14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 3,378:
 
 
<big>गुणवचनेभ्यो मतुपः लुग्वक्तव्यः</big> <big>|</big> <big>गुणवाचिकेभ्यःगुणवाचकेभ्यः शब्देभ्यः मतुप्प्रत्ययः विधानंमतुप्प्रत्ययविधानं ततः तस्य लुक् भवति '''गुणवचनेभ्यो मतुपो लुगिष्टः''' इति वार्तिकेन | अतः शुक्लो गुणः एषाम् अथवा एषु इत्यर्थे मतुप्-प्रत्ययः विधीयते '''तदस्यास्त्यस्मिन्निति मतुप्''' ( ५.२.९४) इति सूत्रेण | मतुप् -प्रत्ययः अस्य अस्मिन् वा इति अर्थे विधीयते | शुक्ल + मतुप् इति भवति | मतुप् इत्यत्र पकारस्य उकारस्य च इत्संज्ञा भवति, मत् इति अवशिष्यते | '''मादुपधायाश्च मतोर्वोऽयवादिभ्यः''' (८.२.९) इति सूत्रेण मवर्ण-अवर्णान्तात् मवर्ण -अवर्णोपधाच्च यवादिवर्जितात् परस्य मतः मस्य वः स्यात् | मकारान्तात् मकारोपधात् अवर्णान्तात् अवर्णोपधात् च उत्तरस्य मतोः वः इत्ययमादेशो भवति, यवादिभ्यः तु परतो न भवति | शुक्ल इति शब्दः अवर्णान्तः इति कृत्वा मतुप् इत्यत्र मकारस्य वकारादेशं कृत्वा शुक्लवान् इति रूपं सिद्ध्यति | ततः परं '''गुणवचनेभ्यो मतुपो लुगिष्टः''' इति वार्तिकेन मतुप्-प्रत्ययस्य लुक् क्रियते  | अतः शुक्लः इति रूपमेव सिद्ध्यति | एवं शुक्लः इति मतुप् -प्रत्ययान्तः शब्दः निष्पन्नः |</big>
 
 
Line 3,397:
 
<big>'''अनित्योऽयं गुणेन निषेधः, तदशिष्यं संज्ञाप्रमाणत्वात् इत्यादिनिर्देशात्'''  | अर्थात् '''तदशिष्यं संज्ञाप्रमाणत्वात्''' ( १.२.५३) इति सूत्रे संज्ञाप्रमाणत्वात् इति पदं श्रूयते, तस्य समस्तपदस्य विग्रहवाक्यं संज्ञायाः प्रमाणत्वम् इति | अस्मिन् समासे संज्ञायाः इति षष्ठ्यन्तस्य प्रमाणत्वम् इति गुणवाचिशब्देन सह समासः कृतः पाणिनिना | अत्र कथं षष्ठीसमासः प्राप्तः यतोहि प्रमाणत्वम् इति गुणवाचकः इति कृत्वा समासनिषेधः स्यात् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अयं समस्तप्रयोगः एव अस्मान् ज्ञापयति यत् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रस्य द्वारा गुणवाचिशब्दस्य विषये निषेधः अनित्यः वर्तते  | अर्थात् कुत्रचित् समासनिषेधः क्रियते, कुत्रचित् समासनिषेधः न क्रियते इति  |</big> <big>गुणवाचकशब्देन सह षष्ठीसमासनिषेधस्य अनित्यत्वात्</big> <big>केषुचित् स्थलेषु षष्ठीसमासः दृश्यते यथा</big> '''<big>अर्थस्य गौरवम्</big> <big>= अर्थगौरव</big><big>ं,</big> <big>बुद्धेः मान्द्यम् (मन्दता)</big> <big>=</big> <big>बुद्धिमान्द्यम्-</big>''' <big>इत्यादयः</big> <big>|</big>
 
 
<big>३) अर्थस्य गौरवम् = अर्थगौरवम्, अर्थस्य गौरवम् |</big><big>४) बुद्धेः मान्द्यं = बुद्धिमान्द्यं, बुद्धेः मान्द्यम् |</big>
 
<big>) भारवेः अर्थस्य गौरवम् = भारवेः अर्थगौरवम्, अर्थस्य गौरवम् |</big>
<big>३) अर्थस्य गौरवम् = अर्थगौरवम्, अर्थस्य गौरवम् |</big><big>) बुद्धेः मान्द्यं = बुद्धिमान्द्यं, बुद्धेः मान्द्यम् |</big>
 
<big>) अग्नेः मान्द्यम् = अग्निमान्द्यम् |</big>
 
<big>४) पदस्य लालित्यम् = पदलालित्यम् |</big>
 
<big>६) अग्नेः मान्द्यम् = अग्निमान्द्यम् |</big>
 
 
<big>'''<u>संख्यानां विषये समासनिषेधः नास्ति -</u>'''</big>
 
<big>संख्या अपि गुणः अस्ति इत्यतः संख्यावाचकैः सह अपि षष्ठीसमासः न स्यात् | परन्तु प्रकृतसूत्रे गुणः इत्यनेन संख्यायाः ग्रहणं नास्ति इति उक्तं व्याख्यानेषु | अपि च संख्यानां षष्ठीसमासः दृश्यते लोके | यथा '''<u>गवां विंशतिः = गोविंशतिः</u>''' इति षष्ठीसमासः दृश्यते | अस्य समासस्य ज्ञापकम् अस्ति '''शतसहस्रान्ताच्च निष्कात्''' ( ५.२.११९) इति सूत्रम् | निष्कात्परौ यौ शत-सहस्र-शब्दौ तदन्तात् प्रातिपदिकात् ठञ् स्यात् मत्वर्थे | यथा - नैष्कशतिकः ( worth a hundred), नैष्कसहस्रिकः ( worth a thousand) | '''शतसहस्रान्ताच्च निष्कात्''' ( ५.२.११९) इति सूत्रेण अस्य अस्मिन् वा इति अर्थे निष्कशत तथा निष्कसहस्र इत्येताभ्यां प्रातिपदिकाभ्यां ठञ्-प्रत्ययः विधीयते | यदि निष्क इति शब्दस्य शत इति शब्देन सह समासः न भवति तर्हि निष्कशत इति प्रातिपदिकम् अपि न सिद्धयति | अतः अस्य सूत्रस्य ज्ञापकात्ज्ञापकेन षष्ठीसमासस्य निषेधः संख्यावाचकानां विषये न प्रवर्तते यद्यपि संख्यावाचकाः अपि गुणाः एव भवन्ति |</big>
 
 
Line 3,419 ⟶ 3,423:
|<big>नामलिङ्गानुशासने एवम् उक्तम् = '''संख्याः संख्येये हि आ दश त्रिषु'''<nowiki> । एकादिका नवदशपर्यन्ताः संख्याः संख्येयेषु वर्तमाना त्रिलिङ्गाः | एका शाटिका, एकः पटः, एकं कुण्डम् | दश स्त्रियः, दश पटाः, दश कुण्डानि | अर्थात् एकादिकाः संख्येये नाम द्रव्ये वर्तन्ते | तेन सामानाधिकरण्येन एव तासां वृत्तिः इति अर्थः |  यथा एकः विप्रः, दश विप्राः इति | वैयधिकरण्येन वृत्तिः नास्ति अतः एकः विप्रस्य, दश विप्राणाम् इत्यादि न भवति |</nowiki></big>
|-
|<big>'''विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः'''<nowiki> | विंशतिः इत्याद्या यासां ताः संख्याः संख्येयसंख्ययोः वर्तन्ते | एकवचनान्ताश्च | विंशत्याद्याः सर्व एव संख्याशब्दाः संख्येये संख्यायां च नित्यमेकवचनान्त: एव वर्तन्ते | यथा विंशतिर्गावः, गवां विशंतिः | अर्थात् विंशत्याद्याः संख्याशब्दाः एकत्वे वर्तमानाः संख्येये संख्याने चवर्तन्तेच वर्तन्ते | यथा विंशतिर्घटाः, विंशतिर्घटानाम् | शतं गावः, शतं गवाम् इति | विंशत्यादीनां यदा संख्यार्थः तदा द्विवचनबहुवचने अपि स्तः |  यथा द्वे विंशती, तिस्रः विंशतयः इत्यादि |</nowiki></big>
|}
 
Line 3,428 ⟶ 3,432:
 
<big>'''तत्स्थैश्च गुणैः षष्ठी समस्यत, इति वक्तव्यम्''' | यथा गृहे तिष्ठति इति गृहस्थः इति उपपदसमासः तथा तस्मिन् तिष्ठति इति तत्स्थः इति उपपदसमासः | तत्स्थः इत्यत्र तत् इत्यनेन द्रव्यम् इत्यर्थः | तत्स्थः गुणः नाम यः गुणः द्रव्ये विद्यते | '''तत्स्थैश्च गुणैः षष्ठी समस्यत, इति वक्तव्यम्''' इत्यनेन वार्तिकेन द्रव्याणां प्रति अनुपसर्जनीभूतः यः गुणः अस्ति, तेन सह षष्ठ्यन्तस्य द्रव्यस्य समासः भवति | वार्तिकार्थः तत्स्थैः गुणैः सह षष्ठ्यन्तं समस्यते |न उपसर्जनीभूतः गुणः, अनुपसर्जनीभूतः गुणः इति नञ् बहुव्रीहिसमासः | उपसर्जनीभूतः नाम गौणीभूतः इत्यर्थः | अर्थात् सामान्यतया गुणस्य प्राधान्यं न भवति यतोहि गुणः द्रव्यम् आश्रित्य तिष्ठति; गुणः द्रव्यस्य विशेषणं भवति | द्रव्यमेव प्रधानं भवति, गुणः अप्रधानः भवति | यथा शुक्लः घटः अस्ति इति वदामः चेत् घटस्य एव प्राधान्यम् अस्ति, शुक्लः अप्रधानः, गुणीभूतःगौणीभूतः अस्ति | किन्तु कुत्रचित् गुणः गौणीभूतः न भवति | गुणस्य एव प्राधान्यं भवति | तादृशस्थलेषु समासः दृश्यते |</big>
 
 
Line 3,434 ⟶ 3,438:
 
 
<big>१) चन्दनस्य गन्धः = चन्दनगन्धः | गन्धत्वेन प्रतीयमानो गन्धो न कदापि गुणिसमानाधिकरणः, किन्तु स्वप्रधानः भवति | इदमेव हि तात्स्थ्यं नाम | गन्धत्वेन प्रतीयमानः गन्धः गुणिना सह सामानाधिकण्यम् अप्राप्य स्वयं प्रधानः भवति | यः गुणः स्वद्रव्यात् पृथक् स्थित्वा अपि स्वशब्दात् उक्तः भवति सः गुणः अनुपसर्जनीभूतः भवति | तादृशः गुणः तात्स्थ्यः इत्युच्यते | अर्थात् ये गन्धादयः शब्दाः स्वाश्रयात् चन्दनादिद्रव्यात् पृथक् एव प्रतीयन्ते न तु अनुगतं प्रतीयन्ते | अतः एव अत्र षष्ठीसमासः जायते यद्यपि गन्धः इत्यादयः गुणवाचकाः सन्ति |</big>
 
 
Line 3,452 ⟶ 3,456:
 
 
<big>'''गुणात्तरेण समासस्तरलोपश्चेति वक्तव्यम्''' | गुणात् तरेण समासः तरलोपः च वक्तव्यम् | वार्तिकार्थः – गुणवाचि-तरबन्तेन सह षष्ठीसमासः तरप्प्रत्ययलोपश्च भवति | अर्थात् गुणवाचिनः तरप्-प्रत्ययान्तस्य शब्दस्य षष्ठ्यन्तेन सुबन्तेन सह समासः विकल्पेन भवति तथा च तरप्-प्रत्ययस्य लोपः भवति  | '''<u>सर्वशब्दे एवेदं वार्तिकम् अभिप्रेतम्</u>''' | '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) इति च निषेधस्य प्रतिप्रसवोऽयं वार्तिकम् | तात्पर्यं यत् '''षष्ठी''' (२.२.८)  इति सूत्रेण यत्र षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते  '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) च इत्याभ्यां सूत्राभ्याम्  | प्रकृतवार्तिकम् अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप्-प्रत्ययस्य लोपं करोति  | अतः इदं कार्यं शास्त्रे प्रतिप्रसवः इति उच्यते  |</big>
 
 
<big>यथा - सर्वश्वेतः</big>
<big>१) वकानां गुणः सर्वेषां श्वेततरः = सर्वश्वेतः | सर्व + श्वेततर = सर्वश्वेतः । अत्र षष्ठीसमासः, तरप्लोपः च भवति अनेन वार्तिकेन |</big>
 
 
<big>सर्वश्वेतः इति | 'वकानां गुणः' इति शेषः | अर्थात् सर्वश्वेतः वकानां गुणः इति | द्रव्यान्तरवृत्ति-श्वतेरूपापेक्षया सर्वेषां वकानां श्वेतगुणोऽयमधिकः इत्यर्थः | 'द्विवचनविभज्य' इति विभक्तव्योपपदे तरप् | अत्र सर्वेषामिति षष्ठन्तस्य श्वेततरशब्देन समासे तरपो लोपे सर्वश्वेत इति रूपम् |</big>
 
२) <big>सर्वेषां महत्तरः ईश्वरः =</big> <big>सर्वमहानिति | 'ईश्वरः' इति शेषः | 'सर्वेषां महत्तरः' इति विग्रहः | इतरसंबन्धिमहत्त्वापेक्षया ईश्वरस्य महत्त्वमधिकमित्यर्थः | सर्व + महत्तर = सर्वमहत्तरः |</big>
 
 
 
page_and_link_managers, Administrators
5,097

edits