14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,591:
 
 
<big>'''शतसहस्रौ परेणेति वक्तव्यम्''' इति वार्तिकेन शतसहस्रौ च पर इति शब्देन समस्येते | अस्मिन् समासे पञ्चम्यन्तं पदमुत्तरे पदे भवति यतोहि अयं समासः राजदन्तादिगणे अन्तर्भूतः | '''राजदन्तादिषु परम्'''( २.२.३१) इति सूत्रेण राजदन्ताऽदिषु उपसर्जनं परं प्रयोक्तव्यम् | यथा दन्तानां राजा राजदन्तः | शतसहस्रौ च सुडागमं प्राप्नुतः | शतात् परे परश्शताः ( पुरुषाः) – meaning more than a hundred |  सहस्रात् परे परस्सहस्राः ( पुरुषाः ) – meaning more than a thousand | सुडागमः पर इति शब्दस्य भागः नास्ति अपि तु शतसहस्रयोः भागः वर्तते | अतः परःशताः, परःसहस्राः च समीचीनरूपे न स्तः | अत्र समासः '''पञ्चमी भयेन''' ( २.१.३७) इति सूत्रस्य योगविभागेन जायते |</big>
----
 
page_and_link_managers, Administrators
5,159

edits