14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 3,631:
<big>तव्यप्रत्ययस्य योगे षष्ठी कथं प्राप्ता अस्ति ?</big>
 
<big>तव्य/तव्यत् इति प्रत्ययौ तु सामान्यतया कर्मार्थे अथवा भावार्थे एव विहितौ भवतः | यथा रामेण भोजनं खादितव्यम् इति वाक्ये खादितव्यम् इत्यत्र यः तव्यप्रत्ययः अस्ति सः कर्मार्थे विहितः इत्यतः भोजनम् इति कर्म उक्तं भवति, कर्ता रामः अनुक्तः इति कारणेन तस्य तृतीयाविभक्तिः भवति '''कर्तृकरणयोस्तृतीया''' ( २.३.१८) इति सूत्रेण स्यात् | तर्हिपरन्तु कर्तुः,'''कर्तृकर्मणोः कर्मणःकृति''' उभयत्र( षष्ठी२.३.६५) एवइत्यनेन कृद्योगे प्राप्तातृतीयां अस्ति,बाधित्वा तर्हि कथं षष्ठीतत्पुरुषसमासः अत्र सम्भवति इति प्रश्नः उदेतिषष्ठीविभक्तिः स्यात् |</big>
 
 
 
<big>अस्य समाधानमेवं यत् - '''कृत्यानांकर्तृकर्मणोः कर्तरि वाकृति''' ( २.३.७१६५) इति सूत्रेणनित्यं षष्ठी प्राप्ता, '''कर्तृकर्मणोःकृत्यानां कृतिकर्तरि वा''' ( २.३.६५७१) इति नित्यं षष्ठी प्राप्तासूत्रेण कर्तरि विकल्प्यते | कृत्यानां प्रयोगे कर्तरि वा षष्ठी विभक्तिर्भवति, न कर्मणि | अर्थात् कृत्यप्रत्ययानां योगे कर्तुः विकल्पेन षष्ठी स्यात् | यथा भवता कटः कर्तव्यः अथवा भवतः कटः कर्तव्यः | भवतः इति कर्तुः विकल्पेन षष्ठी प्राप्ता अस्ति '''कृत्यानां कर्तरि वा''' ( २.३.७१) इति सूत्रेण | तव्य,अपक्षे तव्यत्,'''कर्तृकरणयोस्तृतीया''' अनीयर्,( ण्यत्,२.३.१८) यत्,इति क्यप्,सूत्रेण केलिमर्तृतीया इतिअपि आहत्यस्यात् सप्त| कृत्यप्रत्ययाः सन्तियथा |भवता एतेषांकटः योगेकर्तव्यः कर्तुःअथवा विकल्पेनभवतः षष्ठीकटः स्यात्कर्तव्यः |</big>
 
 
<big>तव्य, तव्यत्, अनीयर्, ण्यत्, यत्, क्यप्, केलिमर् इति आहत्य सप्त कृत्यप्रत्ययाः सन्ति | एतेषां योगे कर्तुः विकल्पेन षष्ठी स्यात् |</big>
 
 
page_and_link_managers, Administrators
5,155

edits