14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 3,663:
 
 
<big>एवमेव राज्ञः पाटलिपुत्रकस्य, शुकस्य माराविदस्य (शुकस्य नाम माराविदः) इत्यत्रापि द्रष्टव्यम् |</big>
 
 
Line 3,673:
 
 
<big>समाधानम् = समानाधिकरणम् इत्यस्य उदाहरणं तदेव भवति यत् '''अधात्वभिहितम् असमर्थं''' भवति  | उपर्युक्तेषु उदाहरणेषु किमपि उदाहरणं धातुतः अभिहितं नास्ति इत्यतः एतानि सर्वाणि असमर्थानि सन्ति | भाष्यकारेण उच्यते यत् यः समानाधिकरणसमासःसमानाधिकरणं धातुतः अभिहितःअभिहितं नास्ति सःतत् असमर्थःअसमर्थं भवति | '''अधात्वभिहितमसमर्थम्''' इत्युक्ते यः धातुतः अभिहितः नास्ति, सः असमर्थः भवति | यःसमानाधिकरणविषये धातुतःषष्ठीसमासस्य अभिहितःप्रतिषेधस्य भवतिउदाहरणं तस्य एव षष्ठीसमासस्य निषेधःतदेव भवति समानाधिकरणम्यत् इतिधातुतः दलेनअभिहितमस्ति | यथा- '''सर्पिषः पीयमानस्य''' ( सर्पिः पीयमानम् इत्यर्थः) | पीयमानम् इति कर्मार्थे शानज्प्रत्ययान्तः शब्दः  | पा इति धातुतः कर्मार्थे यक्प्रत्ययः विधीयते शानज्प्रत्ययं निमित्तीकृत्य  | अन्यत् उदाहरणम् अस्ति '''यजुषः क्रियमाणस्य''' ( यजुर्वदेस्य पाठः क्रियमाणः इत्यर्थः) | अत्र उदाहरणद्वये अपि पा,कृ च धातुद्वारा सर्पिः, यजुः च उक्तं भवति  | अतः धातुतः अभिहितः इति कारणेन सर्पिः, यजुः च समर्थः भवति समासार्थम्  | अतः '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः समानाधिकरणम् इति दलस्य उदाहरणं लब्धम् इदानीम् |</big>
 
 
page_and_link_managers, Administrators
5,097

edits