14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 3,670:
 
 
<big>तर्हि समानाधिकरणःसमानाधिकरणम् इत्यस्य उदाहरणं किं भवति ?</big>
 
 
<big>समाधानम् = समानाधिकरणःसमानाधिकरणम् इत्यस्य उदाहरणं तदेव भवति यत् '''अधात्वभिहितमसमर्थम्'''अधात्वभिहितम् असमर्थं '''न''' भवति  | उपर्युक्तेषु उदाहरणेषु किमपि उदाहरणं धातुतः अभिहितःअभिहितं नास्ति इत्यतः तेएतानि सर्वेसर्वाणि असमर्थाःअसमर्थानि सन्ति | भाष्यकारेण उच्यते यत् समानाधिकरणः असमर्थः भवति यः समानाधिकरणसमासः धातुतः अभिहितः नास्ति सः असमर्थः भवति | '''अधात्वभिहितमसमर्थम्''' इत्युक्ते यः धातुतः अभिहितः न भवतिनास्ति, सः असमर्थः भवति | यः धातुतः अभिहितः भवति तस्य एव षष्ठीसमासस्य निषेधः भवति समानाधिकरणम् इति विषयेदलेन | यथा- '''सर्पिषः पीयमानस्य''' ( सर्पिः पीयमानम् इत्यर्थः) | पीयमानम् इति कर्मार्थे शानज्प्रत्ययान्तः शब्दः  | पा इति धातुतः कर्मार्थे यक्प्रत्ययः विधीयते शानज्प्रत्ययं निमित्तीकृत्य  | अन्यत् उदाहरणम् अस्ति '''यजुषः क्रियमाणस्य''' ( यजुर्वदेस्य पाठः क्रियमाणः इत्यर्थः) | अत्र उदाहरणद्वये अपि पा,कृ च धातुद्वारा सर्पिः, यजुः च उक्तं भवति  | अतः धातुतः अभिहितः इति कारणेन सर्पिः, यजुः च समर्थः भवति समासार्थम्  | अतः '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः समानाधिकरणःसमानाधिकरणम् इति पदस्यदलस्य उदाहरणं लब्धम् इदानीम् |</big>
 
 
page_and_link_managers, Administrators
5,097

edits