6---sArvadhAtukaprakaraNam-anadantam-aGgam/03a---tanAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 209:
 
 
<big>*स्वादिगणे, यथा उपर्युक्तं हलन्तधातुषु (शक्‌ इव) '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उवङ्‌; अजन्तधातुषु (चि इव) यण्‌-आदेशस्य साधनार्थं तस्य सूत्रस्य अपवादभूतसूत्रम्‌ अपेक्षितं, '''हुश्नुवोः सार्वधातुके''' (६.४.८७) इति | परन्तु तनादिगणे उपरि '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यस्य प्रसक्तिः नास्ति; अत्र (असंयोगपूर्वाङ्गधातूनां कृते) यण्‌-आदेशस्य साधनार्थम्‌ अपवादभूतसूत्रस्य आवश्यकता अपि नास्ति | अतः अत्र सामान्यसूत्रम्‌ '''इको यणचि''' (६.१.७७) इत्येव कार्यं करोति |</big>
 
<big>किमर्थं स्थलद्वये संयोगपूर्वाङ्गधातुरूपेभ्यः असंयोगपूर्वाङ्गरूपाणि भिद्यन्ते ?</big>
 
<big>'''<u>किमर्थं स्थलद्वये संयोगपूर्वाङ्गधातुरूपेभ्यः असंयोगपूर्वाङ्गरूपाणि भिद्यन्ते ?</u>'''</big>
<big>कस्यापि तनादिगणीय-धातोः अङ्गम्‌ उकारान्तं भवति किल—ऋण्‌ + उ → गुणः → अर्णु; तन्‌ + उ → तनु | अनयोः अङ्गयोः भेदः कः ? अर्णु इति अङ्गे उकारात्‌ प्राक्‌ संयोगः अस्ति | हलोऽनन्तराः संयोगः (१.१.७) इत्यनेन द्वयोः हल्‌-वर्णयोः मध्ये स्वरः नास्ति चेत्‌, तयोः संयोग-संज्ञा भवति | अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः | तर्हि अर्णु इति अङ्गे, र्ण्‌ इति संयोगः अस्ति | त्रिषु धातुषु (ऋण्‌, घृण्‌, वृण्) एवं भवति यतः तेषु, उपधायां ऋकारः अस्ति | उ-विकरणस्य प्रभावेन गुणः भवति, अपि च ऋकारस्य गुणः अर्‍ अस्ति; अनेन गुणेन रेफस्य धात्वन्ते हला सह संयोगः भवति (ऋण्‌ + उ → गुणः → अर्णु) | अवशिष्टेषु षट्सु धातुषु उपधायां ऋकारः नास्ति अतः गुणः अस्ति चेदपि (क्षिण्‌ + उ → क्षेणु) संयोगः नैवोत्पन्नः | यत्र गुणः न भवति (तन्‌ + उ → तनु), तत्रापि संयोगः नास्त्येव | अङ्गान्तात्‌ उकारात्‌ प्राक्‌ संयोगः अस्ति चेत्‌, सः संयोगपूर्वः उकारः; अङ्गान्तात्‌ उकारात्‌ प्राक् संयोगः नास्ति चेत्‌ सः असंयोगपूर्वः उकारः इति मुख्यम्‌ |</big>
 
<big>a) प्रथमभेदः—परस्मैपदे लोटि मध्यमपुरुषैकवचने, सेर्ह्यपिच्च (३.४.८७) इत्यनेन सि-स्थाने हि-आदेशः | तदा सामान्यनियमः एवं यत्‌ अङ्गम्‌ अदन्तं चेत्‌ अतो हेः (६.४.१०५) इत्यनेन हि-लोपः [वद + हि → वद], अङ्गम्‌ अनदन्तं चेत्‌ हि-लोपः न [शक्नु + हि → शक्नुहि; अर्णु + हि → अर्णुहि] | परन्तु उकारान्ताङ्गं चेत्‌, अपि च अन्त्यः उकारः असंयोगपूर्वः चेत्, तर्हि तत्र अङ्गम्‌ अनदन्तं सत्यपि हि-लोपः भवति | सारांशत्वेन स्वादिगणे हलन्तधातुभ्यः "हि" तिष्ठति यथासामान्यम्‌; अपवादे अजन्तधातुभ्यः हि-लोपः [चिनु + हि → चिनु]; तनादिगणे सर्वे नवापि हलन्तः किन्तु तेषु नवसु, षण्णाम्‌ अन्त्यः उकारः असंयोगपूर्वः अतः हि-लोपो भवति [तनु + हि → तनु] |</big>
 
<big>कस्यापि तनादिगणीय-धातोः अङ्गम्‌ उकारान्तं भवति किल—ऋण्‌ + उ → गुणः → अर्णु; तन्‌ + उ → तनु | अनयोः अङ्गयोः भेदः कः ? अर्णु इति अङ्गे उकारात्‌ प्राक्‌ संयोगः अस्ति | '''हलोऽनन्तराः संयोगः''' (१.१.७) इत्यनेन द्वयोः हल्‌-वर्णयोः मध्ये स्वरः नास्ति चेत्‌, तयोः संयोग-संज्ञा भवति | अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः | तर्हि अर्णु इति अङ्गे, र्ण्‌ इति संयोगः अस्ति | त्रिषु धातुषु (ऋण्‌, घृण्‌, वृण्) एवं भवति यतः तेषु, उपधायां ऋकारः अस्ति | उ-विकरणस्य प्रभावेन गुणः भवति, अपि च ऋकारस्य गुणः अर्‍ अस्ति; अनेन गुणेन रेफस्य धात्वन्ते हला सह संयोगः भवति (ऋण्‌ + उ → गुणः → अर्णु) | अवशिष्टेषु षट्सु धातुषु उपधायां ऋकारः नास्ति अतः गुणः अस्ति चेदपि (क्षिण्‌ + उ → क्षेणु) संयोगः नैवोत्पन्नः | यत्र गुणः न भवति (तन्‌ + उ → तनु), तत्रापि संयोगः नास्त्येव | अङ्गान्तात्‌ उकारात्‌ प्राक्‌ संयोगः अस्ति चेत्‌, सः <u>संयोगपूर्वः उकारः</u>; अङ्गान्तात्‌ उकारात्‌ प्राक् संयोगः नास्ति चेत्‌ सः <u>असंयोगपूर्वः उकारः</u> इति मुख्यम्‌ |</big>
<big>उतश्च प्रत्ययादसंयोगपूर्वात् (६.४.१०६) = प्रत्ययावयव-उकारात्‌ प्राक्‌ संयोगः नास्ति चेत्‌, परस्य हि-प्रत्ययस्य लुक्‌ (लोपः) भवति | न विद्यते पूर्वः संयोगः यस्मात्‌, सः असंयोगपूवः, बहुव्रीहिः, तस्मात्‌ असंयोगपूर्वात्‌ | उतः पञ्चम्यन्तं, च अव्ययपदं, प्रत्ययात्‌ पञ्चम्यन्तम्‌, असंयोगपूर्वात्‌ पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रेम्‌ | चिणो लुक्‌ (६.४.१०४) इत्यस्मात्‌ लुक्‌ इत्यस्य अनुवृत्तिः | अतो हेः (६.४.१०५) इत्यस्मात्‌ हेः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य असंयोगपूर्वात्‌ प्रत्ययात्‌ उतः च हेः लुक्‌ |</big>
 
<big>b) द्वितीयभेदः—हलाद्यपित्सु किमपि कार्यं नास्ति इति सामान्यनियमः | यत्र संयोगपूर्वम्‌ उकारान्तम्‌ अङ्गम्‌ अस्ति, तत्र अस्य नियमस्य पालनं सर्वत्र | यत्र अङ्गम्‌ असंयोगपूर्वम्‌ उकारान्तम्‌ अस्ति, तत्र हलाद्यपित्‌ प्रत्ययः मकारादि वकारादि वा चेत्‌, तर्हि विकल्पेन अङ्गान्तस्य उकारस्य लोपः भवति | तनु + वः → तन्वः/तनुवः |</big>
 
<big>a) '''<u>प्रथमभेदः</u>'''—परस्मैपदे लोटि मध्यमपुरुषैकवचने, '''सेर्ह्यपिच्च''' (३.४.८७) इत्यनेन सि-स्थाने हि-आदेशः | तदा सामान्यनियमः एवं यत्‌ अङ्गम्‌ अदन्तं चेत्‌ '''अतो हेः''' (६.४.१०५) इत्यनेन हि-लोपः [वद + हि → वद], अङ्गम्‌ अनदन्तं चेत्‌ हि-लोपः न [शक्नु + हि → शक्नुहि; अर्णु + हि → अर्णुहि] | परन्तु उकारान्ताङ्गं चेत्‌, अपि च अन्त्यः उकारः असंयोगपूर्वः चेत्, तर्हि तत्र अङ्गम्‌ अनदन्तं सत्यपि हि-लोपः भवति | सारांशत्वेन स्वादिगणे हलन्तधातुभ्यः "हि" तिष्ठति यथासामान्यम्‌; अपवादे अजन्तधातुभ्यः हि-लोपः [चिनु + हि → चिनु]; तनादिगणे सर्वे नवापि हलन्तः किन्तु तेषु नवसु, षण्णाम्‌ अन्त्यः उकारः असंयोगपूर्वः अतः हि-लोपो भवति [तनु + हि → तनु] |</big>
<big>लोपश्चास्यान्यतरस्यां म्वोः (६.४.१०७) = असंयोगपूर्वस्य प्रत्ययावयव-उकारस्य विकल्पेन लोपो भवति वकारमकारादौ प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते उकारः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य लोपः, न तु पूर्णाङ्गस्य | 'अस्य' इत्यनेन पूर्वतनसूत्रे स्थितस्य "असंयोगपूवस्य प्रत्ययस्य उतः" इत्यस्य उल्लेखः | म्‌ च व्‌ च तयोरितरेतरद्वन्द्वः म्वौ, तयोः म्वोः | लोपः प्रथमान्तं, च अव्ययपदम्‌, अन्यतरस्यां सप्तम्यन्तं, म्वोः सप्तम्यन्त्म्‌, अनेकपदमिदं सूत्रम्‌ | उतश्च प्रत्ययादसंयोगपूर्वात् (६.४.१०६) इत्यस्य पूर्णतया अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अस्य असंयोगपूवस्य प्रत्ययस्य उतः अङ्गस्य लोपः च म्वोः अन्यतरस्याम्‌ |</big>
 
 
<big>'''उतश्च प्रत्ययादसंयोगपूर्वात्''' (६.४.१०६) = प्रत्ययावयव-उकारात्‌ प्राक्‌ संयोगः नास्ति चेत्‌, परस्य हि-प्रत्ययस्य लुक्‌ (लोपः) भवति | न विद्यते पूर्वः संयोगः यस्मात्‌, सः असंयोगपूवः, बहुव्रीहिः, तस्मात्‌ असंयोगपूर्वात्‌ | उतः पञ्चम्यन्तं, च अव्ययपदं, प्रत्ययात्‌ पञ्चम्यन्तम्‌, असंयोगपूर्वात्‌ पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रेम्‌ | '''चिणो लुक्‌''' (६.४.१०४) इत्यस्मात्‌ '''लुक्‌''' इत्यस्य अनुवृत्तिः | '''अतो हेः''' (६.४.१०५) इत्यस्मात्‌ '''हेः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य असंयोगपूर्वात्‌ प्रत्ययात्‌ उतः च हेः लुक्‌''' |</big>
 
 
<big>b) '''<u>द्वितीयभेदः</u>'''—हलाद्यपित्सु किमपि कार्यं नास्ति इति सामान्यनियमः | यत्र संयोगपूर्वम्‌ उकारान्तम्‌ अङ्गम्‌ अस्ति, तत्र अस्य नियमस्य पालनं सर्वत्र | यत्र अङ्गम्‌ असंयोगपूर्वम्‌ उकारान्तम्‌ अस्ति, तत्र हलाद्यपित्‌ प्रत्ययः मकारादि वकारादि वा चेत्‌, तर्हि विकल्पेन अङ्गान्तस्य उकारस्य लोपः भवति | तनु + वः → तन्वः/तनुवः |</big>
 
 
<big>'''लोपश्चास्यान्यतरस्यां म्वोः''' (६.४.१०७) = असंयोगपूर्वस्य प्रत्ययावयव-उकारस्य विकल्पेन लोपो भवति वकारमकारादौ प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते उकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य लोपः, न तु पूर्णाङ्गस्य | 'अस्य' इत्यनेन पूर्वतनसूत्रे स्थितस्य '''"असंयोगपूवस्य प्रत्ययस्य उतः"''' इत्यस्य उल्लेखः | म्‌ च व्‌ च तयोरितरेतरद्वन्द्वः म्वौ, तयोः म्वोः | लोपः प्रथमान्तं, च अव्ययपदम्‌, अन्यतरस्यां सप्तम्यन्तं, म्वोः सप्तम्यन्त्म्‌, अनेकपदमिदं सूत्रम्‌ | '''उतश्च प्रत्ययादसंयोगपूर्वात्''' (६.४.१०६) इत्यस्य पूर्णतया अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अस्य असंयोगपूवस्य प्रत्ययस्य उतः अङ्गस्य लोपः च म्वोः अन्यतरस्याम्‌''' |</big>
 
<big>सारांशः एवं यत्‌ अङ्गम्‌ उकारान्तम्‌ अस्ति चेत्‌, अपि च उकारात्‌ प्राक्‌ संयोगः नास्ति चेत्‌, अपि च परे मकारादिः वकारादिः च प्रत्ययः अस्ति चेत्‌, तर्हि उकारस्य लोपः भवति विकल्पेन |</big>
 
 
<big>'''<u>चतूर्णां सार्वधातुकलकाराणां तिङन्तरूपाणि</u>'''</big>
 
 
<big>सर्वप्रथमं धातोः अङ्गं संयोगपूर्वम्‌ उकारान्तम्‌, असंयोगपूर्वम्‌ उकारान्तं वा इति जानातु | तदा सर्वत्र अस्माकं चिन्तनक्रमः एवम्‌—</big>
Line 233 ⟶ 240:
 
<big>२. तिङ्‌प्रत्ययः अजादिः वा हलादिः वा ?</big>
 
 
<big>अनयोः प्रश्नयोः उत्तरं जानीमः चेत्‌, तर्हि सर्वाणि रूपाणि जानीमः एव | अधुना एकवारम् अधःस्थानि उदाहरणानि अवलोकन्ताम्‌ | तदा अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान्‌ पुरतः स्थापयित्वा ऋण्‌, तन्‌ (परस्मैपदे), ऋण्‌, तन् (आत्मनेपदे) इत्येषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयन्तु |</big>
 
<big>परस्मैपदे लट्— (स्थूलाक्षरैः लिखिताः प्रत्ययाः पितः | अन्ये अपितः |)</big>
 
 
 
<big>ति, तः, अन्ति</big>
Line 244 ⟶ 254:
<big>मि, वः, मः</big>
 
 
<big>A. संयोगपूर्वाङ्गधातुषु ऋण्‌-धातुः [अर्णु इति अङ्गम्‌]</big>
<big>A. <u>संयोगपूर्वाङ्गधातुषु ऋण्‌-धातुः</u> [अर्णु इति अङ्गम्‌]</big>
 
<big>ऋण्‌ + उ → उपधायां लघु-इकः गुणः → अर्णु इत्यङ्गम्‌ | अधः सर्वत्र अर्णु इत्यङ्गम्‌ अधिकृत्य कार्यम्‌ अग्रे सरति |</big>
 
 
<big>अर्णु + ति →</big>
<big>अर्णु + '''ति''' →</big>
 
<big>अर्णु + तः →</big>
Line 254 ⟶ 266:
<big>अर्णु + अन्ति →</big>
 
<big>अर्णु + '''सि''' →</big>
 
<big>अर्णु + थः →</big>
Line 260 ⟶ 272:
<big>अर्णु + थ →</big>
 
<big>अर्णु + '''मि''' →</big>
 
<big>अर्णु + वः →</big>
Line 266 ⟶ 278:
<big>अर्णु + मः →</big>
 
<big>धेयं यत्‌ अपित्सु अपि सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति | किमर्थम्‌ ? सर्वे तिङ्‌-संज्ञकप्रत्ययाः तिङ्‌-शित्सार्वधातुकम् इति सूत्रेण सार्वधातुकाः | परन्तु सार्वधातुकम्‌ अपित् इत्यनेन अपित्‌ सार्वधातुकप्रत्ययाः ङिद्वत्‌ भवन्ति | तदा क्क्ङिति च इत्यनेन गुण-निषेधः |</big>
 
<big>धेयं यत्‌ अपित्सु अपि '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति | किमर्थम्‌ ? सर्वे तिङ्‌-संज्ञकप्रत्ययाः '''तिङ्‌-शित्सार्वधातुकम्''' इति सूत्रेण सार्वधातुकाः | परन्तु '''सार्वधातुकम्‌ अपित्''' इत्यनेन अपित्‌ सार्वधातुकप्रत्ययाः ङिद्वत्‌ भवन्ति | तदा '''क्क्ङिति च''' इत्यनेन गुण-निषेधः |</big>
<big>आदेशप्रत्यययोः (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तर्हि तस्य सकारस्य स्थाने षकारादेशो भवति | अस्य कार्यस्य नाम षत्वविधिः | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्‍-प्रत्याहारस्थ-वर्णः च मध्ये सन्ति चेत्‌ अपि कार्यं भवति | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | सहे साडः सः (८.३.५६) इत्यस्मात्‌ सः इत्यस्य अनुवृत्तिः | नुंविसर्जनीयशर्व्यवायेऽपि (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम्‌ इत्यस्य अधिकारः | इण्कोः (८.३.५७), अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि |</big>
 
 
<big>'''आदेशप्रत्यययोः''' (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तर्हि तस्य सकारस्य स्थाने षकारादेशो भवति | अस्य कार्यस्य नाम षत्वविधिः | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्‍-प्रत्याहारस्थ-वर्णः च मध्ये सन्ति चेत्‌ अपि कार्यं भवति | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''सहे साडः सः''' (८.३.५६) इत्यस्मात्‌ सः इत्यस्य अनुवृत्तिः | '''नुंविसर्जनीयशर्व्यवायेऽपि''' (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्‌''' इत्यस्य अधिकारः | '''इण्कोः''' (८.३.५७), '''अपदान्तस्य मूर्धन्यः''' (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि''' |</big>
 
 
<big>B. <u>असंयोगपूर्वाङ्गधातुषु तन्‌-धातुः</u> [तनु इति अङ्गम्‌]</big>
 
<big>तन्‌ + उ → तनु इत्यङ्गम्‌ | अधः सर्वत्र तनु इत्यङ्गम्‌ अधिकृत्य कार्यम्‌ अग्रे सरति |</big>
 
 
<big>तनु + ति →</big>
<big>तनु + '''ति''' →</big>
 
<big>तनु + तः →</big>
Line 280 ⟶ 296:
<big>तनु + अन्ति →</big>
 
<big>तनु + '''सि''' →</big>
 
<big>तनु + थः →</big>
Line 286 ⟶ 302:
<big>तनु + थ →</big>
 
<big>तनु + '''मि''' →</big>
 
<big>तनु + वः →</big>
Line 292 ⟶ 308:
<big>तनु + मः →</big>
 
<big>परस्मैपदे लोट्—</big>
 
<big><u>परस्मैपदे लोट्</u>—</big>
<big>तु, तात्‌ ताम्‌ अन्तु</big>
 
 
<big>'''तु''', तात्‌ ताम्‌ अन्तु</big>
 
<big>हि, तात्‌, तम्‌ त</big>
 
<big>'''आनि आव आम'''</big>
 
<big>C. संयोगपूर्वाङ्गधातुषु ऋण्‌-धातुः [अर्णु इति अङ्गम्‌]</big>
 
<big>C. <u>संयोगपूर्वाङ्गधातुषु ऋण्‌-धातुः</u> [अर्णु इति अङ्गम्‌]</big>
<big>अर्णु + तु →</big>
 
 
<big>अर्णु + '''तु''' →</big>
 
<big>अर्णु + तात्‌ →</big>
Line 318 ⟶ 338:
<big>अर्णु + त →</big>
 
<big>अर्णु + '''आनि''' →</big>
 
<big>अर्णु + '''आव''' →</big>
 
<big>अर्णु + '''आम''' →</big>
 
<big>तात्‌ इत्यस्य मूलरूपं तातङ्‌ | अयं प्रत्ययः ङित्‌ अस्ति, अतः क्क्ङिति च इति सूत्रेण गुण-निषेधः |</big>
 
<big>तात्‌ इत्यस्य मूलरूपं तातङ्‌ | अयं प्रत्ययः ङित्‌ अस्ति, अतः '''क्क्ङिति च''' इति सूत्रेण गुण-निषेधः |</big>
<big>हि बलात्‌ अपित्‌ | सेर्ह्यपिच्च (३.४.८७) इति सूत्रेण अपित्वम्‌ अतिदिश्यते |</big>
 
<big>सेर्ह्यपिच्च (३.४.८७) = लोट्‌-लकारस्य सि इत्यस्य स्थाने हि-आदेशो भवति; स च हि अपित्‌ भवति | सेः षष्ठ्यन्तं, हिः प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | लोटो लङ्‌वत्‌ (३.४.८५) इत्यस्मात्‌ लोटः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— लोटः लस्य सेः हि अपित्‌ च |</big>
 
<big>हि बलात्‌ अपित्‌ | '''सेर्ह्यपिच्च''' (३.४.८७) इति सूत्रेण अपित्वम्‌ अतिदिश्यते |</big>
<big>D. असंयोगपूर्वाङ्गधातुषु तन्‌-धातुः [तनु इति अङ्गम्‌]</big>
 
 
<big>'''सेर्ह्यपिच्च''' (३.४.८७) = लोट्‌-लकारस्य सि इत्यस्य स्थाने हि-आदेशो भवति; स च हि अपित्‌ भवति | सेः षष्ठ्यन्तं, हिः प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''लोटो लङ्‌वत्‌''' (३.४.८५) इत्यस्मात्‌ लोटः इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''लोटः लस्य सेः हि अपित्‌ च''' |</big>
 
 
<big>D. <u>असंयोगपूर्वाङ्गधातुषु तन्‌-धातुः</u> [तनु इति अङ्गम्‌]</big>
 
<big>लोटि ऋण्‌-धातुतः एकः एव भेदः— स च कः ?</big>
 
 
<big>एतावता पद्धतिः अवगता स्यात्‌ ‌| सर्वप्रथमं धातोः अङ्गं संयोगपूर्वम्‌ असंयोगपूर्वं वा इति जानातु | तदा सर्वत्र अस्माकं चिन्तनक्रमः एवम्‌—</big>
Line 339 ⟶ 364:
 
<big>२. तिङ्‌प्रत्ययः अजादिः वा हलादिः वा ?</big>
 
 
<big>अधुना अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान्‌ पुरतः स्थापयित्वा ऋण्‌, तन्‌ (परस्मैपदे), ऋण्‌, तन् (आत्मनेपदे) इत्येषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयन्तु |</big>
 
<big>डुकृञ्‌ धातुः</big>
 
<big>'''<u>डुकृञ्‌ धातुः</u>'''</big>
<big>तनादिगणे दशधातवः सन्ति; तेषु नव हलन्तधातवः उपरि परिशीलिताः | दशसु एकः धातुः अजन्तः; स च धातुः डुकृञ्‌ करणे | आदिर्ञिटुडवः (१.३.५) इत्यनेन डु इत्यस्य इत्‌-संज्ञा, हलन्तम्‌ (१.३.३) इत्यनेन ञ्‌ इत्यस्य इत्‌-संज्ञा, तस्य लोपः (१.३.९) इत्यनेन तयोः लोपः | निरनुबन्धरूपं कृ इति |</big>
 
 
<big>तनादिगणे दशधातवः सन्ति; तेषु नव हलन्तधातवः उपरि परिशीलिताः | दशसु एकः धातुः अजन्तः; स च धातुः डुकृञ्‌ करणे | '''आदिर्ञिटुडवः''' (१.३.५) इत्यनेन डु इत्यस्य इत्‌-संज्ञा, '''हलन्तम्‌''' (१.३.३) इत्यनेन ञ्‌ इत्यस्य इत्‌-संज्ञा, '''तस्य लोपः''' (१.३.९) इत्यनेन तयोः लोपः | निरनुबन्धरूपं कृ इति |</big>
 
 
<big>पूर्वं यथोक्तं, कृ-धातुः तनादिगणे एव पठितः '''तनादिकृञ्भ्यः उः''' (३.१.७९) इति सूत्रेण, किन्तु सूत्रे कृ-धातुः पुनः उक्तं किमर्थम्‌ इति चेत्‌, कृ-धातोः उ-प्रत्ययः तु भवति, किन्तु अन्ये तनादिगणीय-विधयः कृ-धातुकृते न प्रसक्ताः | द्विवारं वदनेन नियमः कृतः, सीमा अध्यारोपिता यत्‌ उ-प्रत्ययस्य एव विधानम्‌; एतदर्थमेव तनादिगणे स्थापितः; अन्ये तनादिगणीय-विधयः, कृ-धातुतः न भवन्ति | वक्ष्यमाणेन विशिष्टसूत्रत्रयेण धातुविकरणप्रत्यययोरङ्गं व्यावहारिकतया द्विविधं, तदा च तिङ्‌प्रत्ययः वकारादिः मकारादिः यकारादिः चेत्‌, प्रक्रिया अपरेभ्यः तनादिगणीयधातुभ्यः भिद्यते |</big>
 
 
<big><u>कृ-धातोः अङ्गद्वयम्‌</u></big>
 
 
<big>१) पित्सु प्रत्ययेषु— कृ + उ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन इकः गुणः → कर्‍ + उ → करु इति अङ्गम्‌ |</big>
 
<big>२) अपित्सु प्रत्ययेषु— कृ + उ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन इकः गुणः → कर्‍ + उ → करु → '''अत उत्सार्वधातुके''' इत्यनेन अपिति प्रत्यये परे, करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः → कुरु इति अङ्गम्‌ |</big>
<big>पूर्वं यथोक्तं, कृ-धातुः तनादिगणे एव पठितः तनादिकृञ्भ्यः उः (३.१.७९) इति सूत्रेण, किन्तु सूत्रे कृ-धातुः पुनः उक्तं किमर्थम्‌ इति चेत्‌, कृ-धातोः उ-प्रत्ययः तु भवति, किन्तु अन्ये तनादिगणीय-विधयः कृ-धातुकृते न प्रसक्ताः | द्विवारं वदनेन नियमः कृतः, सीमा अध्यारोपिता यत्‌ उ-प्रत्ययस्य एव विधानम्‌; एतदर्थमेव तनादिगणे स्थापितः; अन्ये तनादिगणीय-विधयः, कृ-धातुतः न भवन्ति | वक्ष्यमाणेन विशिष्टसूत्रत्रयेण धातुविकरणप्रत्यययोरङ्गं व्यावहारिकतया द्विविधं, तदा च तिङ्‌प्रत्ययः वकारादिः मकारादिः यकारादिः चेत्‌, प्रक्रिया अपरेभ्यः तनादिगणीयधातुभ्यः भिद्यते |</big>
 
<big>कृ-धातोः अङ्गद्वयम्‌</big>
 
<big>'''अत उत्सार्वधातुके''' (६.४.११०) = उप्रत्ययान्तकृ-धातोः ह्रस्व-अकारस्य स्थाने उकारादेशो भवति किति ङिति सार्वधातुक-प्रत्यये परे | अतः षष्ठ्यन्तम्‌, उत्‌ प्रथमान्तं, सार्वधातुके सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''उतश्च प्रत्ययादसंयोगपूर्वात्''' (६.४.१०६) इत्यस्मात्‌ '''उतः''', '''प्रत्ययात्‌''' चेत्यनयोः अनुवृत्तिः | विभक्तिपरिणामेन पदद्वयं षष्ठ्यन्तं कृत्वा उतः प्रत्ययस्य → '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते उ इति प्रत्ययः → उप्रत्ययान्तस्य (अङ्गस्य) | '''नित्यं करोतेः''' (६.४.१०८) इत्यस्मात्‌ '''करोतेः''' इत्यस्य अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात्‌ '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''करोतेः उप्रत्ययान्तस्य अङ्गस्य अतः उत्‌ क्क्ङिति सार्वधातुके''' |</big>
<big>१) पित्सु प्रत्ययेषु— कृ + उ → सार्वधातुकार्धधातुकयोः इत्यनेन इकः गुणः → कर्‍ + उ → करु इति अङ्गम्‌ |</big>
 
<big>२) अपित्सु प्रत्ययेषु— कृ + उ → सार्वधातुकार्धधातुकयोः इत्यनेन इकः गुणः → कर्‍ + उ → करु → अत उत्सार्वधातुके इत्यनेन अपिति प्रत्यये परे, करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः → कुरु इति अङ्गम्‌ |</big>
 
<big>अग्रे मनसि भवेत्‌ यत्‌ करु / कुरु असंयोगपूर्वाङ्गम्‌ | यत्र च असंयोगपूर्वाङ्गकार्यं भवति, तत्र च '''लोपश्चास्यान्यतरस्यां म्वोः''' (६.४.१०७) इत्यस्य अपवादभूतसूत्रं '''नित्यं करोतेः''' (६.४.१०८), येन वकारमकारादौ प्रत्यये परे कृ-धातोः प्रत्ययावयव-उकारस्य लोपः नित्यं भवति ‌| ततः अग्रे च '''ये च''' (६.४.१०९) इत्यनेन यकारादि-प्रत्यये परे अपि कृ-धातोः प्रत्ययावयव-उकारस्य लोपो भवति | अतः तिङ्‌-निमित्तकं कार्यम्‌ एवं भवति—</big>
<big>अत उत्सार्वधातुके (६.४.११०) = उप्रत्ययान्तकृ-धातोः ह्रस्व-अकारस्य स्थाने उकारादेशो भवति किति ङिति सार्वधातुक-प्रत्यये परे | अतः षष्ठ्यन्तम्‌, उत्‌ प्रथमान्तं, सार्वधातुके सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | उतश्च प्रत्ययादसंयोगपूर्वात् (६.४.१०६) इत्यस्मात्‌ उतः, प्रत्ययात्‌ चेत्यनयोः अनुवृत्तिः | विभक्तिपरिणामेन पदद्वयं षष्ठ्यन्तं कृत्वा उतः प्रत्ययस्य → येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते उ इति प्रत्ययः → उप्रत्ययान्तस्य (अङ्गस्य) | नित्यं करोतेः (६.४.१०८) इत्यस्मात्‌ करोतेः इत्यस्य अनुवृत्तिः | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात्‌ क्ङिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— करोतेः उप्रत्ययान्तस्य अङ्गस्य अतः उत्‌ क्क्ङिति सार्वधातुके |</big>
 
<big>अग्रे मनसि भवेत्‌ यत्‌ करु / कुरु असंयोगपूर्वाङ्गम्‌ | यत्र च असंयोगपूर्वाङ्गकार्यं भवति, तत्र च लोपश्चास्यान्यतरस्यां म्वोः (६.४.१०७) इत्यस्य अपवादभूतसूत्रं नित्यं करोतेः (६.४.१०८), येन वकारमकारादौ प्रत्यये परे कृ-धातोः प्रत्ययावयव-उकारस्य लोपः नित्यं भवति ‌| ततः अग्रे च ये च (६.४.१०९) इत्यनेन यकारादि-प्रत्यये परे अपि कृ-धातोः प्रत्ययावयव-उकारस्य लोपो भवति | अतः तिङ्‌-निमित्तकं कार्यम्‌ एवं भवति—</big>
 
<big><u>असंयोगपूर्वाङ्गधातूनां कार्यम्—कार्यम्</u>—</big>
 
<big>पित्सु करु इति अङ्गम्—</big>
Line 365 ⟶ 399:
 
<big>अजादिषु पित्सु = गुणः, तदा अवादेशः | करु + आनि → करो + आनि → कर्‍‌ + अव्‌ + आनि → करवाणि)</big>
 
 
<big>अपित्सु कुरु इति अङ्गम्‌—</big>
Line 370 ⟶ 405:
<big>हलाद्यपित्सु =</big>
 
<big>- '''क्क्ङिति च''' इत्यनेन गुण निषेधः | कुरु + तः → कुरुतः</big>
 
<big>स्थलद्वये अपवादभूतकार्यम्—</big>
 
<big>- '''लोटि हि-लोपः | कुरु + हि → कुरु'''</big>
 
<big>- '''वकारे मकारे यकारे परे, उकारस्य नित्यं लोपः | कुरु + वः → कुर्वः; अकुरु + म → अकुर्म; कुरु + यात्‌ → कुर्यात्‌'''</big>
 
<big>अजाद्यपित्सु = '''इको यणचि'''* इत्यनेन यण्‌‌-आदेशः | कुरु + अन्ति → कुर्‍‌ + व्‌ + अन्ति → कुर्वन्ति</big>
 
<big>नित्यं करोतेः (६.४.१०८) = कृ-धातोः प्रत्ययावयव-उकारस्य नित्यं लोपो भवति ‌वकारमकारादौ प्रत्यये परे | नित्यं प्रथमान्तं, करोतेः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | उतश्च प्रत्ययादसंयोगपूर्वात् (६.४.१०६) इत्यस्मात्‌ उतः, प्रत्ययात्‌ चेत्यनयोः अनुवृत्तिः, विभक्तिपरिणामेन पदद्वयं षष्ठ्यन्तम्‌ उतः प्रत्ययस्य | लोपश्चास्यान्यतरस्यां म्वोः (६.४.१०७) इत्यस्मात्‌ लोपः, म्वोः चेत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— करोतेः अङ्गस्य प्रत्ययस्य उतः नित्यं लोपः म्वोः |</big>
 
<big>ये'''नित्यं करोतेः''' (६.४.१०९१०८) = यकारादि-प्रत्यये परे कृ-धातोः प्रत्ययावयव-उकारस्य लोपःनित्यं लोपो भवति |‌वकारमकारादौ येप्रत्यये सप्तम्यन्तं, च अव्ययपदं, द्विपदमितं सूत्रम्‌परे | नित्यं प्रथमान्तं, करोतेः (६.४.१०८)पञ्चम्यन्तं, इत्यस्मात्‌द्विपदमिदं करोतेः इत्यस्य अनुवृत्तिःसूत्रम्‌ | '''उतश्च प्रत्ययादसंयोगपूर्वात्''' (६.४.१०६) इत्यस्मात्‌ '''उतः, प्रत्ययात्‌''' चेत्यनयोः अनुवृत्तिः, विभक्तिपरिणामेन पदद्वयं षष्ठ्यन्तम्‌ उतः प्रत्ययस्य | '''लोपश्चास्यान्यतरस्यां म्वोः''' (६.४.१०७) इत्यस्मात्‌ '''लोपः, इत्यस्यम्वोः''' चेत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ये च '''करोतेः अङ्गस्य प्रत्ययस्य उतः नित्यं लोपः म्वोः''' |</big>
 
<big>*यथोक्तं, तनादिगणे अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यस्य प्रसक्तिः नास्ति, अतः अत्र (असंयोगपूर्वाङ्गधातूनां कृते) यण्‌-आदेशस्य साधनार्थम्‌ अपवादभूतसूत्रस्य हुश्नुवोः सार्वधातुके (६.४.८७) इत्यस्य आवश्यकता नास्ति | तदर्थम्‌ अत्र सामान्यसूत्रम्‌ इको यणचि (६.१.७७) इत्येव कार्यं करोति |</big>
 
<big>'''ये च''' (६.४.१०९) = यकारादि-प्रत्यये परे कृ-धातोः प्रत्ययावयव-उकारस्य लोपः भवति | ये सप्तम्यन्तं, च अव्ययपदं, द्विपदमितं सूत्रम्‌ | '''नित्यं करोतेः''' (६.४.१०८) इत्यस्मात्‌ '''करोतेः''' इत्यस्य अनुवृत्तिः | '''उतश्च प्रत्ययादसंयोगपूर्वात्''' (६.४.१०६) इत्यस्मात्‌ '''उतः''', '''प्रत्ययात्‌''' चेत्यनयोः अनुवृत्तिः | '''लोपश्चास्यान्यतरस्यां म्वोः''' (६.४.१०७) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ये च करोतेः अङ्गस्य प्रत्ययस्य उतः लोपः''' |</big>
<big>परस्मैपदे लट्— (स्थूलाक्षरैः लिखिताः प्रत्ययाः पितः | अन्ये अपितः |)</big>
 
<big>ति, तः, अन्ति</big>
 
<big>*यथोक्तं, तनादिगणे '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यस्य प्रसक्तिः नास्ति, अतः अत्र (असंयोगपूर्वाङ्गधातूनां कृते) यण्‌-आदेशस्य साधनार्थम्‌ अपवादभूतसूत्रस्य '''हुश्नुवोः सार्वधातुके''' (६.४.८७) इत्यस्य आवश्यकता नास्ति | तदर्थम्‌ अत्र सामान्यसूत्रम्‌ '''इको यणचि''' (६.१.७७) इत्येव कार्यं करोति |</big>
<big>सि, थः, थ</big>
 
<big>मि, वः, मः</big>
 
<big><u>परस्मैपदे लट्</u>— (स्थूलाक्षरैः लिखिताः प्रत्ययाः पितः | अन्ये अपितः |)</big>
<big>असंयोगपूर्वाङ्गधातुषु कृ धातुः</big>
 
 
<big>'''ति''', तः, अन्ति</big>
 
<big>'''सि''', थः, थ</big>
 
<big>'''मि''', वः, मः</big>
 
 
<big><u>असंयोगपूर्वाङ्गधातुषु कृ धातुः</u></big>
 
<big>पित्सु कृ‌ + उ → करु इत्यङ्गम्‌ | अपित्सु कृ + उ → करु → कुरु इति अङ्गम्‌ | अधः सर्वत्र इमे अङ्गे अधिकृत्य कार्यम्‌ अग्रे सरति |</big>
 
 
<big>  + ति →</big>
<big>  + '''ति''' →</big>
 
<big>  + तः →</big>
Line 404 ⟶ 446:
<big>  + अन्ति →</big>
 
<big>  + '''सि''' →</big>
 
<big>  + थः →</big>
Line 410 ⟶ 452:
<big>  + थ →</big>
 
<big>  + '''मि''' →</big>
 
<big>  + वः →</big>
 
<big>  + मः →</big>
 
 
<big>अधुना अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान्‌ पुरतः स्थापयित्वा कृ‌ (परस्मैपदे), कृ (आत्मनेपदे) इत्यनयोः तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयन्तु |</big>
 
 
<big>तनादिगणीय-धातवः</big>
<big><u>तनादिगणीय-धातवः</u></big>
 
<big>डुकृञ्‌ करणे → करु → करोति / कुरु → कुरुते</big>
Line 440 ⟶ 484:
<big>तृणु अदने → तृण्‌ → तृणु/तर्णु → तृणोति/तर्णोति, तृणुते/तर्णुते</big>
 
 
<big>संज्ञापूर्वको विधिरनित्यः इति वार्तिकेन एषु चतुर्षु धातुषु पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं भवति विकल्पेन | एकस्मिन्‌ पक्षे भवति, अपरस्मिन्‌ पक्षे न |</big>
<big>'''संज्ञापूर्वको विधिरनित्यः''' इति वार्तिकेन एषु चतुर्षु धातुषु '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति विकल्पेन | एकस्मिन्‌ पक्षे भवति, अपरस्मिन्‌ पक्षे न |</big>
 
<big>Swarup – July 2013 (Updated November 2015)</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits