16---jAlasthAnasya-samAcAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 81:
<big>- 8 Sept 2013 यदा कस्यचित्‌ पुटस्य विकारोऽपेक्षितः, तदा offline मूलकरपत्रे विकारस्साधितः | अनन्तरं तत्‌ स्वीकृत्य अपेक्षितं जालपुटम्‌ overwrite क्रियते | अतः तस्य "version number" प्रायः न स्यात्‌ | परञ्च कस्मिन्‌ दिने पाठः अन्तिमवारं स्थापितः इति प्रायः दृश्येत |</big>
 
<big>- 8 Sept 2013 नूतनपुटः [[9---anye-vyAkaraNa-sambaddha-viShayAH/02 - विसर्गसन्धिः--visargasandhiH|विसर्गसन्धि]]-विषये संयुक्त इति |</big>
 
<big>- 8 Sept 2013 नूतनपुटः [[9---anye-vyAkaraNa-sambaddha-viShayAH/03 - विसर्गसन्धि-अभ्यासः-visargasandhi-abhyAsaH|विसर्गसन्धि-अभ्यासो]] नाम्ना संयोजित इति |</big>
 
<big>- 10 Sept 2013 Site Statistics - पाणिनीयव्याकरणं तर्कपूर्णं सरलं चैव ! यदि कठिनया शैल्या लिख्यते, तदा अत्यन्तं न्यूनाः जनाः पठितुम्‌ एषिष्यन्ति | परन्तु सरलया शैल्या लिख्यते चेत्‌, बहवः जनाः अवगन्तुं शक्नुवन्ति, पठितुम्‌ इच्छन्ति च ! अधः दृश्यते अस्माकं जालस्थानस्य उद्घाटनात्‌ आरभ्य, अद्य पर्यन्तं साङ्ख्यिकी | अपि च अधोभागे pdf अपि वर्तते यस्मिन्‌ इतोऽपि सूचना प्राप्यते (देशानां, भारतीयप्रदेशानां च) | सहस्रात्‌ अधिकाः जनाः आगतवन्तः-- तावन्तः जनाः संस्कृतव्याकरणं पठितुम्‌ इच्छन्ति इति एतावता स्वस्य ऊहायाः बहिः !</big>
Line 101:
<big>अधोभागे pdf अपि वर्तते यस्मिन्‌ इतोऽपि सूचना प्राप्यते |</big>
 
<big>- 12 Sept 2013 नूतनपुटः धातुपाठे [[6---sArvadhAtukaprakaraNam-anadantam-aGgam/08 - धातुपाठे हल्‌-सन्धिः १-dhAtupAThe-hal-sandhiH-1|धातुपाठे हल्‌-सन्धिः]] इत्यस्मिन्‌ विषये, संयुक्त इति |</big>
 
<big>- 16 Sept 2013 नूतनपुटः [[10---nyAyashAstram/03 - असाधारणधर्मो लक्षणम्‌--asAdhAraNadharmo-lakShaNam|असाधारणधर्मो लक्षणम्‌]] इत्यस्मिन्‌ विषये, संयुक्त इति |</big>
 
<big>- 25 Sept 2013 नूतनपुटः [[6---sArvadhAtukaprakaraNam-anadantam-aGgam/09 - धातुपाठे हल्‌-सन्धिः २-dhAtupAThe-hal-sandhiH-2|धातुपाठे हल्‌-सन्धिः - २]] इत्यस्मिन्‌ विषये संयुक्त इति |</big>
 
<big>- 25 Sept 2013 नूतनानि [[11 - भाषावर्ग-ध्वनिमुद्रणानि-bhAShAvarga-dhvanimudraNAni|भाषावर्ग-ध्वनिमुद्रणानि]] संयुक्तानि, सामान्यहल्‌-सन्धि-विषये (विशेषतः धातुपाठस्य प्रसङ्गे इति न) | हल्‌-सन्धिः v, vi, vii इति भागाः |</big>
 
<big>-  4 Oct 2013 अस्माकं स्थानीय-संस्कृतपरिचय-कार्यक्रमः 19 Oct प्रवर्तते | PDF-माध्यमेन उद्घोषणा अधस्स्थिता विद्यते इति  | ये केऽपि USA मध्ये, Maryland Virginia वा प्रदेशयोर्वसन्ति, तेषां सर्वेषां स्वागतम् | तदनन्तरं साप्ताहिको वर्ग आरप्स्यते इति |</big>
teachers
752

edits