14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,913:
 
<big>'''बन्धे च विभाषा''' ( ६.३.१३) = हलन्तात् अदन्तात् सप्तम्याः विकल्पेन अलुक् भवति बन्धे उत्तरपदे परे | बन्धः इति घञन्तशब्दः | बन्धे सप्तम्यन्तं, चाव्ययं, विभाषा प्रथमान्तम् | '''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९) इत्यस्मात् सूत्रात्  हलदन्तात् सप्तम्याः इत्यनयोः अनुवृत्तिः भवति | '''अलुगुत्तरपदे''' (६.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हलदन्तात् सप्तम्याः विभाषा अलुगुत्तरपदे बन्धे च''' |</big>
 
<nowiki>*</nowiki><big>सिद्धः इति पदम् अस्मिन् सूत्रे उत्पन्नः , ज्ञातः इत्यर्थे प्रयुक्तं वर्तते | उत्पन्न; इत्यस्मिन् अर्थे सिध् -धातुः अकर्मकः भवति | अतः कर्तरि, भावे च तस्य प्रयोगः भवति | ज्ञातः इत्यस्मिन्नर्थे अयं धातुः सकर्मकः, अतः केवलं कर्मणि एव प्रयोगः शक्यते | उत्पन्नः इत्यस्मिन् अर्थे वाक्यं कर्तरि भवति साङ्काश्यसिद्धः घटः अयम् | भावे प्रयोगे अनेन घटेन साङ्काश्यसिद्धम् | ज्ञातः इत्यस्मिन्नर्थे वाक्यं भवति सिध्-धातुः सकर्मकः अतः केवलं कर्मणि प्रयोगे एव वाक्यं सम्भवति | वाक्यमेवं भवति - रामेण काव्यं साङ्काश्यसिद्धम् |</big>
----
 
page_and_link_managers, Administrators
5,152

edits