14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 856:
 
 
5)     व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तस्य अन्नवाचिना सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति |
 
<big>5)     व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तस्य अन्नवाचिना सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति |</big>
 
<big><br /></big>
 
====== <big>'''अन्नेन व्यञ्जनम्''' (२.१.३४)</big> ======
'''अन्नेन व्यञ्जनम्''' (२.१.३४) =  व्यञ्जनवाचि तृतीयान्तं सुबन्तम् अन्नवाचिना सुबन्तेन सह समस्यते, विभाषा तत्पुरुषश्च समासो भवति |अन्नं स्वादुं कर्तुम् उपयोगी व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तपदस्य अन्नवाचिना सुबन्तेन सह समासः भवति | अन्नेन तृतीयान्तं, व्यञ्जनं प्रथमान्तम्  |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति  |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्‌—'''तृतीया व्यञ्जनं सुप् अन्नेन सुपा सह  विभाषा तत्परुषः समासः।'''
<big> व्यञ्जनवाचि तृतीयान्तं सुबन्तम् अन्नवाचिना सुबन्तेन सह समस्यते, विभाषा तत्पुरुषश्च समासो भवति |अन्नं स्वादुं कर्तुम् उपयोगी व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तपदस्य अन्नवाचिना सुबन्तेन सह समासः भवति | अन्नेन तृतीयान्तं, व्यञ्जनं प्रथमान्तम्  |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति  |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्‌—'''तृतीया व्यञ्जनं सुप् अन्नेन सुपा सह  विभाषा तत्परुषः समासः।'''</big>
 
<big>अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
<big><br />
स्वादिष्टान्नस्य करणार्थं सस्कारकद्रव्यस्य आवश्यक्ता अस्ति, तस्य नाम व्यञ्जनम् इति |सस्क्रियते गुणविशेषतया क्रियते अनेन इति संस्कारो दध्यादिः |</big>
 
<big>यथा –</big>
स्वादिष्टान्नस्य करणार्थं सस्कारकद्रव्यस्य आवश्यक्ता अस्ति, तस्य नाम व्यञ्जनम् इति |सस्क्रियते गुणविशेषतया क्रियते अनेन इति संस्कारो दध्यादिः |
 
<big><br />
यथा –
दध्ना ओदनः = दध्योदनः |दधि+टा + ओदन+सु इति अलौकिकविग्रहः  |'''अन्नेन व्यञ्जनम्''' (२.१.३४) इति सूत्रेण तृतीयातत्पुरुषसमासः क्रियते |अत्र इको यणचि इति सूत्रेण यण्-सन्धिः क्रियते।</big>
 
 
दध्ना ओदनः = दध्योदनः |दधि+टा + ओदन+सु इति अलौकिकविग्रहः  |'''अन्नेन व्यञ्जनम्''' (२.१.३४) इति सूत्रेण तृतीयातत्पुरुषसमासः क्रियते |अत्र इको यणचि इति सूत्रेण यण्-सन्धिः क्रियते।
 
 
<big>6)     व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तस्य अन्नवाचिना सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति |</big>
 
====== <big>'''भक्ष्येण मिश्रीकरणम्''' ( २.१. ३५)</big> ======
6)     व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तस्य अन्नवाचिना सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति |
<big>मिश्रीकरणवाचि तृतीयान्तं सुबन्तं पदं भक्ष्यवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो विकल्पेन भवति |मिश्रिकरणं नाम मेलनम् इत्यर्थः अस्ति | भक्ष्येण तृतीयान्तं मिश्रीकरणं प्रथमान्तम्  |मिश्रीकरणं नाम मेलनम्, मिश्रणम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति  |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्‌—'''तृतीया मिश्रीकरणं सुप् भक्ष्येण सुपा सह  विभाषा तत्परुषः समासः।'''</big>
 
<big>अस्मिन् सूत्रे मिश्रणक्रियाद्वारा सामर्थ्यम् |अर्थात् गुडेन धानाः इत्यस्मिन् तृतीयान्तं पदं गुडेन इत्यस्य अर्थः मिश्रितः अस्ति  |अत्र करणार्थकस्य तृतीयान्तस्य उदाहरणम् अस्ति |अतः गुडः करणम् अस्ति, कर्म च धानाः इति |गुडेन धानाः इत्यस्मिन् मिश्रिणक्रियायाः प्रयोगः यद्यपि प्रकटितः नास्ति तथापि अन्तर्भूतः अस्ति एव अथवा आक्षिप्ता क्रिया अस्ति |आक्षिप्तायाः मिश्रणक्रियायाः द्वारा गुडशब्दः धानाः इति शब्देन सह परम्परया सामर्थ्यम् अस्ति इति स्वीक्रियते |</big>
 
<big>अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
'''भक्ष्येण मिश्रीकरणम्''' ( २.१. ३५) = मिश्रीकरणवाचि तृतीयान्तं सुबन्तं पदं भक्ष्यवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो विकल्पेन भवति |मिश्रिकरणं नाम मेलनम् इत्यर्थः अस्ति | भक्ष्येण तृतीयान्तं मिश्रीकरणं प्रथमान्तम्  |मिश्रीकरणं नाम मेलनम्, मिश्रणम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति  |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्‌—'''तृतीया मिश्रीकरणं सुप् भक्ष्येण सुपा सह  विभाषा तत्परुषः समासः।'''
 
अस्मिन् सूत्रे मिश्रणक्रियाद्वारा सामर्थ्यम् |अर्थात् गुडेन धानाः इत्यस्मिन् तृतीयान्तं पदं गुडेन इत्यस्य अर्थः मिश्रितः अस्ति  |अत्र करणार्थकस्य तृतीयान्तस्य उदाहरणम् अस्ति |अतः गुडः करणम् अस्ति, कर्म च धानाः इति |गुडेन धानाः इत्यस्मिन् मिश्रिणक्रियायाः प्रयोगः यद्यपि प्रकटितः नास्ति तथापि अन्तर्भूतः अस्ति एव अथवा आक्षिप्ता क्रिया अस्ति |आक्षिप्तायाः मिश्रणक्रियायाः द्वारा गुडशब्दः धानाः इति शब्देन सह परम्परया सामर्थ्यम् अस्ति इति स्वीक्रियते |
 
अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।
 
<big>यथा –</big>
 
<big>गुडेन (मिश्रिताः) धानाः = गुडधानाः  |नाम धान्यपदार्थः गुडेन मिश्रितः अस्ति  |गुड+ टा + धान+सु इति अलौकिकविग्रहः  |</big>
 
<big><br />
यथा –
आहत्य वयं तृतीयातत्पुरुषसमासस्य विषये षट् सूत्राणि पठितवन्तः |अग्रे चतुर्थीतत्पुरुषसमासस्य विषये पठामः ।</big>
 
----
गुडेन (मिश्रिताः) धानाः = गुडधानाः  |नाम धान्यपदार्थः गुडेन मिश्रितः अस्ति  |गुड+ टा + धान+सु इति अलौकिकविग्रहः  |
 
===== '''<big>चतुर्थीतत्पुरुषसमासः</big>''' =====
<big><br />
चतुर्थीतत्पुरुषसमासस्य विषये एकमेव सूत्रम् अस्ति |अधः लिखितोऽस्ति |चतुर्थ्यन्तवाचकपदस्य अर्थ-बलि-हित-सुख- रक्षित च इत्येतैः सह चतुर्थीतत्पुरुषसमासः नित्यं भवति |यत्र प्रकृति-विकृतिभावः भवति तत्र चतुर्थीतत्पुरुषसमासः भवति |यथा कुण्डलं कर्तुमेव हिरण्यम् अस्ति |</big>
 
====== <big> '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६)</big> ======
आहत्य वयं तृतीयातत्पुरुषसमासस्य विषये षट् सूत्राणि पठितवन्तः |अग्रे चतुर्थीतत्पुरुषसमासस्य विषये पठामः ।
<big>तदर्थ-अर्थ-बलि-हित-सुख-रक्षित इत्येतैः सह चतुर्थ्यन्तं समस्यते, तत्पुरुषश्च समासो भवति |तदर्थेन प्रकृतिविकारभावे समासो अयम् इष्यते |चतुर्थ्यन्तं पदं, चुतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति, तदवाचकपदेन सह तथा  अर्थ-बलि-हित- सुख- रक्षित च इत्येतैः शब्दैः सह  विकल्पेन समस्यते  |तस्मै इदं तदर्थम् |तदर्थञ्च अर्थश्च बलिश्च हितं च सुखं च तेषां इतरेतर-योग-द्वन्द्व-तदथार्थ-बलिहित्सुखरक्षितानि, तस्तदर्थार्थबलिहितसुखरक्षितैः |चतुर्थी प्रथमान्तं, तदथार्थबलिहितसुखरक्षितैः तृतीयान्तं, द्विपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |  '''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |अनुवृत्ति-सहित-सूत्रं'''— चतुर्थी सुप् तदर्थ-अर्थ-बलि-हित-सुख-रक्षितैः सुब्भिः सह विभाषा  तत्परुषः समासः।'''</big>
 
 
<big>अस्मिन् सूत्रे चतुर्थी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं चतुर्थी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
'''चतुर्थीतत्पुरुषसमासः'''
 
<big><br />
अस्मिन् सूत्रे तदर्थः इत्युक्ते चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यन्तं विकल्पेन समस्यते पूर्वपदे चतुर्थीविभक्तेः प्रत्ययः अस्ति इति कारणेन तदन्तं पदं चतुर्थ्यन्तं भवति , तस्य चतुर्थ्यन्तस्य पदस्य कृते यः वाचकः शब्दः अस्ति, तेन सह समासः भवति |यथा यूपाय दारुः = यूपदारुः  |</big>
 
<big><br />
चतुर्थीतत्पुरुषसमासस्य विषये एकमेव सूत्रम् अस्ति |अधः लिखितोऽस्ति |चतुर्थ्यन्तवाचकपदस्य अर्थ-बलि-हित-सुख- रक्षित च इत्येतैः सह चतुर्थीतत्पुरुषसमासः नित्यं भवति |यत्र प्रकृति-विकृतिभावः भवति तत्र चतुर्थीतत्पुरुषसमासः भवति |यथा कुण्डलं कर्तुमेव हिरण्यम् अस्ति |
कारकप्रकरणे तादर्थ्ये चतुर्थी विभक्तिः भवति |'''तादर्थे चतुर्थी वाच्या''' इति वार्तिकम् अस्ति  |'''चतुर्थी सम्प्रदाने''' ( २.३.१३) इति सूत्रभाष्ये पठितम् एतत् वार्तिकम् |तस्मै इदं तदर्थम् |तदर्थस्य भावः तादर्थ्यं, तस्मिन् तादर्थ्ये |अर्थेन नित्यसमासः भवति  |चतुर्थी तत्पुरुषसमासः भवति |वार्तिकार्थः अस्ति – तस्मिन् प्रयोजने अस्मिन् अर्थे चतुर्थी विभक्तिः भवति |यत् वस्तू प्राप्तुं कोपि किमपि कार्यं करोति तत् तदर्थम् इति वदामः |तदर्थस्य भावः तादर्थ्यम् इति वदामः।</big>
 
<big><br />
'''तादर्थ्ये चतुर्थी वाच्या''' इत्यस्य उदाहरणम् अस्ति '''-''' मुक्तये हरिं भजति |मुक्तिं प्राप्तुं हरेः भजनं क्रियते |अत्र मुक्तिः प्रयोजनम् अस्ति, तदर्थम् एव हरेः भजनं भवति |अतः तादर्थ्या भवति मुक्तिः |अतः मुक्ति-शब्दे '''तादर्थ्ये चतुर्थी वाच्या''' इति वार्तिकेन चतुर्थी भूत्वा मुक्तये भवति |वाक्यं भवति मुक्तये हरिं भजति इति ।</big>
 
<big><br />
'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) = तदर्थ-अर्थ-बलि-हित-सुख-रक्षित इत्येतैः सह चतुर्थ्यन्तं समस्यते, तत्पुरुषश्च समासो भवति |तदर्थेन प्रकृतिविकारभावे समासो अयम् इष्यते |चतुर्थ्यन्तं पदं, चुतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति, तदवाचकपदेन सह तथा  अर्थ-बलि-हित- सुख- रक्षित च इत्येतैः शब्दैः सह  विकल्पेन समस्यते  |तस्मै इदं तदर्थम् |तदर्थञ्च अर्थश्च बलिश्च हितं च सुखं च तेषां इतरेतर-योग-द्वन्द्व-तदथार्थ-बलिहित्सुखरक्षितानि, तस्तदर्थार्थबलिहितसुखरक्षितैः |चतुर्थी प्रथमान्तं, तदथार्थबलिहितसुखरक्षितैः तृतीयान्तं, द्विपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |  '''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |अनुवृत्ति-सहित-सूत्रं'''— चतुर्थी सुप् तदर्थ-अर्थ-बलि-हित-सुख-रक्षितैः सुब्भिः सह विभाषा  तत्परुषः समासः।'''
'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रे तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते |अस्मिन् सूत्रे प्रकृतितः विकृतिः यत्र प्राप्यते तादृशस्य तदर्थस्य एव ग्रहणं क्रियते |</big>
 
<big><br />
यथा यूपाय दारु =यूपदारु (दारु इत्यक्ते काष्ठम्, यज्ञाय काष्ठम् इत्यर्थः) ।</big>
 
<big><br />
अस्मिन् सूत्रे चतुर्थी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं चतुर्थी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।
अलौकिकविग्रहः = यूप+ङे +दारु+सु |'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण समासः क्रियते | एकं द्रव्यं अपरस्य द्रव्यस्य प्रयोजकं भवति  |दारुः नाम काष्ठं, यूपः नाम यज्ञ-स्तम्भः |यज्ञार्थं यः स्तम्भः निर्मीयते तस्य निर्माणार्थं दारोः प्रयोगः क्रियते  |काचित् प्रकृतिः भवति , मूलपदार्थः, तस्य विकारेण विकृतिः जायते |यथा दारुः एव प्रकृतिः अस्ति, यूपः एव विकृतिः यतोहि दारोः प्रयोगेन यूपस्य निर्माणं भवति  |दारुयूपयोः मध्ये प्रकृतिविकृतिभावः अस्ति, अतः यूपदारुः इति समासः भवति ।</big>
 
<big><br />
समस्तपदस्य प्रातिपदिकं यूपदारु इति भवति |तत्पुरुषसमासे '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण परस्य यत् लिङ्गं तत् भवति  |दारु इति शब्दः नपुंसकलिङ्गे अस्ति अतः समस्तपदस्य लिङ्गं नपुंसकलिङ्गे भवति  |अधुना यूपदारु इति प्रातिपदिकात् सुप् प्रत्ययः विधीयते |यूपदारु +सु  |समस्तपदं नपुंसकलिङ्गे अस्ति इति कारणेन '''स्वमोर्नपुंसकात्''' (७.१.२३) इति सूत्रेण सु, अम् इत्यनयोः लुक् भवति |अतः यूपदारु इति समस्तपदं निष्पन्नं भवति |</big>
 
<big>रूपाणि एवं भवन्ति</big>
अस्मिन् सूत्रे तदर्थः इत्युक्ते चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यन्तं विकल्पेन समस्यते पूर्वपदे चतुर्थीविभक्तेः प्रत्ययः अस्ति इति कारणेन तदन्तं पदं चतुर्थ्यन्तं भवति , तस्य चतुर्थ्यन्तस्य पदस्य कृते यः वाचकः शब्दः अस्ति, तेन सह समासः भवति |यथा यूपाय दारुः = यूपदारुः  |
 
<big><br />
यूपदारु यूपदारुणी यूपदारूणि</big>
 
<big>यूपदारु यूपदारुणी यूपदारूणि</big>
कारकप्रकरणे तादर्थ्ये चतुर्थी विभक्तिः भवति |'''तादर्थे चतुर्थी वाच्या''' इति वार्तिकम् अस्ति  |'''चतुर्थी सम्प्रदाने''' ( २.३.१३) इति सूत्रभाष्ये पठितम् एतत् वार्तिकम् |तस्मै इदं तदर्थम् |तदर्थस्य भावः तादर्थ्यं, तस्मिन् तादर्थ्ये |अर्थेन नित्यसमासः भवति  |चतुर्थी तत्पुरुषसमासः भवति |वार्तिकार्थः अस्ति – तस्मिन् प्रयोजने अस्मिन् अर्थे चतुर्थी विभक्तिः भवति |यत् वस्तू प्राप्तुं कोपि किमपि कार्यं करोति तत् तदर्थम् इति वदामः |तदर्थस्य भावः तादर्थ्यम् इति वदामः।
 
<big>तृतीयाविभक्तेः आरभ्य रूपाणि गुरुः शब्दवत् भवन्ति।</big>
 
<big><br />
'''तादर्थ्ये चतुर्थी वाच्या''' इत्यस्य उदाहरणम् अस्ति '''-''' मुक्तये हरिं भजति |मुक्तिं प्राप्तुं हरेः भजनं क्रियते |अत्र मुक्तिः प्रयोजनम् अस्ति, तदर्थम् एव हरेः भजनं भवति |अतः तादर्थ्या भवति मुक्तिः |अतः मुक्ति-शब्दे '''तादर्थ्ये चतुर्थी वाच्या''' इति वार्तिकेन चतुर्थी भूत्वा मुक्तये भवति |वाक्यं भवति मुक्तये हरिं भजति इति ।
यत्र यत्र तादर्थ्ये चतुर्थी भवति तत्र सर्वत्र समासः भवति इति नास्ति |'''तदर्थेन अत्र प्रकृतिविकृतिभावः एव इष्टः''' इति वार्तिकम् अस्ति | यत्र प्रकृतिविकृतिभावः भवति तत्रैव चतुर्थीतत्पुरुषसमासः भवति  |</big>
 
 
<big>'''स्वमोर्नपुंसकात्‌''' (७.१.२३) = नपुंसकात्‌ अङ्गात्‌ सु, अम्‌-इत्यनयोः लुक्‌ (लोपः)  |सुश्च अम्‌ तयोरितरेतरद्वन्द्वः स्वमौ, तयोः स्वमोः  |स्वमोः षष्ठ्यन्तम्‌, नपुंसकात्‌ पञ्चम्यन्तम्‌, द्विपदमिदं सूत्रम्‌  |'''षड्भ्यो लुक्‌''' (७,१,२२) इत्यस्मात्‌ लुक्‌ इत्यस्य अनुवृत्तिः  |अनुवृत्ति-सहितसूत्रम्‌— '''नपुंसकात्‌ अङ्गात्‌ स्वमोः लुक्''' ।</big>
'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रे तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते |अस्मिन् सूत्रे प्रकृतितः विकृतिः यत्र प्राप्यते तादृशस्य तदर्थस्य एव ग्रहणं क्रियते |
 
<big><br />
कुण्डलाय हिरण्यम् = कुण्डलहिरण्यं (सुवर्णं कुण्डलस्य उत्पादनार्थम्)  |मूलं सुवर्णम् अस्ति, सुवर्णस्य विकारेण कुण्डलं निर्मीयते |प्रकृतिविकृतिभावः अस्ति इति कारणेन अत्रापि समासः भवति ।</big>
 
<big><br />
यथा यूपाय दारु =यूपदारु (दारु इत्यक्ते काष्ठम्, यज्ञाय काष्ठम् इत्यर्थः) ।
किन्तु रन्धनाय स्थाली( पाकार्थं पात्रम्) |अत्र तादर्थ्ये चतुर्थी इत्यनेन रन्धनाय इति चतुर्थी विभक्तिः भवति परन्तु समासः न भवति |अत्र समासः न भवति यतोहि  प्रकृतिविकृतिभावः नास्ति  |स्थाली प्रकृतिः अस्ति परन्तु रन्धनं विकृतिः नास्ति  |भोजनं स्थाली इति कारणेन न उत्पन्नम् |भोजनं तु पाकसमग्रीं उपयुज्य भवति |अर्थात् तदर्थवाचकेन सुबन्तेन  चतुर्थ्यन्ते सुबन्ते न कोऽपि विकारः जातः इति कारणेन  समासः न भवति  |अत्र रन्धनाय स्थाली इति व्यस्तप्रयोगः एव तिष्ठति |</big>
 
<big><br />
अन्यानि उदाहरणानि</big>
 
<big><br />
अलौकिकविग्रहः = यूप+ङे +दारु+सु |'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण समासः क्रियते | एकं द्रव्यं अपरस्य द्रव्यस्य प्रयोजकं भवति  |दारुः नाम काष्ठं, यूपः नाम यज्ञ-स्तम्भः |यज्ञार्थं यः स्तम्भः निर्मीयते तस्य निर्माणार्थं दारोः प्रयोगः क्रियते  |काचित् प्रकृतिः भवति , मूलपदार्थः, तस्य विकारेण विकृतिः जायते |यथा दारुः एव प्रकृतिः अस्ति, यूपः एव विकृतिः यतोहि दारोः प्रयोगेन यूपस्य निर्माणं भवति  |दारुयूपयोः मध्ये प्रकृतिविकृतिभावः अस्ति, अतः यूपदारुः इति समासः भवति ।
भूतेभ्यः बलिः = भूतबलिः  |भूत+भ्यस्+ बलि +सु ।</big>
 
<big><br />
गोभ्यः हितम् = गोहितम्  |गो+भ्यस् +हित+सु  |समासप्रक्रियानन्तरं गोहित इति प्रातिपदिकं निष्पन्नं भवति |अधुना गोहित+सु इति सुप् प्रत्ययः विधीयते |हितम् इति नपुंसकलिङ्गे विवक्षितम् इत्यनेन गोहित इति समस्तपदं नपुंसकलिङ्गे भवति |अधुना '''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः अम्-आदेशः भवति  |गोहोत +सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → गोहित +अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → गोहितम् इति समस्तपदं निष्पन्नं भवति  |</big>
 
<big><br />
समस्तपदस्य प्रातिपदिकं यूपदारु इति भवति |तत्पुरुषसमासे '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण परस्य यत् लिङ्गं तत् भवति  |दारु इति शब्दः नपुंसकलिङ्गे अस्ति अतः समस्तपदस्य लिङ्गं नपुंसकलिङ्गे भवति  |अधुना यूपदारु इति प्रातिपदिकात् सुप् प्रत्ययः विधीयते |यूपदारु +सु  |समस्तपदं नपुंसकलिङ्गे अस्ति इति कारणेन '''स्वमोर्नपुंसकात्''' (७.१.२३) इति सूत्रेण सु, अम् इत्यनयोः लुक् भवति |अतः यूपदारु इति समस्तपदं निष्पन्नं भवति |
गोभ्यः सुखं =गोसुखम्</big>
 
<big><br />
रूपाणि एवं भवन्ति
गोभ्यः रक्षितं = गोरक्षितम्</big>
 
<big>'''अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्''' इति वार्तिकेन अर्थ-शब्देन सह समासः '''नित्यः भवति न तु विकल्पेन''' अपि च अर्थ-शब्दस्य लिङ्गं विशेष्यं अनुसृत्य भवति | |अर्थ इति शब्देन प्रयोजनम् इत्यर्थः स्वीक्रियते |'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण समासः विकल्पेन भवति परन्तु अर्थ-शब्देन सह तु समासः नित्यः इति कारणेन एव वार्तिकम् उक्तम्  |नित्यसमासः यतोहि अत्र अस्वपदनिग्रहः भवति।</big>
 
<big><br />
यूपदारु यूपदारुणी यूपदारूणि
सामान्यतया तत्पुरुषसमासे '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन उत्तरपदम् अनुसृत्य समस्तपदस्य लिङ्गं भवति |परन्तु अत्र अर्थ-शब्देन सह समासः यदि भवति तर्हि '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण लिङ्गनिर्णयः न भवति अपि तु विशेष्यं अनुसृत्य अर्थ-शब्दस्य लिङ्गं भवति।</big>
 
<big><br />
यूपदारु यूपदारुणी यूपदारूणि
द्विजाय अयं = द्विजार्थः (सूपः) |अलौकिकविग्रहः = द्विज +ङे + अर्थ +सु  |अत्र तदर्थं इति सूचनार्थम् अर्थशब्दस्य प्रयोगः कृतः  |अलौकिकविग्रहे '''अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्''' इति वार्तिकेन अर्थ-शब्देन सह समासः क्रियते | अत्र सूपः इति पदं विशेष्यम् अस्ति, तत् पदं पुंलिङ्गे अस्ति इति कारणेन समासः पुंलिङ्गे भवति |द्विजार्थः इति समासः निष्पन्नः भवति |यदि विशेष्यं नपुंसकलिङ्गे अथवा स्त्रीलिङ्गे भवति तर्हि समासः द्विजार्थम् अथवा द्विजार्था इति भवति यथा अधः प्रदर्शितः अस्ति |</big>
 
<big><br />
तृतीयाविभक्तेः आरभ्य रूपाणि गुरुः शब्दवत् भवन्ति।
द्विजाय इयम् =द्विजार्था (यवागूः)</big>
 
<big>द्विजाय इदम् = द्विजार्थं (पयः) ।</big>
 
<big>तस्मै इदम् = तदर्थम्</big>
यत्र यत्र तादर्थ्ये चतुर्थी भवति तत्र सर्वत्र समासः भवति इति नास्ति |'''तदर्थेन अत्र प्रकृतिविकृतिभावः एव इष्टः''' इति वार्तिकम् अस्ति | यत्र प्रकृतिविकृतिभावः भवति तत्रैव चतुर्थीतत्पुरुषसमासः भवति  |
 
<big><br /></big>
 
<big>भोजनार्थं गच्छामि इति वाक्ये भोजनार्थं क्रियाविशेषणम् अस्ति न तु समासः |'''क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्ग च वक्तव्यम्''' इति वार्तिकेन क्रियाविशेषणं नपुंसकलिङ्गे, द्वितीया विभ्क्तौ एकवचने भवति।</big>
'''स्वमोर्नपुंसकात्‌''' (७.१.२३) = नपुंसकात्‌ अङ्गात्‌ सु, अम्‌-इत्यनयोः लुक्‌ (लोपः)  |सुश्च अम्‌ तयोरितरेतरद्वन्द्वः स्वमौ, तयोः स्वमोः  |स्वमोः षष्ठ्यन्तम्‌, नपुंसकात्‌ पञ्चम्यन्तम्‌, द्विपदमिदं सूत्रम्‌  |'''षड्भ्यो लुक्‌''' (७,१,२२) इत्यस्मात्‌ लुक्‌ इत्यस्य अनुवृत्तिः  |अनुवृत्ति-सहितसूत्रम्‌— '''नपुंसकात्‌ अङ्गात्‌ स्वमोः लुक्''' ।
 
----
 
कुण्डलाय हिरण्यम् = कुण्डलहिरण्यं (सुवर्णं कुण्डलस्य उत्पादनार्थम्)  |मूलं सुवर्णम् अस्ति, सुवर्णस्य विकारेण कुण्डलं निर्मीयते |प्रकृतिविकृतिभावः अस्ति इति कारणेन अत्रापि समासः भवति ।
 
'''<big>पञ्चमीतत्पुरुषसमासः</big>'''
 
<big>पञ्चमी-तत्पुरुषस्य विषये त्रीणि सूत्राणि सन्ति |क्रमेण अलोकयाम।</big>
किन्तु रन्धनाय स्थाली( पाकार्थं पात्रम्) |अत्र तादर्थ्ये चतुर्थी इत्यनेन रन्धनाय इति चतुर्थी विभक्तिः भवति परन्तु समासः न भवति |अत्र समासः न भवति यतोहि  प्रकृतिविकृतिभावः नास्ति  |स्थाली प्रकृतिः अस्ति परन्तु रन्धनं विकृतिः नास्ति  |भोजनं स्थाली इति कारणेन न उत्पन्नम् |भोजनं तु पाकसमग्रीं उपयुज्य भवति |अर्थात् तदर्थवाचकेन सुबन्तेन  चतुर्थ्यन्ते सुबन्ते न कोऽपि विकारः जातः इति कारणेन  समासः न भवति  |अत्र रन्धनाय स्थाली इति व्यस्तप्रयोगः एव तिष्ठति |
 
<big><br />
1)     पञ्चन्यन्त-सुबन्तस्य भय इति सुबन्तेन सह पञ्चमी-तत्पुरुषसमासः भवति |</big>
 
<big><br /></big>
अन्यानि उदाहरणानि
 
====== <big>'''पञ्चमी भयेन''' (२.१.३७)</big> ======
<big>पञ्चम्यन्तं सुबन्तं भयशब्देन सुबन्तेन सह समस्यते विकल्पेन, तत्पुरुषश्च समासो भवति |पञ्चमी प्रथमन्तं, भयेन तृतीयान्तं, द्विपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''पञ्चमी सुप् भयेन सुपा सह विभाषा तत्परुषः समासः।'''</big>
 
<big><br />
भूतेभ्यः बलिः = भूतबलिः  |भूत+भ्यस्+ बलि +सु ।
अस्मिन् सूत्रे पञ्चमी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
<big><br />
चोराद्भयं = चोरभयम्  |चोर+ङसि + भय+सु  |'''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः अम्-आदेशः भवति  |चोरभय +सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → चोरभय+अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → चोरभयम् इति समस्तपदं निष्पन्नं भवति  |</big>
 
<big><br /></big>
गोभ्यः हितम् = गोहितम्  |गो+भ्यस् +हित+सु  |समासप्रक्रियानन्तरं गोहित इति प्रातिपदिकं निष्पन्नं भवति |अधुना गोहित+सु इति सुप् प्रत्ययः विधीयते |हितम् इति नपुंसकलिङ्गे विवक्षितम् इत्यनेन गोहित इति समस्तपदं नपुंसकलिङ्गे भवति |अधुना '''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः अम्-आदेशः भवति  |गोहोत +सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → गोहित +अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → गोहितम् इति समस्तपदं निष्पन्नं भवति  |
 
<big>'''भयभीतभीतिभीभिरिति वाच्यम्''' इति वार्तिकेन प्रकृतसूत्रे भयेन इति पदस्य स्थाने '''भयभीतभीतिभीभिः''' इति वक्तव्यम् |अनेन भीत-भीति-भी इत्येतैः शब्दैः सह पञ्चम्यन्तं सुबन्तं समस्यते ।</big>
 
<big><br />
गोभ्यः सुखं =गोसुखम्
यथा –</big>
 
<big><br />
वृकात् भीतः = वृकभीतः  |वृकभीतिः  |वृकभीः ।</big>
 
<big><br />
गोभ्यः रक्षितं = गोरक्षितम्
भाष्यकारेण पञ्चमी भयेन इति सूत्रस्य योगविभागं कृत्वा पञ्चम्यन्तं सुबन्तं  अन्येन सुबन्तेन सह समस्यते |तदनुसृत्य वार्तिकस्य आवश्यकता नास्ति |अतः वृकाद् भीः= वृकभीः, भयाद् भीतः = भयभीतः, सिंहाद् भीतिः = सिंहभीतिः इत्यादयः समासाः भवन्ति |</big>
 
'''अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्''' इति वार्तिकेन अर्थ-शब्देन सह समासः '''नित्यः भवति न तु विकल्पेन''' अपि च अर्थ-शब्दस्य लिङ्गं विशेष्यं अनुसृत्य भवति | |अर्थ इति शब्देन प्रयोजनम् इत्यर्थः स्वीक्रियते |'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण समासः विकल्पेन भवति परन्तु अर्थ-शब्देन सह तु समासः नित्यः इति कारणेन एव वार्तिकम् उक्तम्  |नित्यसमासः यतोहि अत्र अस्वपदनिग्रहः भवति।
 
 
सामान्यतया तत्पुरुषसमासे '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन उत्तरपदम् अनुसृत्य समस्तपदस्य लिङ्गं भवति |परन्तु अत्र अर्थ-शब्देन सह समासः यदि भवति तर्हि '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण लिङ्गनिर्णयः न भवति अपि तु विशेष्यं अनुसृत्य अर्थ-शब्दस्य लिङ्गं भवति।
 
<big>2)     पञ्चन्यन्त-सुबन्तस्य अपेत-अपोढ- मुक्त- पतित-अपत्रस्त च इत्येतैः सुबन्तैः सह पञ्चमी-तत्पुरुषसमासः भवति |</big>
 
====== <big> '''अपेतापोढमुक्तपतितापत्रस्तैरल्पशः''' (२.१.३८)</big> ======
द्विजाय अयं = द्विजार्थः (सूपः) |अलौकिकविग्रहः = द्विज +ङे + अर्थ +सु  |अत्र तदर्थं इति सूचनार्थम् अर्थशब्दस्य प्रयोगः कृतः  |अलौकिकविग्रहे '''अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्''' इति वार्तिकेन अर्थ-शब्देन सह समासः क्रियते | अत्र सूपः इति पदं विशेष्यम् अस्ति, तत् पदं पुंलिङ्गे अस्ति इति कारणेन समासः पुंलिङ्गे भवति |द्विजार्थः इति समासः निष्पन्नः भवति |यदि विशेष्यं नपुंसकलिङ्गे अथवा स्त्रीलिङ्गे भवति तर्हि समासः द्विजार्थम् अथवा द्विजार्था इति भवति यथा अधः प्रदर्शितः अस्ति |
<big>कुत्रचित् पञ्चम्यन्तं सुबन्तं अपेत-अपोढ-मुक्त-पतित-अपत्रस्त इत्येतैः सह, तत्पुरुषश्च समासो भवति |अपेतश्च अपोढश्च मुक्तश्च पतितश्च अपत्रस्तश्च तेषाम् इतरेतरयोगद्वन्द्वः, अपेतापोढमुक्तपतितापत्रस्तास्तैः |अपेतापोढमुक्तपतितापत्रस्तास्तैः तृतीयान्तम्, अल्पशः अव्ययम् |सूत्रे अल्पशः इत्यस्य अर्थः अस्ति कुत्रचित् |तन्नाम कुत्रचित् पञ्चम्यन्तं सुबन्तं उक्तैः सुबन्तैः सह समासः भवति  | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिमाणः इति कृत्वा बहुवचने भवति |   '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''पञ्चमी भयेन''' (२.१.३७) इत्यस्मात् सूत्रात् पञ्चमी इत्यस्य अनुवृत्ति | अनुवृत्ति-सहित-सूत्रं— '''अल्पशः''' '''पञ्चमी सुप् अपेत-अपोढ- मुक्त-पतित-अपत्रस्त सुब्भिः सह विभाषा तत्परुषः समासः।'''</big>
 
<big>सूत्रे अल्पशः इति शब्दस्य प्रयोजनं किम्? अल्पशः इति योजनेन सूत्रं सूचयति यत् केषाञ्चन पञ्चम्यन्तपदानां एव समासः भवति एतैः उक्तैः शब्दैः सह, सर्वत्र न भवति |प्रासादात् पतितः, भोजनादपत्रस्तः इत्येतेषां समस्तपदानां विषये चतुर्थी-तत्पुरुषः न भवति अपि तु '''कर्तृकरणे कृता बहुलम्''' (२.१.३२) इत्यनेन तृतीया-तत्पुरुषसमासः एव भवति।</big>
 
<big><br />
द्विजाय इयम् =द्विजार्था (यवागूः)
अस्मिन् सूत्रे पञ्चमी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
<big><br />
द्विजाय इदम् = द्विजार्थं (पयः) ।
सुखाद् अपेतः = सुखापेतः (सुखात् दूरम् इत्यर्थः)  |सुख +ङसि + अपेत +सु  |</big>
 
<big><br />
तस्मै इदम् = तदर्थम्
कल्पनायाः अपोढः = कल्पनापोढः (कल्पनात् बाधितः) ।</big>
 
<big><br />
चक्राद् मुक्तः = चक्रान्मुक्तः (चक्रात् मुक्तिः इत्यर्थः)  |अत्र '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इत्यनेन पदान्तस्य यरः अनुनासिको वा स्यात्‌ अनुनासिके परे  |अतः चक्रान्मुक्तः इति समासः भवति |</big>
 
<big><br />
स्वर्गात् पतितः = स्वर्गपतितः</big>
 
<big><br />
भोजनार्थं गच्छामि इति वाक्ये भोजनार्थं क्रियाविशेषणम् अस्ति न तु समासः |'''क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्ग च वक्तव्यम्''' इति वार्तिकेन क्रियाविशेषणं नपुंसकलिङ्गे, द्वितीया विभ्क्तौ एकवचने भवति।
तरङ्गाद् अपत्रस्तः = तरङ्गापत्रस्तः</big>
 
 
'''पञ्चमीतत्पुरुषसमासः'''
 
पञ्चमी-तत्पुरुषस्य विषये त्रीणि सूत्राणि सन्ति |क्रमेण अलोकयाम।
 
<big>3)     स्तोकार्थे, अन्तिकार्थे, दूरार्थे, कृच्छ्रशब्दः च, यानि पञ्चम्यन्त-पदानि सन्ति, तेषां क्तप्रत्ययान्तेन सुबन्तेन सह पञ्चमी-तत्पुरुषसमासः भवति |</big>
 
<big><br /></big>
1)     पञ्चन्यन्त-सुबन्तस्य भय इति सुबन्तेन सह पञ्चमी-तत्पुरुषसमासः भवति |
 
====== <big>'''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९)</big> ======
<big>स्तोक-अन्तिक-दूर इत्येवम् अर्थाः शब्दाः, कृच्छ्रशब्दश्च, पञ्चम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति |स्तोकार्थकः (स्तोकः = अल्पः), अन्तिकार्थकः (अन्तिकः = समीपः), दूरार्थकः तथा कृच्छ्रशब्दः, एतेषां पञ्चंयन्त- सुबन्तपदानां क्तप्रत्ययान्तेन सुबन्तेन सह समासः विकल्पेन भवति, तत्पुरुषश्च समासो भवति |  |स्तोकञ्च अन्तिकञ्च दूर्ञ्च तेषामितरेतरद्वन्द्वः स्तोकान्तिकदूराणि, तेऽर्थाः येषां ते स्तोकान्तिकदूरार्थाः, बहिव्रीहिः |स्तोकान्तिकदूरार्थाश्च कृच्छ्रञ्च तेषामितरेतरद्वन्द्वः स्तोकान्तिकदूरार्थकृच्छ्राणि |स्तोकान्तिकदूरार्थकृच्छ्राणि प्रथमान्तं, क्तेन तृतीयान्तं, द्विपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिमाणः इति कृत्वा बहुवचने भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''पञ्चमी भयेन''' (२.१.३७) इत्यस्मात् सूत्रात् पञ्चमी इत्यस्य अनुवृत्ति |अत्र पञ्चमी इति शब्दस्य वचनपरिणां कृत्वा बहुवचने भवति |अनुवृत्ति-सहित-सूत्रं— '''स्तोकान्तिकदूरार्थकृच्छ्राणि पञ्चम्यः सुपः सुब्भिः सह विभाषा तत्परुषः समासः।'''</big>
 
<big>अस्मिन् समासे '''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रेण स्तोकादिभ्यः परे या पञ्चमी विभक्तिः अस्ति तस्य लुक न भवति उत्तरपदे परे |तन्नाम स्तोकादिभ्यः परा या पञ्चमी तस्याः '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण लुक् न स्यात् |अत्र '''अलुगुत्तरपदे''' (६.३.१) इति सूत्रस्य पूणानुवृत्तिः |'''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रम् अलुक्समासस्य सूत्रम् अस्ति |अलुक् समासः पृथक् समासः न |एतेषु समासेषु पूर्वपदस्य सुप् प्रत्ययस्य लोपः निषिध्यते सः एव अलुक् समासः इति उच्यते | अलुक् समसे विग्रह समासयोः रूपभेदः न भवति |तर्हि समासः किमर्थं क्रियते इति चेत् समासे कृते स्वरः भिन्नः भवति |वेदेषु एव इदं प्रयोजनम् अस्ति  |अपि च पदानां क्रमे भेदः वर्तते यतोहि यस्य पदस्य उपसर्जनसंज्ञा अस्ति तस्मात् तस्य पूर्वप्रयोगः |समासः नास्ति चेत् स्तोकात् मुक्तः नो चेत् मुक्तः स्तोकात् इति वक्तुं शक्यते |समासे कृते स्तोकमुक्तः इति एव वक्तुं शक्यते |अलुक् समासस्य बहूनि उदाहरणानि सन्ति यथा परस्मैपदम्, आत्मनेपदम् इत्यादीनि |</big>
 
<big><br /></big>
'''पञ्चमी भयेन''' (२.१.३७) = पञ्चम्यन्तं सुबन्तं भयशब्देन सुबन्तेन सह समस्यते विकल्पेन, तत्पुरुषश्च समासो भवति |पञ्चमी प्रथमन्तं, भयेन तृतीयान्तं, द्विपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''पञ्चमी सुप् भयेन सुपा सह विभाषा तत्परुषः समासः।'''
 
<big>स्तोकातद् मुक्तः = स्तोकान्मुक्तः (विभक्तेः अलुक् भवति) ।</big>
 
<big><br />
अस्मिन् सूत्रे पञ्चमी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।
स्तोकान्मुक्तः इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखितः अस्ति।</big>
 
<big>अलौकिकविग्रहवाक्यं '''→''' स्तोक +ङस् + मुक्त + सु '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण |पुनः अत्र '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति |'''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९) इति सूत्रेण स्तोकाद् इति पञ्चम्यन्तं सुबन्तं पदं समर्थेन मुक्त इति क्तान्तसुबन्तेन सह समस्यते।</big>
 
<big>स्तोक +ङसि + मुक्त + सु '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण।</big>
चोराद्भयं = चोरभयम्  |चोर+ङसि + भय+सु  |'''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः अम्-आदेशः भवति  |चोरभय +सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → चोरभय+अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → चोरभयम् इति समस्तपदं निष्पन्नं भवति  |
 
<big>स्तोक +ङसि + मुक्त + सु '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु '''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इत्यनेन पञ्चम्याः अलुक् स्यात् | |</big>
 
<big>स्तोक +ङसि + मुक्त '''→'''इत्यस्मिन्‌ सु इत्यस्यैव लुक्‌ → स्तोक +ङसि + मुक्त</big>
 
<big>स्तोक +ङसि + मुक्त '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति |अत्र समासविधायकसूत्रम् अस्ति '''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९)  |अस्मिन् सूत्रे पञ्चमी इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति |अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति |अत्र स्तोकाद् इति पदं पञ्चम्यन्तं पदम् अतः तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति।</big>
'''भयभीतभीतिभीभिरिति वाच्यम्''' इति वार्तिकेन प्रकृतसूत्रे भयेन इति पदस्य स्थाने '''भयभीतभीतिभीभिः''' इति वक्तव्यम् |अनेन भीत-भीति-भी इत्येतैः शब्दैः सह पञ्चम्यन्तं सुबन्तं समस्यते ।
 
<big>स्तोक +ङसि + मुक्त '''→''' इदानीं '''टाङसिङसामिनात्स्याः''' (७.१.१२) इत्यनेन अदन्तात् अङ्गात् परस्य टा, ङसिँ, ङस् प्रत्यययानां क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति '''→''' स्तोक +आत्+ मुक्त।</big>
 
<big>स्तोक +आत् + मुक्त '''→''' अत्र '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यनेन सवर्णदीर्घसन्धिं कृत्वा स्तोकात् + मुक्त इति भवति '''→''' अधुना '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वं कृत्वा स्तोकाद्+ मुक्त इति भवति, तदनन्तरं '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इति सूत्रेण अनुनासिकसन्धिं कृत्वा स्तोकान्मुक्त इति भवति |</big>
यथा –
 
<big>स्तोकान् + मुक्त '''→''' इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति |'''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते |उत्तरपदम् अस्ति मुक्त इति, तस्य लिङ्गं पुंलिङ्गं विवक्षितम्, अतः स्तोकान्मुक्त इति समस्तपदस्य लिङ्गं भवति पुलिङ्गं'''→ स्तोकान्मुक्त + सु →''' रुत्वविसर्गौ कृत्वा '''स्तोकातन्मुक्तः''' इति समस्तपदं प्रथमाविभक्तौ एकवचने'''।'''</big>
 
<big>एवमेव अन्येषु उदाहरणेषु अपि पूर्वपदस्य विभक्तेः अलुक् भवति '''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रेण।</big>
वृकात् भीतः = वृकभीतः  |वृकभीतिः  |वृकभीः ।
 
<big><br />
अन्तिकाद् आगतः = अन्तिकादागतः</big>
 
<big>अभ्याशाद् आगतः = अभ्याशादगतः</big>
भाष्यकारेण पञ्चमी भयेन इति सूत्रस्य योगविभागं कृत्वा पञ्चम्यन्तं सुबन्तं  अन्येन सुबन्तेन सह समस्यते |तदनुसृत्य वार्तिकस्य आवश्यकता नास्ति |अतः वृकाद् भीः= वृकभीः, भयाद् भीतः = भयभीतः, सिंहाद् भीतिः = सिंहभीतिः इत्यादयः समासाः भवन्ति |
 
<big>दूराद् आगतः = दूरादागतः</big>
 
<big>कृच्छ्राद् आगतः = कृच्छ्रादागतः ।</big>
 
<big><br />
2)     पञ्चन्यन्त-सुबन्तस्य अपेत-अपोढ- मुक्त- पतित-अपत्रस्त च इत्येतैः सुबन्तैः सह पञ्चमी-तत्पुरुषसमासः भवति |
स्तोकात् मोक्षः = अत्र समासः न भवति यतोहि मोक्षः इति पदं क्तप्रत्ययान्तः शब्दः नास्ति।</big>
 
----
 
'''अपेतापोढमुक्तपतितापत्रस्तैरल्पशः''' (२.१.३८) = कुत्रचित् पञ्चम्यन्तं सुबन्तं अपेत-अपोढ-मुक्त-पतित-अपत्रस्त इत्येतैः सह, तत्पुरुषश्च समासो भवति |अपेतश्च अपोढश्च मुक्तश्च पतितश्च अपत्रस्तश्च तेषाम् इतरेतरयोगद्वन्द्वः, अपेतापोढमुक्तपतितापत्रस्तास्तैः |अपेतापोढमुक्तपतितापत्रस्तास्तैः तृतीयान्तम्, अल्पशः अव्ययम् |सूत्रे अल्पशः इत्यस्य अर्थः अस्ति कुत्रचित् |तन्नाम कुत्रचित् पञ्चम्यन्तं सुबन्तं उक्तैः सुबन्तैः सह समासः भवति  | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिमाणः इति कृत्वा बहुवचने भवति |   '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''पञ्चमी भयेन''' (२.१.३७) इत्यस्मात् सूत्रात् पञ्चमी इत्यस्य अनुवृत्ति | अनुवृत्ति-सहित-सूत्रं— '''अल्पशः''' '''पञ्चमी सुप् अपेत-अपोढ- मुक्त-पतित-अपत्रस्त सुब्भिः सह विभाषा तत्परुषः समासः।'''
 
'''<big>e)     सप्तमीत्पुरुषसमासः</big>'''
सूत्रे अल्पशः इति शब्दस्य प्रयोजनं किम्? अल्पशः इति योजनेन सूत्रं सूचयति यत् केषाञ्चन पञ्चम्यन्तपदानां एव समासः भवति एतैः उक्तैः शब्दैः सह, सर्वत्र न भवति |प्रासादात् पतितः, भोजनादपत्रस्तः इत्येतेषां समस्तपदानां विषये चतुर्थी-तत्पुरुषः न भवति अपि तु '''कर्तृकरणे कृता बहुलम्''' (२.१.३२) इत्यनेन तृतीया-तत्पुरुषसमासः एव भवति।
 
<big><br />
अष्टाध्यायां पञ्चमी-तत्पुरुषस्य विषये सूत्राणि उक्त्वा तदनन्तरं सप्तमीतत्पुरुषसमासः एव उक्तः न तु षष्ठीतत्पुरुषसमासः |द्विगुसमासस्य, कर्मधार्यसमासस्य च विषये उक्त्वा तदनन्तरमेव षष्ठीतत्पुरुषस्य विषये उच्यते |अतः एव वयमपि प्रथमं सप्तमी-तत्पुरुषसमासस्य विषये पठित्वा तत्पश्चात् षष्ठीतत्पुरुषस्य विषये पठिष्याम |सप्तमीतत्पुरुषस्य विषये नवसूत्राणि सन्ति |२.१.४० इत्यस्मात् सूत्रात् आरभ्य २.१.४८ इति सूत्रपर्यन्तम् |क्रमेण परिशीलयाम।</big>
 
<big>1)     सप्तम्यन्तं पदं शौण्डादिगणे पठितैः शब्दैः सह समस्यते, सप्तमीतत्पुरुषः च भवति |</big>
अस्मिन् सूत्रे पञ्चमी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।
 
====== <big>'''सप्तमी शौण्डैः''' (२.१.४०)</big> ======
<big>सप्तम्यन्तं पदं शौण्डाऽदिभिः समर्थसुबन्तपदैः सह समस्यते, तत्पुरुषाश्च समासो भवति |सप्तमी प्रथमान्तं, शौण्डैः तृतीयान्तं, द्विपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने स्वीक्रियते |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् शौण्डैः सुब्भिः सह विभाषा तत्परुषः समासः।'''</big>
 
<big>शौण्डदिगणे एते शब्दाः सन्ति – '''शौण्ड, धूर्त, कित्व, व्याड, प्रवीण, संवीत, अन्तर, अधिकरणार्थप्रधान अन्तर्, अधि, पटु, पण्डित, कुशल, चपल, निपुण।'''</big>
सुखाद् अपेतः = सुखापेतः (सुखात् दूरम् इत्यर्थः)  |सुख +ङसि + अपेत +सु  |
 
<big>अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।</big>
 
<big>अक्षेषु शौण्डः = अक्षशौण्डः |अक्ष+सुप् +शौण्ड+सु |</big>
कल्पनायाः अपोढः = कल्पनापोढः (कल्पनात् बाधितः) ।
 
<big>अक्षेषु धूर्तः = अक्षधूर्तः |</big>
 
<big>काव्ये निपुणः = काव्यनिपुणः |काव्य+ङि+निपुण+सु |एवमेव शास्त्रनिपुणः।</big>
चक्राद् मुक्तः = चक्रान्मुक्तः (चक्रात् मुक्तिः इत्यर्थः)  |अत्र '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इत्यनेन पदान्तस्य यरः अनुनासिको वा स्यात्‌ अनुनासिके परे  |अतः चक्रान्मुक्तः इति समासः भवति |
 
<big>कार्ये कुशलः = कार्यकुशलः |एवमेव तर्ककुशलः</big>
 
<big>गुहायां संवीतः = गुहासंवीतः</big>
स्वर्गात् पतितः = स्वर्गपतितः
 
<big>ईश्वरे अधीनः = ईश्वराधीनः</big>
 
<big>स्त्रीषु धूर्तः = स्त्रीधूर्तः</big>
तरङ्गाद् अपत्रस्तः = तरङ्गापत्रस्तः
 
<big>अक्षेषु कितवः =अक्षकितवः</big>
 
<big>अक्षेषु व्याडः = अक्षव्याडः</big>
 
<big>कार्ये कुशलः = कार्यकुशलः |</big>
3)     स्तोकार्थे, अन्तिकार्थे, दूरार्थे, कृच्छ्रशब्दः च, यानि पञ्चम्यन्त-पदानि सन्ति, तेषां क्तप्रत्ययान्तेन सुबन्तेन सह पञ्चमी-तत्पुरुषसमासः भवति |
 
<big>कर्मणी प्रवीणः = कर्मप्रवीणः</big>
 
<big>गुहायां संवीतः = गुहासंवीतः</big>
 
<big>पठने पटुः = पठनपटुः</big>
'''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९) =स्तोक-अन्तिक-दूर इत्येवम् अर्थाः शब्दाः, कृच्छ्रशब्दश्च, पञ्चम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति |स्तोकार्थकः (स्तोकः = अल्पः), अन्तिकार्थकः (अन्तिकः = समीपः), दूरार्थकः तथा कृच्छ्रशब्दः, एतेषां पञ्चंयन्त- सुबन्तपदानां क्तप्रत्ययान्तेन सुबन्तेन सह समासः विकल्पेन भवति, तत्पुरुषश्च समासो भवति |  |स्तोकञ्च अन्तिकञ्च दूर्ञ्च तेषामितरेतरद्वन्द्वः स्तोकान्तिकदूराणि, तेऽर्थाः येषां ते स्तोकान्तिकदूरार्थाः, बहिव्रीहिः |स्तोकान्तिकदूरार्थाश्च कृच्छ्रञ्च तेषामितरेतरद्वन्द्वः स्तोकान्तिकदूरार्थकृच्छ्राणि |स्तोकान्तिकदूरार्थकृच्छ्राणि प्रथमान्तं, क्तेन तृतीयान्तं, द्विपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिमाणः इति कृत्वा बहुवचने भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  |'''पञ्चमी भयेन''' (२.१.३७) इत्यस्मात् सूत्रात् पञ्चमी इत्यस्य अनुवृत्ति |अत्र पञ्चमी इति शब्दस्य वचनपरिणां कृत्वा बहुवचने भवति |अनुवृत्ति-सहित-सूत्रं— '''स्तोकान्तिकदूरार्थकृच्छ्राणि पञ्चम्यः सुपः सुब्भिः सह विभाषा तत्परुषः समासः।'''
 
<big>सभायां पण्डितः = सभापण्डितः</big>
अस्मिन् समासे '''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रेण स्तोकादिभ्यः परे या पञ्चमी विभक्तिः अस्ति तस्य लुक न भवति उत्तरपदे परे |तन्नाम स्तोकादिभ्यः परा या पञ्चमी तस्याः '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण लुक् न स्यात् |अत्र '''अलुगुत्तरपदे''' (६.३.१) इति सूत्रस्य पूणानुवृत्तिः |'''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रम् अलुक्समासस्य सूत्रम् अस्ति |अलुक् समासः पृथक् समासः न |एतेषु समासेषु पूर्वपदस्य सुप् प्रत्ययस्य लोपः निषिध्यते सः एव अलुक् समासः इति उच्यते | अलुक् समसे विग्रह समासयोः रूपभेदः न भवति |तर्हि समासः किमर्थं क्रियते इति चेत् समासे कृते स्वरः भिन्नः भवति |वेदेषु एव इदं प्रयोजनम् अस्ति  |अपि च पदानां क्रमे भेदः वर्तते यतोहि यस्य पदस्य उपसर्जनसंज्ञा अस्ति तस्मात् तस्य पूर्वप्रयोगः |समासः नास्ति चेत् स्तोकात् मुक्तः नो चेत् मुक्तः स्तोकात् इति वक्तुं शक्यते |समासे कृते स्तोकमुक्तः इति एव वक्तुं शक्यते |अलुक् समासस्य बहूनि उदाहरणानि सन्ति यथा परस्मैपदम्, आत्मनेपदम् इत्यादीनि |
 
<big>वाचि चपलः = वाक्चपल।</big>
 
<big><br />
शौण्डादिगणे अधि इति शब्दः अपि पठितः अतः तेन सह अपि सप्तमीतत्पुरुषसमासः भवति |यथा—</big>
 
<big>ईश्वरे अधीनः = ईश्वाराधीनः  |</big>
 
<big>अलौकिकविग्रहः – ईश्वर+ङि +अधि | '''सप्तमी शौण्डैः''' (२.१.४०) इति सूत्रेण समासे कृते, प्रातिपदिकसंज्ञां कृत्वा, सुप् प्रत्यययोः लुक् भवति |ईश्वरः इति सप्तम्यन्तस्य पूर्वनिपातः भूत्वा ईश्वराधि इति भवति |अधुना '''अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात्‌ खः''' ( ५.४.७) इति सूत्रेण 'अषडक्ष', 'आशितङ्गु', 'अलङ्कर्म', 'अलम्पुरुषः' एतेभ्यः शब्देभ्यः, तथा च 'अधि' यस्य उत्तरपदम् अस्ति तादृशात् शब्दात् स्वार्थे ख-प्रत्ययः भवति  |अतः ईश्वराधि+ख '''→आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌''' ( ७.१.२) इति सूत्रेण प्रत्ययस्य आदिस्थितस्य फ्-ढ्-ख्-छ्-घ्- इत्येतेषाम् क्रमेण आयन्-एय्-ईन्-ईय्-इय्- आदेशाः भवन्ति  |अतः ईश्वराधि+ईन '''→''' अग्रे '''यस्येति च''' (६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति, अतः ईश्वराध्+ईन '''→''' ईश्वराधीन इति भवति |अधुना सुबुत्पत्तिः भूत्वा ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति।</big>
स्तोकातद् मुक्तः = स्तोकान्मुक्तः (विभक्तेः अलुक् भवति) ।
 
<big>यदि अधि इति शब्दः शौण्डादिगणे न पाठितः तर्हि अधि इति अव्ययेन सह अव्ययीभावसमासः कर्तव्यः येन अमादेशं कृत्वा अधीश्वरम् इति समस्तपदं निष्पन्नं भवति |परन्तु अधि शब्दः तु शौण्डादिगणे पाठितः अतः सप्तमीतत्पुरुषसमासः करणीयः येन ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति।</big>
 
<big><br />
स्तोकान्मुक्तः इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखितः अस्ति।
2)     सप्तम्यन्तं पदं सिद्ध, शुष्क, पक्व, बन्ध, इत्येतैः सह समस्यते, सप्तमीतत्पुरुषः च भवति |</big>
 
====== <big> '''सिद्धशुष्कपक्वबन्धैश्च''' (२.१.४१)</big> ======
अलौकिकविग्रहवाक्यं '''→''' स्तोक +ङस् + मुक्त + सु '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण |पुनः अत्र '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति |'''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९) इति सूत्रेण स्तोकाद् इति पञ्चम्यन्तं सुबन्तं पदं समर्थेन मुक्त इति क्तान्तसुबन्तेन सह समस्यते।
<big>सिद्ध-शुष्क-पक्व-बन्ध इत्येतैः सह सप्तम्यन्तं पदं समस्यते, तत्पुरुषश्च समासो भवति |सिद्धश्च सुष्कश्च पक्वश्च बन्धश्च तेषाम् इतरेतरयोगद्वन्द्वः सिद्धशुष्कपक्वबन्धास्तैः |सिद्धशुष्कपक्वबन्धास्तैः तृतीयान्तं  चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् सिद्धशुष्कपक्वबन्धैश्च सुब्भिः सह विभाषा तत्परुषः समासः ।'''</big>
 
<big>अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति |अस्मिन् सूत्रे ये शब्दाः उक्ताः ते शौण्डादिगणे न सन्ति इत्यतः एव '''सिद्धशुष्कपक्वबन्धैश्च''' (२.१.४१) इति सूत्रं कृतं पाणिनिना |</big>
स्तोक +ङसि + मुक्त + सु '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण।
 
<big><br />
स्तोक +ङसि + मुक्त + सु '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु '''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इत्यनेन पञ्चम्याः अलुक् स्यात् | |
यथा—</big>
 
<big>साङ्काश्ये सिद्धः = साङ्काश्यसिद्धः  |साङ्काशय+ङि + सिद्ध +सु।</big>
स्तोक +ङसि + मुक्त '''→'''इत्यस्मिन्‌ सु इत्यस्यैव लुक्‌ → स्तोक +ङसि + मुक्त
 
<big>आतपे शुष्कः = आतपशुष्कः |आतप+ङि+ शुष्क +सु।</big>
स्तोक +ङसि + मुक्त '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति |अत्र समासविधायकसूत्रम् अस्ति '''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९)  |अस्मिन् सूत्रे पञ्चमी इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति |अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति |अत्र स्तोकाद् इति पदं पञ्चम्यन्तं पदम् अतः तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति।
 
<big>स्थाल्यां पक्वः = स्थालीपक्वः |स्थाली +ङि+ पक्व+सु ।</big>
स्तोक +ङसि + मुक्त '''→''' इदानीं '''टाङसिङसामिनात्स्याः''' (७.१.१२) इत्यनेन अदन्तात् अङ्गात् परस्य टा, ङसिँ, ङस् प्रत्यययानां क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति '''→''' स्तोक +आत्+ मुक्त।
 
<big>चक्रे बन्धः = चक्रबन्धः |चक्र+ङि+ बन्ध+सु |</big>
स्तोक +आत् + मुक्त '''→''' अत्र '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यनेन सवर्णदीर्घसन्धिं कृत्वा स्तोकात् + मुक्त इति भवति '''→''' अधुना '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वं कृत्वा स्तोकाद्+ मुक्त इति भवति, तदनन्तरं '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इति सूत्रेण अनुनासिकसन्धिं कृत्वा स्तोकान्मुक्त इति भवति |
 
3) <big>निन्दार्थे सप्तम्यन्तं पदं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |</big>
स्तोकान् + मुक्त '''→''' इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति |'''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते |उत्तरपदम् अस्ति मुक्त इति, तस्य लिङ्गं पुंलिङ्गं विवक्षितम्, अतः स्तोकान्मुक्त इति समस्तपदस्य लिङ्गं भवति पुलिङ्गं'''→ स्तोकान्मुक्त + सु →''' रुत्वविसर्गौ कृत्वा '''स्तोकातन्मुक्तः''' इति समस्तपदं प्रथमाविभक्तौ एकवचने'''।'''
 
====== <big>'''ध्वाङ्क्षेण क्षेपे''' (२.१.४२)</big> ======
एवमेव अन्येषु उदाहरणेषु अपि पूर्वपदस्य विभक्तेः अलुक् भवति '''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रेण।
<big>निन्दार्थे वर्तमाने  सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते ।सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति क्षेपे गम्यमाने (निन्दार्थस्य ज्ञाने) |ध्वाङ्क्षः नाम काकः इति  |ध्वाङ्क्षेण तृतियान्तं, क्षेपे सप्तम्यन्तम्  |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् ध्वाङ्क्षेण सुपा सह क्षेपे विभाषा तत्परुषः समासः ।'''</big>
 
<big>अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।</big>
 
<big><br />
अन्तिकाद् आगतः = अन्तिकादागतः
तीर्थे ध्वाङ्क्षः इव = तीर्थध्वाङ्क्षः |अनवस्थितः इत्यर्थः |नाम यथा काकः एकस्मिन् स्थाने न तिष्ठति तथैव यः छात्रः एकस्मिन् स्थाने वासं कृत्वा न पठति परन्तु यः इतः ततः गच्छति पठनार्थम् |तीर्थ+ङी+ ध्वाङ्क्ष +सु ।</big>
 
<big><br />
अभ्याशाद् आगतः = अभ्याशादगतः
तीर्थे काकः इव = तीर्थकाकः |तीर्थ+ङि + काक+सु।</big>
 
<big><br />
दूराद् आगतः = दूरादागतः
तीर्थे वायसः इव = तीर्थवायसः  |तीर्थ+ङि +वायस+सु |अत्र सर्वत्र तीर्थः नाम गुरुः अथवा गुरुकुलः इति |अतः एव सहपाठिनः इत्यस्य उल्लेखः सतीर्थ्यः इति क्रियते।</big>
 
<big><br />
कृच्छ्राद् आगतः = कृच्छ्रादागतः ।
अस्मिन् समासे इव इति पदस्य अर्थः समासे अन्तर्भूतः |यत्र निन्दायाः प्रतीतिः नास्ति तत्र समासः न भवति |यथा तीर्थे ध्वाङ्क्षः तिष्ठति – नाम तीर्थे काकः तिष्ठति इति |अस्मिन् वाक्ये केवलं तीर्थे काकः तिष्ठति इति एव ज्ञायते अतः निन्दा नास्ति, अतः समासः न भवति |</big>
 
 
<big>4)      ऋणे, उद्धारे, सप्तम्यन्तं पदं यत्प्रत्ययान्तेन(कृत्यप्रत्ययान्तेन) सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |</big>
स्तोकात् मोक्षः = अत्र समासः न भवति यतोहि मोक्षः इति पदं क्तप्रत्ययान्तः शब्दः नास्ति।
 
====== <big> '''कृत्यैर्ऋणे''' (२.१.४३)</big> ======
<big>सप्तम्यन्तं पदं कृत्यप्रत्ययान्तैः सह समस्यते, तत्पुरुषश्च समासो भवति ऋणे गम्यमाने  |अवश्यम्भावितार्थे वर्तमाने कृत्यप्रत्ययान्तेन सुबन्तेन सह सप्तम्यन्तं सुबन्तं विकल्पेन समस्यते |ऋणस्य अवधिः निश्चितः चेत् तत्र ऋणशब्दः आवश्यकः, अर्थात् ऋणशब्दः अवश्यम्भावितार्थस्य ( that which is necessary) वाचकः |'''तव्य, तव्यत्, यत्, अनीयर्, क्यप्, ण्यत्, इन्''' - एते प्रत्ययाः कृत्यप्रत्ययाः सन्ति |परन्तु अस्मिन् सूत्रे कृत्यप्रत्ययः इत्यनेन केवलं यत् प्रत्ययस्य एव ग्रहणं इष्यते न अन्यस्य इति उक्तं भाष्ये |कृत्यैः तृतीयान्तम्, ऋणे सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् कृत्यैः सुब्भिः सह ऋणे विभाषा तत्परुषः समासः ।'''</big>
 
<big>अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।</big>
'''e)     सप्तमीत्पुरुषसमासः'''
 
<big><br />
अस्मिन् सूत्रे ऋणम् इति शब्दस्य ग्रहणं नियोगस्य उपलक्षणार्थम् अस्ति, अर्थात् कालस्य निश्चिततां बोधयति | नियोगः नाम निश्चितकालस्य बोधः  |यत्र कालस्य निश्चिततायाः बोधः अस्ति तत्र इदं सूत्रं कार्यं करोति।</big>
 
<big><br />
अष्टाध्यायां पञ्चमी-तत्पुरुषस्य विषये सूत्राणि उक्त्वा तदनन्तरं सप्तमीतत्पुरुषसमासः एव उक्तः न तु षष्ठीतत्पुरुषसमासः |द्विगुसमासस्य, कर्मधार्यसमासस्य च विषये उक्त्वा तदनन्तरमेव षष्ठीतत्पुरुषस्य विषये उच्यते |अतः एव वयमपि प्रथमं सप्तमी-तत्पुरुषसमासस्य विषये पठित्वा तत्पश्चात् षष्ठीतत्पुरुषस्य विषये पठिष्याम |सप्तमीतत्पुरुषस्य विषये नवसूत्राणि सन्ति |२.१.४० इत्यस्मात् सूत्रात् आरभ्य २.१.४८ इति सूत्रपर्यन्तम् |क्रमेण परिशीलयाम।
अ)   मासे अवश्यं देयम् ऋणम्= मासेदेयम् (ऋणम्)- यत् ऋणं मासे एव अवश्यं प्रतिदापनीयम् |</big>
 
<big><br />
1)     सप्तम्यन्तं पदं शौण्डादिगणे पठितैः शब्दैः सह समस्यते, सप्तमीतत्पुरुषः च भवति |
मास +ङि + देय+सु → '''कृत्यैर्ऋणे''' (२.१.४३) इति सूत्रेण समासः विधीयते |'''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण  |'''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म परन्तु अत्र '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति |अतः मास +ङि + देय+सु इत्यत्र मास+ङि इत्यस्य सुप्प्रत्ययस्य लुक् न भवति '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण |ङि इति प्रत्यये '''लशक्वतद्धिते''' इति सूत्रेण ङकारस्य इत्संज्ञा भवति |'''तस्य लोपः''' इत्यनेन ङकारस्य इत्संज्ञा भवति।</big>
 
<big><br />
'''सप्तमी शौण्डैः''' (२.१.४०) = सप्तम्यन्तं पदं शौण्डाऽदिभिः समर्थसुबन्तपदैः सह समस्यते, तत्पुरुषाश्च समासो भवति |सप्तमी प्रथमान्तं, शौण्डैः तृतीयान्तं, द्विपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने स्वीक्रियते |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् शौण्डैः सुब्भिः सह विभाषा तत्परुषः समासः।'''
अधुना मास +इ +देय → आद्गुणः इत्यनेन गुणसन्धः भवति → मासेदेय इति भवति।</big>
 
<big>अग्रे सुबुत्पत्तिः भवति अतः मासेदेय+सु → मासदेयम् इति समस्तपदं नपुंसकलिङ्गे भवति यतोहि देयम् इति पदं ॠणम् इति पदस्य विशेषणम् अस्ति  |समासः न भवति चेत् वाक्यं भवति मासे देयम् इति  |</big>
शौण्डदिगणे एते शब्दाः सन्ति – '''शौण्ड, धूर्त, कित्व, व्याड, प्रवीण, संवीत, अन्तर, अधिकरणार्थप्रधान अन्तर्, अधि, पटु, पण्डित, कुशल, चपल, निपुण।'''
 
<big><br />
अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।
देयम् इति पदं कथं निष्पन्नं भवति?</big>
 
<big><br />
अक्षेषु शौण्डः = अक्षशौण्डः |अक्ष+सुप् +शौण्ड+सु |
दा इति धातुतः यत् प्रत्ययः विधीयते '''अचो यत्''' (३.१.९७) इति सूत्रेण |दा+ यत् '''→ ईद्यति''' (६.४.६५) इति सूत्रेण ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परतः '''→''' दी+य → '''सार्वधातुकार्धधातुकयोः''' (७.३.७४) इति सूत्रेण इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे → दे+य = देय इति प्रातिपदिकम्।</big>
 
<big>आ)  पूर्वाह्णे गेयं = पूर्वाह्णेगेयं सामम् (सामवेदस्य गेयः भागः) |दिनस्य पूर्वभागे गानार्थं योग्यम् अस्ति सामवेदः |पूर्वाह्ण+ङि + गेय+सु → '''कृत्यैर्ऋणे''' (२.१.४३) इति सूत्रेण समासः विधीयते |'''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण  |'''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म परन्तु अत्र '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति |अतः पूर्वाह्ण+ङि + गेय+सु इत्यत्र पूर्वाह्ण+ङि इत्यस्य सुप्प्रत्ययस्य लुक् न भवति '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण |ङि इति प्रत्यये '''लशक्वतद्धिते''' इति सूत्रेण ङकारस्य इत्संज्ञा भवति |'''तस्य लोपः''' इत्यनेन ङकारस्य इत्संज्ञा भवति।</big>
अक्षेषु धूर्तः = अक्षधूर्तः |
 
<big><br />
काव्ये निपुणः = काव्यनिपुणः |काव्य+ङि+निपुण+सु |एवमेव शास्त्रनिपुणः।
अधुना पूर्वाह्णे +इ +गेय → आद्गुणः इत्यनेन गुणसन्धः भवति → पूर्वाह्णेगेय इति भवति।</big>
 
<big>अग्रे सुबुत्पत्तिः भवति अतः पूर्वाह्णेगेय +सु → पूर्वाह्णेगेयम् इति समस्तपदं नपुंसकलिङ्गे भवति यतोहि गेयम् इति पदं सामम् इति पदस्य विशेषणम् अस्ति  |समासः न भवति चेत् वाक्यं भवति पूर्वाह्णे गेयम् इति  |</big>
कार्ये कुशलः = कार्यकुशलः |एवमेव तर्ककुशलः
 
<big><br />
गुहायां संवीतः = गुहासंवीतः
गेयम् इति पदं कथं निष्पन्नं भवति?</big>
 
ईश्वरे अधीनः = ईश्वराधीनः
 
स्त्रीषु धूर्तः = स्त्रीधूर्तः
 
अक्षेषु कितवः =अक्षकितवः
 
अक्षेषु व्याडः = अक्षव्याडः
 
कार्ये कुशलः = कार्यकुशलः |
 
कर्मणी प्रवीणः = कर्मप्रवीणः
 
गुहायां संवीतः = गुहासंवीतः
 
पठने पटुः = पठनपटुः
 
सभायां पण्डितः = सभापण्डितः
 
वाचि चपलः = वाक्चपल।
 
 
शौण्डादिगणे अधि इति शब्दः अपि पठितः अतः तेन सह अपि सप्तमीतत्पुरुषसमासः भवति |यथा—
 
ईश्वरे अधीनः = ईश्वाराधीनः  |
 
अलौकिकविग्रहः – ईश्वर+ङि +अधि | '''सप्तमी शौण्डैः''' (२.१.४०) इति सूत्रेण समासे कृते, प्रातिपदिकसंज्ञां कृत्वा, सुप् प्रत्यययोः लुक् भवति |ईश्वरः इति सप्तम्यन्तस्य पूर्वनिपातः भूत्वा ईश्वराधि इति भवति |अधुना '''अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात्‌ खः''' ( ५.४.७) इति सूत्रेण 'अषडक्ष', 'आशितङ्गु', 'अलङ्कर्म', 'अलम्पुरुषः' एतेभ्यः शब्देभ्यः, तथा च 'अधि' यस्य उत्तरपदम् अस्ति तादृशात् शब्दात् स्वार्थे ख-प्रत्ययः भवति  |अतः ईश्वराधि+ख '''→आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌''' ( ७.१.२) इति सूत्रेण प्रत्ययस्य आदिस्थितस्य फ्-ढ्-ख्-छ्-घ्- इत्येतेषाम् क्रमेण आयन्-एय्-ईन्-ईय्-इय्- आदेशाः भवन्ति  |अतः ईश्वराधि+ईन '''→''' अग्रे '''यस्येति च''' (६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति, अतः ईश्वराध्+ईन '''→''' ईश्वराधीन इति भवति |अधुना सुबुत्पत्तिः भूत्वा ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति।
 
यदि अधि इति शब्दः शौण्डादिगणे न पाठितः तर्हि अधि इति अव्ययेन सह अव्ययीभावसमासः कर्तव्यः येन अमादेशं कृत्वा अधीश्वरम् इति समस्तपदं निष्पन्नं भवति |परन्तु अधि शब्दः तु शौण्डादिगणे पाठितः अतः सप्तमीतत्पुरुषसमासः करणीयः येन ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति।
 
 
2)     सप्तम्यन्तं पदं सिद्ध, शुष्क, पक्व, बन्ध, इत्येतैः सह समस्यते, सप्तमीतत्पुरुषः च भवति |
 
 
'''सिद्धशुष्कपक्वबन्धैश्च''' (२.१.४१) = सिद्ध-शुष्क-पक्व-बन्ध इत्येतैः सह सप्तम्यन्तं पदं समस्यते, तत्पुरुषश्च समासो भवति |सिद्धश्च सुष्कश्च पक्वश्च बन्धश्च तेषाम् इतरेतरयोगद्वन्द्वः सिद्धशुष्कपक्वबन्धास्तैः |सिद्धशुष्कपक्वबन्धास्तैः तृतीयान्तं  चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् सिद्धशुष्कपक्वबन्धैश्च सुब्भिः सह विभाषा तत्परुषः समासः ।'''
 
अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति |अस्मिन् सूत्रे ये शब्दाः उक्ताः ते शौण्डादिगणे न सन्ति इत्यतः एव '''सिद्धशुष्कपक्वबन्धैश्च''' (२.१.४१) इति सूत्रं कृतं पाणिनिना |
 
 
यथा—
 
साङ्काश्ये सिद्धः = साङ्काश्यसिद्धः  |साङ्काशय+ङि + सिद्ध +सु।
 
आतपे शुष्कः = आतपशुष्कः |आतप+ङि+ शुष्क +सु।
 
स्थाल्यां पक्वः = स्थालीपक्वः |स्थाली +ङि+ पक्व+सु ।
 
चक्रे बन्धः = चक्रबन्धः |चक्र+ङि+ बन्ध+सु |
 
 
निन्दार्थे सप्तम्यन्तं पदं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |
 
'''ध्वाङ्क्षेण क्षेपे''' (२.१.४२) = निन्दार्थे वर्तमाने  सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते ।सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति क्षेपे गम्यमाने (निन्दार्थस्य ज्ञाने) |ध्वाङ्क्षः नाम काकः इति  |ध्वाङ्क्षेण तृतियान्तं, क्षेपे सप्तम्यन्तम्  |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् ध्वाङ्क्षेण सुपा सह क्षेपे विभाषा तत्परुषः समासः ।'''
 
अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।
 
 
तीर्थे ध्वाङ्क्षः इव = तीर्थध्वाङ्क्षः |अनवस्थितः इत्यर्थः |नाम यथा काकः एकस्मिन् स्थाने न तिष्ठति तथैव यः छात्रः एकस्मिन् स्थाने वासं कृत्वा न पठति परन्तु यः इतः ततः गच्छति पठनार्थम् |तीर्थ+ङी+ ध्वाङ्क्ष +सु ।
 
 
तीर्थे काकः इव = तीर्थकाकः |तीर्थ+ङि + काक+सु।
 
 
तीर्थे वायसः इव = तीर्थवायसः  |तीर्थ+ङि +वायस+सु |अत्र सर्वत्र तीर्थः नाम गुरुः अथवा गुरुकुलः इति |अतः एव सहपाठिनः इत्यस्य उल्लेखः सतीर्थ्यः इति क्रियते।
 
 
अस्मिन् समासे इव इति पदस्य अर्थः समासे अन्तर्भूतः |यत्र निन्दायाः प्रतीतिः नास्ति तत्र समासः न भवति |यथा तीर्थे ध्वाङ्क्षः तिष्ठति – नाम तीर्थे काकः तिष्ठति इति |अस्मिन् वाक्ये केवलं तीर्थे काकः तिष्ठति इति एव ज्ञायते अतः निन्दा नास्ति, अतः समासः न भवति |
 
 
4)      ऋणे, उद्धारे, सप्तम्यन्तं पदं यत्प्रत्ययान्तेन(कृत्यप्रत्ययान्तेन) सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |
 
 
'''कृत्यैर्ऋणे''' (२.१.४३) = सप्तम्यन्तं पदं कृत्यप्रत्ययान्तैः सह समस्यते, तत्पुरुषश्च समासो भवति ऋणे गम्यमाने  |अवश्यम्भावितार्थे वर्तमाने कृत्यप्रत्ययान्तेन सुबन्तेन सह सप्तम्यन्तं सुबन्तं विकल्पेन समस्यते |ऋणस्य अवधिः निश्चितः चेत् तत्र ऋणशब्दः आवश्यकः, अर्थात् ऋणशब्दः अवश्यम्भावितार्थस्य ( that which is necessary) वाचकः |'''तव्य, तव्यत्, यत्, अनीयर्, क्यप्, ण्यत्, इन्''' - एते प्रत्ययाः कृत्यप्रत्ययाः सन्ति |परन्तु अस्मिन् सूत्रे कृत्यप्रत्ययः इत्यनेन केवलं यत् प्रत्ययस्य एव ग्रहणं इष्यते न अन्यस्य इति उक्तं भाष्ये |कृत्यैः तृतीयान्तम्, ऋणे सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् कृत्यैः सुब्भिः सह ऋणे विभाषा तत्परुषः समासः ।'''
 
अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।
 
 
अस्मिन् सूत्रे ऋणम् इति शब्दस्य ग्रहणं नियोगस्य उपलक्षणार्थम् अस्ति, अर्थात् कालस्य निश्चिततां बोधयति | नियोगः नाम निश्चितकालस्य बोधः  |यत्र कालस्य निश्चिततायाः बोधः अस्ति तत्र इदं सूत्रं कार्यं करोति।
 
 
अ)   मासे अवश्यं देयम् ऋणम्= मासेदेयम् (ऋणम्)- यत् ऋणं मासे एव अवश्यं प्रतिदापनीयम् |
 
 
मास +ङि + देय+सु → '''कृत्यैर्ऋणे''' (२.१.४३) इति सूत्रेण समासः विधीयते |'''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण  |'''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म परन्तु अत्र '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति |अतः मास +ङि + देय+सु इत्यत्र मास+ङि इत्यस्य सुप्प्रत्ययस्य लुक् न भवति '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण |ङि इति प्रत्यये '''लशक्वतद्धिते''' इति सूत्रेण ङकारस्य इत्संज्ञा भवति |'''तस्य लोपः''' इत्यनेन ङकारस्य इत्संज्ञा भवति।
 
 
अधुना मास +इ +देय → आद्गुणः इत्यनेन गुणसन्धः भवति → मासेदेय इति भवति।
 
अग्रे सुबुत्पत्तिः भवति अतः मासेदेय+सु → मासदेयम् इति समस्तपदं नपुंसकलिङ्गे भवति यतोहि देयम् इति पदं ॠणम् इति पदस्य विशेषणम् अस्ति  |समासः न भवति चेत् वाक्यं भवति मासे देयम् इति  |
 
 
देयम् इति पदं कथं निष्पन्नं भवति?
 
 
दा इति धातुतः यत् प्रत्ययः विधीयते '''अचो यत्''' (३.१.९७) इति सूत्रेण |दा+ यत् '''→ ईद्यति''' (६.४.६५) इति सूत्रेण ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परतः '''→''' दी+य → '''सार्वधातुकार्धधातुकयोः''' (७.३.७४) इति सूत्रेण इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे → दे+य = देय इति प्रातिपदिकम्।
 
आ)  पूर्वाह्णे गेयं = पूर्वाह्णेगेयं सामम् (सामवेदस्य गेयः भागः) |दिनस्य पूर्वभागे गानार्थं योग्यम् अस्ति सामवेदः |पूर्वाह्ण+ङि + गेय+सु → '''कृत्यैर्ऋणे''' (२.१.४३) इति सूत्रेण समासः विधीयते |'''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण  |'''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म परन्तु अत्र '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति |अतः पूर्वाह्ण+ङि + गेय+सु इत्यत्र पूर्वाह्ण+ङि इत्यस्य सुप्प्रत्ययस्य लुक् न भवति '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण |ङि इति प्रत्यये '''लशक्वतद्धिते''' इति सूत्रेण ङकारस्य इत्संज्ञा भवति |'''तस्य लोपः''' इत्यनेन ङकारस्य इत्संज्ञा भवति।
 
 
अधुना पूर्वाह्णे +इ +गेय → आद्गुणः इत्यनेन गुणसन्धः भवति → पूर्वाह्णेगेय इति भवति।
 
अग्रे सुबुत्पत्तिः भवति अतः पूर्वाह्णेगेय +सु → पूर्वाह्णेगेयम् इति समस्तपदं नपुंसकलिङ्गे भवति यतोहि गेयम् इति पदं सामम् इति पदस्य विशेषणम् अस्ति  |समासः न भवति चेत् वाक्यं भवति पूर्वाह्णे गेयम् इति  |
 
 
गेयम् इति पदं कथं निष्पन्नं भवति?
 
 
गै इति एजन्तधातोः आत्वं भवति '''आदेच उपदेशेऽशिति''' (६.१.४५)  इति सूत्रेण, गा इति भवति |अग्रे  गा  इति धातुतः यत् प्रत्ययः विधीयते '''अचो यत्''' (३.१.९७) इति सूत्रेण |गा+ यत् '''→ ईद्यति''' (६.४.६५) इति सूत्रेण ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परतः '''→''' गी+य → '''सार्वधातुकार्धधातुकयोः''' (७.३.७४) इति सूत्रेण इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे → गे+य = गेय इति प्रातिपदिकम्।
 
<big><br />
गै इति एजन्तधातोः आत्वं भवति '''आदेच उपदेशेऽशिति''' (६.१.४५)  इति सूत्रेण, गा इति भवति |अग्रे  गा  इति धातुतः यत् प्रत्ययः विधीयते '''अचो यत्''' (३.१.९७) इति सूत्रेण |गा+ यत् '''→ ईद्यति''' (६.४.६५) इति सूत्रेण ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परतः '''→''' गी+य → '''सार्वधातुकार्धधातुकयोः''' (७.३.७४) इति सूत्रेण इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे → गे+य = गेय इति प्रातिपदिकम्।</big>
 
<big><br /></big>
 
'''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) = तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति |तत्पुरुषे सप्तम्यन्तं, कृति सप्तम्यन्तं, बहुलं प्रथमान्तम् |'''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९)  इत्यस्मात् सूत्रात् सप्तम्याः इत्यस्य अनुवृत्तिः | '''अलुगुत्तरपदे''' ( ६.३.१) इत्यस्य अधिकारः अस्ति |अनुवृत्ति-सहितसूत्रम्‌— '''तत्पुरुषे सप्तम्याः अलुक् कृति''' '''बहुलम्''' '''|'''