14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 721:
 
 
<big>समाधानमेव यत् पिपासुः, बुभुक्षुः, शुश्रुषु इत्यादीनि पदानि सन्नन्तधातुभ्यः '''सनाशंसभिक्ष उः''' ( ३.२.१६८) इति सूत्रेण सन्नन्तेभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु उः इति कृत्प्रत्ययोकृत्प्रत्ययेन प्राप्तानि भवतिसन्ति | कृत्प्रत्ययस्य योगे तु कर्तृः कर्मणः षष्ठी विभक्तिः विधीयते '''कर्तृकर्मणोः कृति (२.३.६५)''' इत्यनेन सूत्रेण | पिपासुः, बुभुक्षुः, शुश्रुषु इत्यादीनि पदानि कर्त्रर्थे सन्ति अतः कर्ता उक्तः भवति , कर्म च अनुक्तं भवति | अनुक्तकर्मणि षष्ठी स्यात् '''कर्तृकर्मणोः कृति (२.३.६५)''' इत्यनेन सूत्रेण | परन्तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३.६९) इत्यनेन सूत्रेण ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति | ल इति शतृशानचौ, कानच्क्वसू, किकिनौ च गृह्यन्ते | उ इत्यनेन उप्रत्ययः गृह्यते यथा कटं चिकीर्षुः, ओदनं बुभुक्षुः इत्यादयः | अतः पिपासुः, बुभुक्षुः, शुश्रुषु इत्यादीनां पदानां योगे षष्ठी निषिद्धः इति कृत्वा कर्मणि द्वितीया इत्यनेन द्वितीया एव भवति |</big>
 
page_and_link_managers, Administrators
5,097

edits