6---sArvadhAtukaprakaraNam-anadantam-aGgam/03a---tanAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(15 intermediate revisions by 5 users not shown)
Line 1:
{{DISPLAYTITLE: 03A - तनादिगणः}}
 
{| class="wikitable mw-collapsible mw-collapsed"
 
!<big>ध्वनिमुद्रणानि -</big>
 
{| class="wikitable mw-collapsible"
!<big>ध्वनिमुद्रणानि -</big>
|-
|<big>'''2017 वर्गः'''</big>
|-
|[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/86_tanAdigaNaH---paricayaH_2017-07-12.mp3 <big>१) tanAdigaNaH---paricayaH_2017-07-12</big>]
Line 13 ⟶ 12:
|<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/88_tanAdigaNaH---angakAryam__parasmaepade--___2017-07-26.mp3 ३) tanAdigaNaH---angakAryam_+_parasmaepade--ऋण्‌_+_तन्‌_2017-07-26]</big>
|-
|<big>'''2015 वर्गः'''</big>
|-
|[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/52_tanAdigaNaH-1_samagra-cintanavidhiH---svAdigaNa-iva-sanyogapUrva-asanyogapUrva-bhedaH_2015-11-10.mp3 <big>१) tanAdigaNaH-1_samagra-cintanavidhiH---svAdigaNa-iva-sanyogapUrva-asanyogapUrva-bhedaH_2015-11-10</big>]
Line 29 ⟶ 28:
 
 
<big>'''तनादिकृञ्भ्यः उः''' (३.१.७९) = तनादिगणे स्थितेभ्यः धातुभ्यः, कृ-धातुतश्च उ-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | तन्‌ आदिर्येषां ते, तनादयः बहुव्रीहिः, तनादयश्च कृञ्‌ च तेषामितरेतरद्वन्द्वः तनादिकृञः, तेभ्यः तनादिकृञ्भ्यः | तनादिकृञ्भ्यः पञ्चम्यन्तं, उः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''कर्तरि शप्‌''' (३.१.६८) इत्यस्मात्‌ '''कर्तरि''' इत्यस्य अनुवृत्तिः; '''सार्वधातुके यक्‌''' (३.१.६७) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''धातोरनेकाचोधातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''तनादिकृञ्भ्यः धातुभ्यः उः प्रत्ययः परश्च कर्तरि सार्वधातुके''' |</big>
 
 
Line 81 ⟶ 80:
 
<big>तनादिगणे दश धातवः सन्ति—डुकृञ्‌, तनु, क्षणु, षणु, मनु, वनु, क्षिणु, ऋणु, घृणु, वृणु इति | निरनुबन्ध-रूपाणि इमानि—कृ, तन्‌, क्षण्‌, सन्‌, मन्‌, वन्‌, क्षिण्‌, ऋण्‌, घृण्‌, वृण्‌ | अत्र अवधेयं यत्‌ कृ-धातुः अजन्तः; अवशिष्टाः नव धातवः हलन्ताः | नव हलन्तधातवः सामान्याः अतः एकत्र तान्‌ परिशीलयाम | कृ-धातोः प्रक्रिया किञ्चित्‌ भिन्ना अतः तम्‌ अनन्तरं पश्येम |</big>
 
 
 
<big>हलन्तधातोः उपधायां लघु इक्‌ अस्ति चेत्‌, तर्हि '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति | नव हलन्तधातवः सन्ति, तेषु पञ्च अदुपधधातवः— तन्‌, क्षण्‌, सन्‌, मन्‌, वन्‌ | यत्र उपधायाम्‌ अकारः अस्ति, तत्र इगाभावे गुणकार्यं नार्हम्‌ | अतः एषां पञ्चानां धातूनां किमपि अङ्गकार्यं नास्ति | केवलं धातु-विकरणप्रत्यययोः मेलनम्‌ |</big>
 
 
 
<big>तन्‌ + उ → तनु</big>
Line 134 ⟶ 129:
 
<big>                 '''आनि    आव     आम                                   ऐ       आवहै    आमहै'''</big>
 
 
 
Line 143 ⟶ 139:
 
<big>                 '''अम्‌'''      व         म                                      इ       वहि        महि</big>
 
 
 
Line 152 ⟶ 149:
 
<big>                 याम्‌      याव       याम                                     ईय      ईवहि        ईमहि</big>
 
 
 
 
 
<big>३. <u>तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌</u></big>
 
 
 
Line 176 ⟶ 177:
 
 
 
<big>संयोगपूर्वाङ्गस्य परस्मैपदिधातुः = ऋण्‌</big>
 
<big>असंयोगपूर्वाङ्गस्य परस्मैपदिधातुः = तन्‌</big>
Line 185 ⟶ 187:
 
 
<big>एषां धातूनां रूपाणि चतुर्षु सार्वधातुकलकारेषु (लट्‌-लोट्‌-लङ्‌-विधिलिङ्सुविधिलिङ्क्षु) जानीमः चेत्‌, तर्हि सर्वेषां तनादिगणीय-धातूनां सार्वधातुकलकार-रूपाणि जानीमः एव (कृ-धातुं विहाय) |</big>
 
 
Line 193 ⟶ 195:
 
<big><u>संयोगपूर्वाङ्गधातूनां कार्यम्</u>—</big>
 
 
 
<big>हलादिषु पित्सु = गुणः | हलादिषु किमपि सन्धिकार्यं नार्हम्‌ | अर्णु + ति → अर्णोति |</big>
Line 210 ⟶ 214:
 
<big><u>असंयोगपूर्वाङ्गधातूनां कार्यम्</u>—</big>
 
 
 
<big>हलादिषु पित्सु = गुणः | तनु + ति → तनोति</big>
Line 234 ⟶ 240:
 
 
<big>कस्यापि तनादिगणीय-धातोः अङ्गम्‌ उकारान्तं भवति किल—ऋण्‌ + उ → गुणः → अर्णु; तन्‌ + उ → तनु | अनयोः अङ्गयोः भेदः कः ? अर्णु इति अङ्गे उकारात्‌ प्राक्‌ संयोगः अस्ति | '''हलोऽनन्तराः संयोगः''' (१.१.७) इत्यनेन द्वयोः हल्‌-वर्णयोः मध्ये स्वरः नास्ति चेत्‌, तयोः संयोग-संज्ञा भवति | अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः | तर्हि अर्णु इति अङ्गे, र्ण्‌ इति संयोगः अस्ति | त्रिषु धातुषु (ऋण्‌, घृण्‌, वृण्) एवं भवति यतः तेषु, उपधायां ऋकारः अस्ति | उ-विकरणस्य प्रभावेन गुणः भवति, अपि च ऋकारस्य गुणः अर्‍अर् अस्ति; अनेन गुणेन रेफस्य धात्वन्ते हला सह संयोगः भवति (ऋण्‌ + उ → गुणः → अर्णु) | अवशिष्टेषु षट्सु धातुषु उपधायां ऋकारः नास्ति अतः गुणः अस्ति चेदपि (क्षिण्‌ + उ → क्षेणु) संयोगः नैवोत्पन्नः | यत्र गुणः न भवति (तन्‌ + उ → तनु), तत्रापि संयोगः नास्त्येव | अङ्गान्तात्‌ उकारात्‌ प्राक्‌ संयोगः अस्ति चेत्‌, सः <u>संयोगपूर्वः उकारः</u>; अङ्गान्तात्‌ उकारात्‌ प्राक् संयोगः नास्ति चेत्‌ सः <u>असंयोगपूर्वः उकारः</u> इति मुख्यम्‌ |</big>
 
 
Line 240 ⟶ 246:
 
 
<big>'''उतश्च प्रत्ययादसंयोगपूर्वात्''' (६.४.१०६) = प्रत्ययावयव-उकारात्‌ प्राक्‌ संयोगः नास्ति चेत्‌, परस्य हि-प्रत्ययस्य लुक्‌ (लोपः) भवति | न विद्यते पूर्वः संयोगः यस्मात्‌, सः असंयोगपूवः, बहुव्रीहिः, तस्मात्‌ असंयोगपूर्वात्‌ | उतः पञ्चम्यन्तं, च अव्ययपदं, प्रत्ययात्‌ पञ्चम्यन्तम्‌, असंयोगपूर्वात्‌ पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रेम्‌सूत्रम्‌ | '''चिणो लुक्‌''' (६.४.१०४) इत्यस्मात्‌ '''लुक्‌''' इत्यस्य अनुवृत्तिः | '''अतो हेः''' (६.४.१०५) इत्यस्मात्‌ '''हेः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य असंयोगपूर्वात्‌ प्रत्ययात्‌ उतः च हेः लुक्‌''' |</big>
 
 
Line 250 ⟶ 256:
 
<big>सारांशः एवं यत्‌ अङ्गम्‌ उकारान्तम्‌ अस्ति चेत्‌, अपि च उकारात्‌ प्राक्‌ संयोगः नास्ति चेत्‌, अपि च परे मकारादिः वकारादिः च प्रत्ययः अस्ति चेत्‌, तर्हि उकारस्य लोपः भवति विकल्पेन |</big>
 
 
 
<big>'''<u>चतूर्णां सार्वधातुकलकाराणां तिङन्तरूपाणि</u>'''</big>
Line 267 ⟶ 271:
 
<big><u>परस्मैपदे लट्</u>— (स्थूलाक्षरैः लिखिताः प्रत्ययाः पितः | अन्ये अपितः |)</big>
 
 
 
Line 282 ⟶ 285:
 
<big>ऋण्‌ + उ → उपधायां लघु-इकः गुणः → अर्णु इत्यङ्गम्‌ | अधः सर्वत्र अर्णु इत्यङ्गम्‌ अधिकृत्य कार्यम्‌ अग्रे सरति |</big>
 
 
 
<big>अर्णु + '''ति''' →</big>
Line 307 ⟶ 308:
 
 
<big>'''आदेशप्रत्यययोः''' (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तर्हि तस्य सकारस्य स्थाने षकारादेशो भवति | अस्य कार्यस्य नाम षत्वविधिः | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्‍शर्-प्रत्याहारस्थ-वर्णः च मध्ये सन्ति चेत्‌ अपि कार्यं भवति | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''सहे साडः सः''' (८.३.५६) इत्यस्मात्‌ सः इत्यस्य अनुवृत्तिः | '''नुंविसर्जनीयशर्व्यवायेऽपि''' (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्‌''' इत्यस्य अधिकारः | '''इण्कोः''' (८.३.५७), '''अपदान्तस्य मूर्धन्यः''' (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि''' |</big>
 
 
Line 314 ⟶ 315:
 
<big>तन्‌ + उ → तनु इत्यङ्गम्‌ | अधः सर्वत्र तनु इत्यङ्गम्‌ अधिकृत्य कार्यम्‌ अग्रे सरति |</big>
 
 
 
<big>तनु + '''ति''' →</big>
Line 382 ⟶ 381:
 
<big>D. <u>असंयोगपूर्वाङ्गधातुषु तन्‌-धातुः</u> [तनु इति अङ्गम्‌]</big>
 
 
<big>लोटि ऋण्‌-धातुतः एकः एव भेदः— स च कः ?</big>
 
 
 
Line 399 ⟶ 400:
 
 
<big>तनादिगणे दशधातवः सन्ति; तेषु नव हलन्तधातवः उपरि परिशीलिताः | दशसु एकः धातुः अजन्तः; स च धातुः डुकृञ्‌ करणे | '''आदिर्ञिटुडवः''' (१.३.५) इत्यनेन डु इत्यस्य इत्‌-संज्ञा, '''हलन्तम्‌हलन्त्यम्‌''' (१.३.३) इत्यनेन ञ्‌ इत्यस्य इत्‌-संज्ञा, '''तस्य लोपः''' (१.३.९) इत्यनेन तयोः लोपः | निरनुबन्धरूपं कृ इति |</big>
 
 
Line 408 ⟶ 409:
 
 
<big>१) पित्सु प्रत्ययेषु— कृ + उ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन इकः गुणः → कर्‍कर् + उ → करु इति अङ्गम्‌ |</big>
 
<big>२) अपित्सु प्रत्ययेषु— कृ + उ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन इकः गुणः → कर्‍कर् + उ → करु → '''अत उत्सार्वधातुके''' इत्यनेन अपिति प्रत्यये परे, करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः → कुरु इति अङ्गम्‌ |</big>
 
 
Line 426 ⟶ 427:
<big>हलादिषु पित्सु = गुणः | हलादिषु किमपि सन्धिकार्यं नार्हम्‌ | करु‌ + ति → करोति</big>
 
<big>अजादिषु पित्सु = गुणः, तदा अवादेशः | करु + आनि → करो + आनि → कर्‍‌कर् + अव्‌ + आनि → करवाणि)</big>
 
 
Line 441 ⟶ 442:
<big>- '''वकारे मकारे यकारे परे, उकारस्य नित्यं लोपः | कुरु + वः → कुर्वः; अकुरु + म → अकुर्म; कुरु + यात्‌ → कुर्यात्‌'''</big>
 
<big>अजाद्यपित्सु = '''इको यणचि'''* इत्यनेन यण्‌‌-आदेशः | कुरु + अन्ति → कुर्‍‌कुर् + व्‌ + अन्ति → कुर्वन्ति</big>
 
 
Line 467 ⟶ 468:
 
<big>पित्सु कृ‌ + उ → करु इत्यङ्गम्‌ | अपित्सु कृ + उ → करु → कुरु इति अङ्गम्‌ | अधः सर्वत्र इमे अङ्गे अधिकृत्य कार्यम्‌ अग्रे सरति |</big>
 
 
 
<big>  + '''ति''' →</big>
Line 519 ⟶ 518:
 
 
<big>संज्ञापूर्वकः विधिः अनित्यः इति वार्तिकस्य अर्थः अस्ति यत् यदि कस्मिंश्चित् सूत्रे संज्ञानिर्देशं कृत्वा कश्चन विधिः उक्तः अस्ति, तर्हि केषुचन स्थलेषु तस्य सूत्रस्य अवकाशे प्राप्ते अपि तस्य सूत्रस्य प्रयोगं विना एव रूपाणि साधनीयानि | एतादृशानां विधीनाम् अवकाशे प्राप्ते अपि कुत्रचित् प्रयोगः न क्रियते, अतः ते 'अनित्याः' इत्युच्यन्ते | '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रे 'गुणः' इति संज्ञायाः निर्देशं कृत्वा विधिः उक्तः अस्ति, अतः अनेन सूत्रेण उक्तः विधिः अपि अनित्यः अस्ति | एषु चतुर्षु धातुषु '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति विकल्पेन | एकस्मिन्‌ पक्षे भवति, अपरस्मिन्‌ पक्षे न | भ्वादिगणे अस्य वार्तिकस्य कार्यं नास्ति यतोहि गुणकार्यं सर्वत्र अनित्यं नास्ति, केवलं केषुचित् स्थलेषु एव |<br /></big>
<big>Swarup – July 2013 (Updated November 2015)</big>
 
[https://static.miraheze.org/samskritavyakaranamwiki/f5/ff51/%E0%A5%A9_-_%E0%A4%A4%E0%A4%A8%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83_%28c%2983.pdf ३ - तनादिगणः (c).pdf] (97k) Swarup Bhai, Mar 31, 2019, 5:01 AM v.1
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>
 
<big>Swarup – July 2013 (Updated November 2015)</big>
<big>To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.</big>
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/f/ff/%E0%A5%A9_-_%E0%A4%A4%E0%A4%A8%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83_%28c%29.pdf ३ - तनादिगणः (c).pdf] (97k)Swarup Bhai, Mar 31, 2019, 5:01 AM
 
v.1
page_and_link_managers, Administrators
5,094

edits