14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 2,880:
 
 
<big>अर्धम् इत्येतद् नपुंसकम् एकदेशिनैकाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति | एतद् सूत्रं षष्ठीसमासापवादः अस्ति | अर्धम् इति शब्दः समांशवाचकः, नित्यं नपुंसकलिङ्गे भवति | असमांशवाचीतादृशः चेत्अर्धशब्दः अर्धएकत्वसङ्ख्यायुक्तेन इतिअवयविवाचकेन शब्दःसुबन्तेन विशेष्यनिघ्नःसह भवतिविकल्पेन समस्यते | असमांशवाची चेत् तादृशःअर्ध अर्धशब्दःइति एकत्वसङ्ख्यायुक्तेनशब्दः अवयविवाचकेनविशेष्यनिघ्नः सुबन्तेनभवति सह| विकल्पेन समस्यते | अर्धं प्रथमान्तं, नपुंसकं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकाधिकरणे, एकदेशिना च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''अर्धं सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्पुरुषः समासः |'''</big>
 
 
page_and_link_managers, Administrators
5,155

edits