तत्पुरुषश्च समसो भवति | ऊनमर्थो यस्य सः ऊनार्थः, बहुव्रीहि | पूर्वश्च सदृशश्च समश्च ऊनार्थश्च कलहश्च निपुणश्च मिश्रश्च श्लक्ष्णशच तेषामितरेतर्योगद्वन्द्वः; पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णास्तैः | पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः तृतीयान्तमेकपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने उच्यते | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''तृतीया सुप् पूर्व- सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्णैः सुब्भिः सह  विभाषा  तत्पुरुषः समासः''' |
 
<big>मासशब्दः अवधिं द्योतयति | पूर्वम् इति दिग्वाची च अस्ति इत्यतः पूर्वशब्दस्य योगे '''अन्यारादितरर्तेदिक्छब्दाञ्चूत्तरपदाजाहियुक्ते''' (२.३.२९)  इति सूत्रेण पञ्चमीविभक्तिः स्यात् | अन्य, आरात्, इतर, ऋते, दिक्शब्द, अञ्चूत्तरपद, आचाहि इत्येतैर्योगे पञ्चमी विभक्तिर्भवति | यथा चैत्रात् पूर्वः फल्गुनः | परन्तु '''पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः''' (२.१.३१) इत्यनेन तृतीयान्तं पदं पूर्वशब्देन समस्यते इत्युक्तत्वात् तृतीयाविभक्तिः भवति | मासेन पूर्वः इति भवति न तु मासात् पूर्वः इति समासस्य प्रसङ्गे | व्यस्तप्रयोगे तु मासात् पूर्वः, मासेन पूर्वः इति प्रयोगद्वयम् अपि सम्यगेव |</big>
 
<big>संवत्सरेण पूर्वः = संवत्सरपूर्वः, संवत्सरेण पूर्वः |</big>
अस्मिन् सूत्रे तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |
 
<big>'''सदृश''' '''→''' मात्रा सदृशः = मातृसदृशः, मात्रा सदृशः पुत्रः | मातृ + टा + सदृश + सु इति अलौकिकविग्रहः |</big>
 
<big>पित्रा सदृशी = पितृसदृशी, पित्रा सदृशी पुत्री |</big>
 
<big>'''तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्''' ( २.३.७२) इति सूत्रेण तुल्यार्थैः  शब्दैः योगे तृतीयाविभक्तिः वा स्यात् पक्षे षष्ठी च तुलाउपमाशब्दौ वर्जयित्वा |  तुल्यः सदृशः समो वा कृष्णस्य कृष्णेन वा  |  तुला उपमा वा कृष्णस्य नास्ति | अनेन सूत्रेण षष्ठीविभक्तिः विकल्पेन विधीयते सदृशः इति शब्दात्, तस्मात् अत्र षष्ठीतत्पुरुषसमासः अपि सम्भवति | मातुः सदृशः इति विग्रहे सति मातृसदृशः इति षष्ठीतत्पुरुषसमासः अपि भवति | अर्थात् सदृशः इति शब्दस्य योगे तृतीयातत्पुरुषसमासः अपि भवति, विकल्पेन षष्ठीतत्पुरुषसमासः अपि भवति |</big>
यथा —
 
<big>'''सम''' '''→''' मात्रा समः = मातृसमः, मात्रा समः पुत्रः |</big>
'''पूर्व →'''  मासेन पूर्वः =मासपूर्वः, मासेन पूर्वः | देवदत्तः यज्ञदत्तात् मासपूर्वः | मास + टा + पूर्व + सु इति अलौकिकविग्रहः |
 
<big>द्रोणेन समः अर्जुनः = द्रोणसमः, द्रोणेन समः |</big>
मासशब्दः अवधिं द्योतयति | पूर्वम् इति दिग्वाची च अस्ति इत्यतः पूर्वशब्दस्य योगे '''अन्यारादितरर्तेदिक्छब्दाञ्चूत्तरपदाजाहियुक्ते''' (२.३.२९)  इति सूत्रेण पञ्चमीविभक्तिः स्यात् | अन्य, आरात्, इतर, ऋते, दिक्शब्द, अञ्चूत्तरपद, आचाहि इत्येतैर्योगे पञ्चमी विभक्तिर्भवति | यथा चैत्रात् पूर्वः फल्गुनः | परन्तु '''पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः''' (२.१.३१) इत्यनेन तृतीयान्तं पदं पूर्वशब्देन समस्यते इत्युक्तत्वात् तृतीयाविभक्तिः भवति | मासेन पूर्वः इति भवति न तु मासात् पूर्वः इति समासस्य प्रसङ्गे | व्यस्तप्रयोगे तु मासात् पूर्वः, मासेन पूर्वः इति प्रयोगद्वयम् अपि सम्यगेव |
 
<big>'''ऊनार्थ''' '''→''' ऊनम् इति शब्दस्य न्यूनम् इति अर्थः | न्यूनम् इत्यस्मिन् अर्थे यानि पदानि सन्ति, तेषां सर्वेषां ग्रहणम्  |</big>
संवत्सरेण पूर्वः = संवत्सरपूर्वः, संवत्सरेण पूर्वः |
 
<big>माषेण ऊनम् = माषोनं तोलकं, माषेण ऊनं तोलकम् | एकः माषः न्यूनः ( less by a particular measure) इत्यर्थः | माष+ टा + ऊन+ सु |</big>
'''सदृश''' '''→''' मात्रा सदृशः = मातृसदृशः, मात्रा सदृशः पुत्रः | मातृ + टा + सदृश + सु इति अलौकिकविग्रहः |
 
<big>पादेन ऊनः = पादोनः, पादेन ऊनः |</big>
पित्रा सदृशी = पितृसदृशी, पित्रा सदृशी पुत्री |
 
<big>माषेण विकलम् = माषविकलं तोलकं, माषेण विकलं तोलकम्   | विकलम् इति शब्दः ऊनार्थे अस्ति |</big>
'''तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्''' ( २.३.७२) इति सूत्रेण तुल्यार्थैः  शब्दैः योगे तृतीयाविभक्तिः वा स्यात् पक्षे षष्ठी च तुलाउपमाशब्दौ वर्जयित्वा |  तुल्यः सदृशः समो वा कृष्णस्य कृष्णेन वा  |  तुला उपमा वा कृष्णस्य नास्ति | अनेन सूत्रेण षष्ठीविभक्तिः विकल्पेन विधीयते सदृशः इति शब्दात्, तस्मात् अत्र षष्ठीतत्पुरुषसमासः अपि सम्भवति | मातुः सदृशः इति विग्रहे सति मातृसदृशः इति षष्ठीतत्पुरुषसमासः अपि भवति | अर्थात् सदृशः इति शब्दस्य योगे तृतीयातत्पुरुषसमासः अपि भवति, विकल्पेन षष्ठीतत्पुरुषसमासः अपि भवति |
 
<big>'''कलह''' '''→''' वाचा कलहः = वाक्कलहः, वाचा कलहः | '''चोः कुः''' (८.२.३०) इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च |</big>
'''सम''' '''→''' मात्रा समः = मातृसमः, मात्रा समः पुत्रः |
 
<big>'''निपुण''' '''→''' वाचा निपुणः= वाङ्निपुणः, वाचा निपुणः |</big>
द्रोणेन समः अर्जुनः = द्रोणसमः, द्रोणेन समः |
 
<big>आचारेण निपुणः = आचारनिपुणः, आचारेण निपुणः |</big>
'''ऊनार्थ''' '''→''' ऊनम् इति शब्दस्य न्यूनम् इति अर्थः | न्यूनम् इत्यस्मिन् अर्थे यानि पदानि सन्ति, तेषां सर्वेषां ग्रहणम्  |
 
<big>'''मिश्र→''' गुडेन मिश्रः = गुडमिश्रः |</big>
माषेण ऊनम् = माषोनं तोलकं, माषेण ऊनं तोलकम् | एकः माषः न्यूनः ( less by a particular measure) इत्यर्थः | माष+ टा + ऊन+ सु |
 
<big>तिलेन मिश्रः = तिलमिश्रः |</big>
पादेन ऊनः = पादोनः, पादेन ऊनः |
 
<big>'''श्लक्ष्ण →''' आचारेण श्लक्ष्णः ( gentle, sincere)  =आचारश्लक्ष्णः, आचारेण श्लक्ष्णः |</big>
माषेण विकलम् = माषविकलं तोलकं, माषेण विकलं तोलकम्   | विकलम् इति शब्दः ऊनार्थे अस्ति |
 
<big><br />
'''कलह''' '''→''' वाचा कलहः = वाक्कलहः, वाचा कलहः | '''चोः कुः''' (८.२.३०) इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च |
'''मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम्, मिश्रं चानुपसर्गमसन्धौ इत्यत्रानुपसर्गग्रहणात्''' इति वार्तिकम् | अर्थात् सूत्रे मिश्र इति शब्दः उक्तः, तस्य द्वारा उपसर्गयुक्तस्य मिश्र-शब्दस्य अपि ग्रहणं भवति | अतः सम्मिश्रः इत्यादीनाम् अपि ग्रहणं भवति | अस्य प्रमाणं स्वरप्रक्रियायाम् इदं सूत्रं '''मिश्रं चानुपसर्गमसंधौ''' (६.२.१५४) इति | अनेन सूत्रेण तृतीयान्तात् पदात् उपसर्गरहितस्य मिश्रशब्दस्य अन्तोदात्तत्वं (स्वरः) भवति इत्युक्तम् | उक्तसूत्रे यदि पाणिनिना उपसर्गयुक्तेन मिश्रशब्देन सह समासः न इष्टः तर्हि उत्तरपदे उपसर्गयुक्तस्य मिश्र-शब्दस्य उपलब्धिः न भवति एव, तदा तु सूत्रे अनुपसर्गम् इति प्रतिषेधः व्यर्थः जायते | अतः उपसर्गसहितस्य मिश्रशब्दस्य अपि  तृतीयासमासः भवति | इदं सूत्रमेव ज्ञापकम् अस्ति यत् मिश्रशब्दस्य द्वारा उपसर्गयुक्तस्य मिश्रशब्दस्य अपि ग्रहणम् इति |</big>
 
<big><br />
'''निपुण''' '''→''' वाचा निपुणः= वाङ्निपुणः, वाचा निपुणः |
गुडेन सम्मिश्रः = गुडसम्मिश्रः, गुडेन सम्मिश्रः | गुड + टा + सम्मिश्र + सु इति अलौकिकविग्रहः |</big>
 
<big>प्रकृतसूत्रे ऊनम् इति शब्दः उक्तः, तेन सह प्रयुक्तानां समानार्थकानां शब्दानाम् अपि ग्रहणं क्रियते | परन्तु पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति यतोहि यदि तथा विवक्षितः आसीत् तर्हि सम इति शब्दस्य पृथक्तया उल्लेखः न क्रियते सूत्रे | अतः पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति, केवलम् ऊनम् इति शब्दस्य समानार्थकानां ग्रहणं क्रियते |</big>
आचारेण निपुणः = आचारनिपुणः, आचारेण निपुणः |
 
<big><br />
'''मिश्र→''' गुडेन मिश्रः = गुडमिश्रः |
'''पूर्वादिष्ववरस्योपसङ्ख्यानम्''' इति वार्तिकम् अस्ति | वार्तिकार्थः  – तृतीयान्तं समर्थं सुबन्तम् अवर (कनिष्ठः, अश्रेष्ठः,  junior) इति सुबन्तेन सह समस्यते | वार्तिके तृतीया इति पदस्य अनुवृत्तिः भवति प्रकृतसूत्रात् | अतः अनेन वार्तिकेन मासेन अवरः = मासावरः (less by a month), मासेन अवरः इति तृतीयातत्पुरुषसमासः भवति | संवत्सरेण अवरः = संवत्सरावरः ( less by a year), संवत्सरेण अवरः |  </big>
 
<big><br />
तिलेन मिश्रः = तिलमिश्रः |
 3)   कर्तरि करणे च तृतीयान्तस्य सुबन्तस्य कृदन्तेन सह तृतीयातत्पुरुषसमासः भवति |</big>
 
====== <big>'''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२)</big> ======
'''श्लक्ष्ण →''' आचारेण श्लक्ष्णः ( gentle, sincere)  =आचारश्लक्ष्णः, आचारेण श्लक्ष्णः |
<big>कर्तरि करणे च या तृतीया, तदन्तं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति | कर्तरि या तृतीयाविभक्तिः, करणे वा या तृतीयाविभक्ति सा कृदन्तेन बहुलं समस्यते | कर्ता च करणञ्च तयोः समाहारद्वन्द्वः, कर्तृकरणं, तस्मिन् कर्तृकरणे | कर्तृकरणे सप्तम्यन्तं, कृता तृतीयान्तं, बहुलं प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः यद्यपि अस्ति तथापि तस्य सम्बन्धः न भवति सूत्रार्थेन सह यतोहि अत्र बहुलम् इति शब्दस्य ग्रहणं अस्ति येन विशिष्टार्थस्य उपलब्धिः भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''कर्तृकरणे तृतीया सुप् कृता सुपा सह बहुलं  तत्परुषः समासः |'''</big>
 
<big>अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>
 
<big><br />
'''मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम्, मिश्रं चानुपसर्गमसन्धौ इत्यत्रानुपसर्गग्रहणात्''' इति वार्तिकम् | अर्थात् सूत्रे मिश्र इति शब्दः उक्तः, तस्य द्वारा उपसर्गयुक्तस्य मिश्र-शब्दस्य अपि ग्रहणं भवति | अतः सम्मिश्रः इत्यादीनाम् अपि ग्रहणं भवति | अस्य प्रमाणं स्वरप्रक्रियायाम् इदं सूत्रं '''मिश्रं चानुपसर्गमसंधौ''' (६.२.१५४) इति | अनेन सूत्रेण तृतीयान्तात् पदात् उपसर्गरहितस्य मिश्रशब्दस्य अन्तोदात्तत्वं (स्वरः) भवति इत्युक्तम् | उक्तसूत्रे यदि पाणिनिना उपसर्गयुक्तेन मिश्रशब्देन सह समासः न इष्टः तर्हि उत्तरपदे उपसर्गयुक्तस्य मिश्र-शब्दस्य उपलब्धिः न भवति एव, तदा तु सूत्रे अनुपसर्गम् इति प्रतिषेधः व्यर्थः जायते | अतः उपसर्गसहितस्य मिश्रशब्दस्य अपि  तृतीयासमासः भवति | इदं सूत्रमेव ज्ञापकम् अस्ति यत् मिश्रशब्दस्य द्वारा उपसर्गयुक्तस्य मिश्रशब्दस्य अपि ग्रहणम् इति |
भाष्यकारस्य मतानुसारेण बहुलम् इति शब्दस्य प्रयोगेन सूत्रे कृत् इति शब्देन, केवलं क्त-प्रत्ययस्यैव ग्रहणं भवति | अतः केवलं क्त-प्रत्ययान्तानां शब्दानाम् उदाहरणानि एव द्रष्टुं शक्यन्ते |</big>
 
<big><br />
बहुलम् इति शब्दस्य व्याकरणे लक्षणम् एवम् अस्ति –</big>
 
<big><br />
गुडेन सम्मिश्रः = गुडसम्मिश्रः, गुडेन सम्मिश्रः | गुड + टा + सम्मिश्र + सु इति अलौकिकविग्रहः |
'''''क्वचित्प्रवृत्तिः, क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव |'''''</big>
 
'''''<big>विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥</big>'''''
प्रकृतसूत्रे ऊनम् इति शब्दः उक्तः, तेन सह प्रयुक्तानां समानार्थकानां शब्दानाम् अपि ग्रहणं क्रियते | परन्तु पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति यतोहि यदि तथा विवक्षितः आसीत् तर्हि सम इति शब्दस्य पृथक्तया उल्लेखः न क्रियते सूत्रे | अतः पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति, केवलम् ऊनम् इति शब्दस्य समानार्थकानां ग्रहणं क्रियते |
 
<big>सूत्रप्रवृत्तियोग्यस्थले तु भवति, कुत्रचित् प्रवृत्त्ययोग्यस्थलेऽपि भवति | क्वचित् सूत्रप्रवृत्तियोग्यस्थलेऽपि न भवति | कुत्रचित् विकल्पेन भवति | कुत्रचित् भिन्नमेव भवति | अर्थात् निर्दिष्टार्थातिरिकार्थेऽपि भवति |</big>
 
<big>अत्र बहुलम् इति शब्दस्य योगार्थः अस्ति - बहून अर्थान् लाति (स्वीकरोति) इति | अनेकान् अर्थान् प्राप्नोति इति | बहुलम् इति शब्दस्य व्याकरणे बहवः अर्थाः सन्ति | कुत्रचित् नित्यम् इत्यस्मिन् अर्थे भवति कुत्रचित् विकल्पेन इत्यस्मिन् अर्थे भवति कुत्रचित् प्रसक्तिः एव न भवति, कुत्रचित् अन्यः एव अर्थः भवति  (निर्धारितार्थं विहाय अन्यः अर्थः) | अस्मिन् सूत्रे बहुलम् इत्यस्य सामान्यतया विकल्पेन इत्यर्थः स्वीक्रियते |</big>
'''पूर्वादिष्ववरस्योपसङ्ख्यानम्''' इति वार्तिकम् अस्ति | वार्तिकार्थः  – तृतीयान्तं समर्थं सुबन्तम् अवर (कनिष्ठः, अश्रेष्ठः,  junior) इति सुबन्तेन सह समस्यते | वार्तिके तृतीया इति पदस्य अनुवृत्तिः भवति प्रकृतसूत्रात् | अतः अनेन वार्तिकेन मासेन अवरः = मासावरः (less by a month), मासेन अवरः इति तृतीयातत्पुरुषसमासः भवति | संवत्सरेण अवरः = संवत्सरावरः ( less by a year), संवत्सरेण अवरः |  
 
<big>बहुलं ग्रहणेन कुत्र अप्रवृत्तिः इति चेत् दात्रेण लूनवान् इत्यत्र | दात्रेण लूनवान् = अत्र करणार्थे दात्रेण इति तृतीयान्तस्य शब्दस्य कृत्प्रत्ययान्तेन लूनवान् इति शब्देन सह समासः न भवति |</big>
 
<big>यथा —</big>
    कर्तरि करणे च तृतीयान्तस्य सुबन्तस्य कृदन्तेन सह तृतीयातत्पुरुषसमासः भवति |
 
<big>कर्त्रर्थे तृतीया</big>
 
<big>रामेण बाणेन हतो वाली | अस्मिन् वाक्ये '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण कर्तृपदस्य करणस्य च तृतीया भवति | कर्ता अस्ति रामः, करणम् अस्ति बाणः |</big>
'''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) = कर्तरि करणे च या तृतीया, तदन्तं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति | कर्तरि या तृतीयाविभक्तिः, करणे वा या तृतीयाविभक्ति सा कृदन्तेन बहुलं समस्यते | कर्ता च करणञ्च तयोः समाहारद्वन्द्वः, कर्तृकरणं, तस्मिन् कर्तृकरणे | कर्तृकरणे सप्तम्यन्तं, कृता तृतीयान्तं, बहुलं प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः यद्यपि अस्ति तथापि तस्य सम्बन्धः न भवति सूत्रार्थेन सह यतोहि अत्र बहुलम् इति शब्दस्य ग्रहणं अस्ति येन विशिष्टार्थस्य उपलब्धिः भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''कर्तृकरणे तृतीया सुप् कृता सुपा सह बहुलं  तत्परुषः समासः |'''
 
<big>१) रामेण हतः = रामहतः | कर्तरि तृतीयायाः कृदन्तेन सह समासः  | राम +टा + हत+सु इति अलौकिकविग्रहवाक्यम् | '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इति सूत्रेण तृतीयातत्पुरुषसमासः |</big>
अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |
 
<big>२) हरिणा त्रातः = हरित्रातः, हरिणा त्रातः | त्राणक्रियायां हरिः कर्ता |</big>
 
<big>३) अहिना हतः = अहिहतः ( killed by a snake), अहिना हतः |</big>
भाष्यकारस्य मतानुसारेण बहुलम् इति शब्दस्य प्रयोगेन सूत्रे कृत् इति शब्देन, केवलं क्त-प्रत्ययस्यैव ग्रहणं भवति | अतः केवलं क्त-प्रत्ययान्तानां शब्दानाम् उदाहरणानि एव द्रष्टुं शक्यन्ते |
 
<big>४) अन्यैः पुष्टा = अन्यपुष्टा (female cuckoo), अन्यैः पुष्टाः |</big>
 
<big>५)  परेण भृतः= परभृतः (cuckoo), परेण भृतः |</big>
बहुलम् इति शब्दस्य व्याकरणे लक्षणम् एवम् अस्ति –
 
<big>६) प्रज्ञया हीनः = प्रज्ञाहीनः |</big>
 
<big>७) परैः भृतः (carried, nourish) = परभृतः |</big>
'''''क्वचित्प्रवृत्तिः, क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव |'''''
 
<big>८) विद्यया रहितः = विद्यारहितः |</big>
'''''विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥'''''
 
<big>९) बलिभिः (strength) पुष्टः = बलिपुष्टः |</big>
सूत्रप्रवृत्तियोग्यस्थले तु भवति, कुत्रचित् प्रवृत्त्ययोग्यस्थलेऽपि भवति | क्वचित् सूत्रप्रवृत्तियोग्यस्थलेऽपि न भवति | कुत्रचित् विकल्पेन भवति | कुत्रचित् भिन्नमेव भवति | अर्थात् निर्दिष्टार्थातिरिकार्थेऽपि भवति |
 
<big>१०) देवेन त्रातः = देवत्रातः, देवेन त्रातः |</big>
अत्र बहुलम् इति शब्दस्य योगार्थः अस्ति - बहून अर्थान् लाति (स्वीकरोति) इति | अनेकान् अर्थान् प्राप्नोति इति | बहुलम् इति शब्दस्य व्याकरणे बहवः अर्थाः सन्ति | कुत्रचित् नित्यम् इत्यस्मिन् अर्थे भवति कुत्रचित् विकल्पेन इत्यस्मिन् अर्थे भवति कुत्रचित् प्रसक्तिः एव न भवति, कुत्रचित् अन्यः एव अर्थः भवति  (निर्धारितार्थं विहाय अन्यः अर्थः) | अस्मिन् सूत्रे बहुलम् इत्यस्य सामान्यतया विकल्पेन इत्यर्थः स्वीक्रियते |
 
<big>११) देवेन खातः (ditch) = देवखातः, देवेन खातः |</big>
बहुलं ग्रहणेन कुत्र अप्रवृत्तिः इति चेत् दात्रेण लूनवान् इत्यत्र | दात्रेण लूनवान् = अत्र करणार्थे दात्रेण इति तृतीयान्तस्य शब्दस्य कृत्प्रत्ययान्तेन लूनवान् इति शब्देन सह समासः न भवति |
 
<big>१२) चौरैः हृतः (taken)  = चौरहृतः, चौरैः हृतः |</big>
यथा —
 
कर्त्रर्थे<big>करणार्थे तृतीया</big>
 
<big>१) बाणेन हतः = बाणहतः, बाणने हतः | करणे तृतीयायाः कृदन्तेन सह समासः |</big>
रामेण बाणेन हतो वाली | अस्मिन् वाक्ये '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण कर्तृपदस्य करणस्य च तृतीया भवति | कर्ता अस्ति रामः, करणम् अस्ति बाणः |
 
<big>२) नखैः भिन्नः = नखभिन्नः | भेदनक्रियायां नखाः करणम् |</big>
१) रामेण हतः = रामहतः | कर्तरि तृतीयायाः कृदन्तेन सह समासः  | राम +टा + हत+सु इति अलौकिकविग्रहवाक्यम् | '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इति सूत्रेण तृतीयातत्पुरुषसमासः |
 
<big>३) परशुना छिन्नः = परशुछिन्नः |</big>
२) हरिणा त्रातः = हरित्रातः, हरिणा त्रातः | त्राणक्रियायां हरिः कर्ता |
 
<big>४) दात्रेण लूनः = दात्रलूनः ( wounded by a knife) |</big>
३) अहिना हतः = अहिहतः ( killed by a snake), अहिना हतः |
 
<big>५) नखैः निभेदः = नखनिर्भेदः | अत्र भिद् धातोः घञन्तरूपम् अस्ति भेदः इति | सामान्यतया घञन्तेन सह समासः परन्तु बहुलग्रहणात् अत्र अपि समासः दृश्यते |</big>
४) अन्यैः पुष्टा = अन्यपुष्टा (female cuckoo), अन्यैः पुष्टाः |
 
५)  परेण भृतः= परभृतः (cuckoo), परेण भृतः |
 
<big>अत्र एका परिभाषा वर्तते – '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्'''  | नखैर्निभिन्नः | परिभाषायाः अर्थः अस्ति यत् कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति | अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य सुबन्तेन सह समासः क्रियते | गतिः इति काचित् संज्ञा वर्तते व्याकरणे | गतिः इत्युक्ते उपसर्गः इत्यर्थः | '''गतिश्च''' ( १.४.६०) इत्यनेन प्रादयः क्रियायोगे गतिसज्ञाः स्युः |</big>
६) प्रज्ञया हीनः = प्रज्ञाहीनः |
 
<big><br />
७) परैः भृतः (carried, nourish) = परभृतः |
नखैः निर्भिन्नः  = नखनिर्भिन्नः इति तृतीयातत्पुरुषसमासः भवति '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इति सूत्रेण  | नख+भिस्  + निर् +भिन्न+सु इति अलौकिकविग्रहवाक्यम् | भिन्नः इति कृदन्तस्य निर् इति गतिसंज्ञके योजिते अपि नखैर्निर्भिन्नः इति समासः भवति | अत्रापि तृतीयातत्पुरुषसमासः भवति '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्''' इति परिभाषायाः साहाय्येन  |</big>
 
<big><br />
८) विद्यया रहितः = विद्यारहितः |
'''साधनेन कृतेति पादहारकाद्यर्थम्''' = अस्य अर्थः पादहारकः इत्यादिषु उदाहरणेषु कारकस्य कृदन्तेन सह समासः दृश्यते |</big>
 
<big>पादाभ्यां ( पञ्चमी) ह्रियते = पादहारकः पादत्रः ( shoe taken away from the foot) | प्रकृतसूत्रे बहुलग्रहणात् तृतीयान्तं विहाय अन्यविभक्तिषु अपि समासः दृश्यते | पादाभ्याम् इति अपादाने पञ्चमीविभक्तिः अस्ति यतोहि पादानि अवधिभूतानि सन्ति | अत्रापि समासः इष्यते इत्यतः एव सूत्रे बहुलग्रहणं कृतम् | एवमेव गले चोप्यते इति गलेचोपकः ( moving the neck)  इत्यत्र गले इति सप्तम्यन्तं पदम् अस्ति, तथापि समासः दृश्यते | पूर्वपदस्य विभक्तेः अलुक् भवति '''अमूर्धमस्तकात् स्वाङ्गादकामे''' ( ६.४.१२) इति सूत्रेण  | मूर्धमस्तकवर्जितात् स्वाङ्गात् उत्तरस्याः सप्तम्याः अकामे उत्तरपदे अलुग् भवति  | कण्ठे कालः अस्य कण्ठेकालः  |</big>
९) बलिभिः (strength) पुष्टः = बलिपुष्टः |
 
१०) देवेन त्रातः = देवत्रातः, देवेन त्रातः |
 
<big>4)     कर्तरि करणे च तृतीयान्तस्य सुबन्तस्य कृदन्तेन सह तृतीयातत्पुरुषसमासः भवति स्तुतिविषये नो चेत् निन्दार्थकविषये |</big>
११) देवेन खातः (ditch) = देवखातः, देवेन खातः |
 
<big><br /></big>
१२) चौरैः हृतः (taken)  = चौरहृतः, चौरैः हृतः |
 
<big>'''कृत्यैरधिकार्थवचने''' (२.१.३३)</big>
करणार्थे तृतीया
 
<big>कर्तृकरणयो: या तृतीया, तदन्तं सुबन्तं कृत्यैः सह समस्यते अधिकार्थवचने गम्यमाने विभाषा, तत्पुरुषश्च समासो भवति | अस्मिन् सूत्रे कृत्यप्रत्ययाः उक्ताः |एते कृत्प्रत्ययाः सन्ति |'''तव्यत्तव्यानीयरः''' (३.१.१६) इत्यस्मात् सूत्रात् आरभ्य '''ण्वुल्तृचौ''' ( ३.१.१३३)  इति सूत्रपर्यन्तं  ये प्रत्ययाः उक्ताः ते सर्वे कृत्य-प्रत्ययाः सन्ति |  अधिकः= अध्यारोपितोऽर्थ:= अधिकार्थः तस्य वचनम् अधिकार्थवचनं, तस्मिन् अधिकार्थवचने, षष्ठीतत्पुरुषः |कृत्यैः तृतीयान्तम् अधिकार्थवचने सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति  |तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः  |'''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इत्यस्मात् सूत्रात् कर्तृकरणे इत्यस्य अनुवृत्तिः |'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्‌— '''कर्तृकरणे तृतीया सुप् कृता सुपा सह अधिकार्थवचने विभाषा तत्परुषः समासः।'''</big>
१) बाणेन हतः = बाणहतः, बाणने हतः | करणे तृतीयायाः कृदन्तेन सह समासः |
 
<big><br />
२) नखैः भिन्नः = नखभिन्नः | भेदनक्रियायां नखाः करणम् |
अधिकार्थवचनम् इत्युक्ते स्तुतेः विषये अथवा निन्दायाः विषये, किमपि अधिकं वदनम् अधिकार्थवचनम् इति उच्यते |</big>
 
<big><br />
३) परशुना छिन्नः = परशुछिन्नः |
अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
<big><br />
४) दात्रेण लूनः = दात्रलूनः ( wounded by a knife) |
यथा—</big>
 
<big>वातेन छेद्यं तृणम् = वातच्छेद्यम् |वायुना तृणम् उच्छिद्यते |अत्र तृणस्य अन्यन्तकोमलतां वक्तुम् अधिकार्थवचनम् अस्ति | वातच्छेद्यम् इति समासे  स्तुतिः, निन्दा, द्वयोः अर्थयोः उदाहरणम् अस्ति  |अर्थात् तृणस्य तादृशकोमलता अस्ति येन वायुना सुलभेन उच्छिद्यते  |अत्र स्तुतेः उदाहरणम् अस्ति | तृणस्य कोमलतायाः कारणेन सर्गमात्रेण तृणम् उच्छिद्यते  |अत्र निन्दायाः उदाहरणम् अस्ति  |  वात+टा + छेद्य +सु इति अलौकिकविग्रहः |छिद्-धातुतः कृत्यसंज्ञकः ण्यत्-प्रत्यय विधीयते चेत् छेद्य इति कृत्यप्रत्ययान्तः शब्दः निष्पन्नः भवति |समासे '''छे च''' (६.१.७२) इति सूत्रेण ह्रस्वस्य तुगामः भवेति छे परे |तदनन्तं '''स्तोः श्चुनाः श्चुः''' (८.४.४०) इति सूत्रेण श्चुत्वं भवति |अतः वातच्छेद्यम् इति समासः भवति '''कृत्यैरधिकार्थवचने''' (२.१.३३) इति सूत्रेण |</big>
५) नखैः निभेदः = नखनिर्भेदः | अत्र भिद् धातोः घञन्तरूपम् अस्ति भेदः इति | सामान्यतया घञन्तेन सह समासः परन्तु बहुलग्रहणात् अत्र अपि समासः दृश्यते |
 
<big><br /></big>
 
<big>काकपेया नदी= काकैः पेया  |तादृशी नदी यस्यां जलमेव नास्ति अथवा जलं न्यूनम् अस्ति |अत्र स्तुतिः, निन्दा च द्वयोः अर्थः अस्ति | काक +भिस् + पेया +सु  इति अलौकिकविहग्रहः | पा-धातुतः कृत्यसंज्ञकः यत् प्रत्ययः विधीयते चेत् पेया इति स्त्रीलिङ्गरूपं निष्पन्नं भवति |</big>
अत्र एका परिभाषा वर्तते – '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्'''  | नखैर्निभिन्नः | परिभाषायाः अर्थः अस्ति यत् कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति | अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य सुबन्तेन सह समासः क्रियते | गतिः इति काचित् संज्ञा वर्तते व्याकरणे | गतिः इत्युक्ते उपसर्गः इत्यर्थः | '''गतिश्च''' ( १.४.६०) इत्यनेन प्रादयः क्रियायोगे गतिसज्ञाः स्युः |
 
<big><br />
'''छे च''' (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्‌-आगमो भवति | तुक्‌ कित्‌ अस्ति अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७०) इत्यस्मात्‌ ह्रस्वस्य, तुक्‌ इत्यनयोः अनुवृतिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ह्रस्वस्य तुक्‌ छे च संहितायाम्‌''' |</big>
 
<big><br />
नखैः निर्भिन्नः  = नखनिर्भिन्नः इति तृतीयातत्पुरुषसमासः भवति '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इति सूत्रेण  | नख+भिस्  + निर् +भिन्न+सु इति अलौकिकविग्रहवाक्यम् | भिन्नः इति कृदन्तस्य निर् इति गतिसंज्ञके योजिते अपि नखैर्निर्भिन्नः इति समासः भवति | अत्रापि तृतीयातत्पुरुषसमासः भवति '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्''' इति परिभाषायाः साहाय्येन  |
अत्र काशिकारस्य मतेन कृत्य-प्रत्ययेन द्वारा अत्र केवलं यत्, ण्यत् प्रत्ययोः एव ग्रहणम् न तु तव्यदादिनाम्।कृत्यग्रहणे यण्नयतोर्गहणं कर्तव्यम् |अतः काकिः पातव्या इत्यादिषु समासः न भवति |</big>
 
 
'''साधनेन कृतेति पादहारकाद्यर्थम्''' = अस्य अर्थः पादहारकः इत्यादिषु उदाहरणेषु कारकस्य कृदन्तेन सह समासः दृश्यते |
 
पादाभ्यां ( पञ्चमी) ह्रियते = पादहारकः पादत्रः ( shoe taken away from the foot) | प्रकृतसूत्रे बहुलग्रहणात् तृतीयान्तं विहाय अन्यविभक्तिषु अपि समासः दृश्यते | पादाभ्याम् इति अपादाने पञ्चमीविभक्तिः अस्ति यतोहि पादानि अवधिभूतानि सन्ति | अत्रापि समासः इष्यते इत्यतः एव सूत्रे बहुलग्रहणं कृतम् | एवमेव गले चोप्यते इति गलेचोपकः ( moving the neck)  इत्यत्र गले इति सप्तम्यन्तं पदम् अस्ति, तथापि समासः दृश्यते | पूर्वपदस्य विभक्तेः अलुक् भवति '''अमूर्धमस्तकात् स्वाङ्गादकामे''' ( ६.४.१२) इति सूत्रेण  | मूर्धमस्तकवर्जितात् स्वाङ्गात् उत्तरस्याः सप्तम्याः अकामे उत्तरपदे अलुग् भवति  | कण्ठे कालः अस्य कण्ठेकालः  |
 
 
4)     कर्तरि करणे च तृतीयान्तस्य सुबन्तस्य कृदन्तेन सह तृतीयातत्पुरुषसमासः भवति स्तुतिविषये नो चेत् निन्दार्थकविषये |
 
 
 
'''कृत्यैरधिकार्थवचने''' (२.१.३३) =  कर्तृकरणयो: या तृतीया, तदन्तं सुबन्तं कृत्यैः सह समस्यते अधिकार्थवचने गम्यमाने विभाषा, तत्पुरुषश्च समासो भवति | अस्मिन् सूत्रे कृत्यप्रत्ययाः उक्ताः |एते कृत्प्रत्ययाः सन्ति |'''तव्यत्तव्यानीयरः''' (३.१.१६) इत्यस्मात् सूत्रात् आरभ्य '''ण्वुल्तृचौ''' ( ३.१.१३३)  इति सूत्रपर्यन्तं  ये प्रत्ययाः उक्ताः ते सर्वे कृत्य-प्रत्ययाः सन्ति |  अधिकः= अध्यारोपितोऽर्थ:= अधिकार्थः तस्य वचनम् अधिकार्थवचनं, तस्मिन् अधिकार्थवचने, षष्ठीतत्पुरुषः |कृत्यैः तृतीयान्तम् अधिकार्थवचने सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति  |तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः  |'''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इत्यस्मात् सूत्रात् कर्तृकरणे इत्यस्य अनुवृत्तिः |'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्‌— '''कर्तृकरणे तृतीया सुप् कृता सुपा सह अधिकार्थवचने विभाषा तत्परुषः समासः।'''
 
 
अधिकार्थवचनम् इत्युक्ते स्तुतेः विषये अथवा निन्दायाः विषये, किमपि अधिकं वदनम् अधिकार्थवचनम् इति उच्यते |
 
 
अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।
 
 
यथा—
 
वातेन छेद्यं तृणम् = वातच्छेद्यम् |वायुना तृणम् उच्छिद्यते |अत्र तृणस्य अन्यन्तकोमलतां वक्तुम् अधिकार्थवचनम् अस्ति | वातच्छेद्यम् इति समासे  स्तुतिः, निन्दा, द्वयोः अर्थयोः उदाहरणम् अस्ति  |अर्थात् तृणस्य तादृशकोमलता अस्ति येन वायुना सुलभेन उच्छिद्यते  |अत्र स्तुतेः उदाहरणम् अस्ति | तृणस्य कोमलतायाः कारणेन सर्गमात्रेण तृणम् उच्छिद्यते  |अत्र निन्दायाः उदाहरणम् अस्ति  |  वात+टा + छेद्य +सु इति अलौकिकविग्रहः |छिद्-धातुतः कृत्यसंज्ञकः ण्यत्-प्रत्यय विधीयते चेत् छेद्य इति कृत्यप्रत्ययान्तः शब्दः निष्पन्नः भवति |समासे '''छे च''' (६.१.७२) इति सूत्रेण ह्रस्वस्य तुगामः भवेति छे परे |तदनन्तं '''स्तोः श्चुनाः श्चुः''' (८.४.४०) इति सूत्रेण श्चुत्वं भवति |अतः वातच्छेद्यम् इति समासः भवति '''कृत्यैरधिकार्थवचने''' (२.१.३३) इति सूत्रेण |
 
 
 
काकपेया नदी= काकैः पेया  |तादृशी नदी यस्यां जलमेव नास्ति अथवा जलं न्यूनम् अस्ति |अत्र स्तुतिः, निन्दा च द्वयोः अर्थः अस्ति | काक +भिस् + पेया +सु  इति अलौकिकविहग्रहः | पा-धातुतः कृत्यसंज्ञकः यत् प्रत्ययः विधीयते चेत् पेया इति स्त्रीलिङ्गरूपं निष्पन्नं भवति |
 
 
'''छे च''' (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्‌-आगमो भवति | तुक्‌ कित्‌ अस्ति अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७०) इत्यस्मात्‌ ह्रस्वस्य, तुक्‌ इत्यनयोः अनुवृतिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ह्रस्वस्य तुक्‌ छे च संहितायाम्‌''' |
 
 
अत्र काशिकारस्य मतेन कृत्य-प्रत्ययेन द्वारा अत्र केवलं यत्, ण्यत् प्रत्ययोः एव ग्रहणम् न तु तव्यदादिनाम्।कृत्यग्रहणे यण्नयतोर्गहणं कर्तव्यम् |अतः काकिः पातव्या इत्यादिषु समासः न भवति |