6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(3 intermediate revisions by the same user not shown)
Line 116:
 
<big>यथा ज्या → ज्‌ + य्‌ + आ → '''ग्रहि ज्या''' (६.१.१६) इत्यनेन यकारस्य स्थाने इ-आदेशः → जि + आ → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात्‌ अचि परे पूर्वपरयोः एकः पूर्वरूपादेशः → जि</big>
 
<big>'''सम्प्रसारणं तदाश्रयं च कार्यं बलवत्''' इति परिभाषायाः बलेन प्रथमं सम्प्रसारणकार्यं, तदाश्रयं च कार्यं भवति</big> <big>| अतः '''ग्रहि ज्या''' (६.१.१६) इत्यनेन सम्प्रसारणकार्यं प्रथमं भवति, अनन्तरं तत्सम्बद्धं कार्यं '''सम्प्रसारणाच्च''' (६.१.१०८), '''हलः''' (६.४.२) चेति भवति | तत्पश्चादेव '''प्वादीनां ह्रस्वः''' (७.३.८०) इत्यनेन शिति परे प्वादीनां ह्रस्वत्वम्‌ |</big>
 
 
Line 121 ⟶ 123:
 
 
 
<big>'''हलः''' (६.४.२) = अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्‌-वर्णः अङ्गस्य अवयवः, तस्मात्‌ परे स्थितं यत्‌ अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; '''अचश्च''' (१.२.२८), '''अलोऽन्त्यस्य''' (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | '''सम्प्रसारणस्य''' (६.३.१३९) इत्यस्मात्‌ '''सम्प्रसारणस्य''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हलः सम्प्रसारणस्य अङ्गस्य दीर्घः''' |</big>
 
<big><br />
अत्र यः इकारः दीर्घः जातः (जि → जी), सः पुनः ह्रस्वः अभवत्‌ (जी → जि) | तर्हि दीर्घत्वस्य फलं किम्‌ ? यत्र परो यः प्रत्ययः अस्ति सः शित्‌ नास्ति, तत्र '''प्वादीनां ह्रस्वः''' इत्यस्य प्रसक्तिः नास्ति | अतः दीर्घत्वं तिष्ठति एव—यथा क्त प्रत्ययः | ज्या + क्त → '''ग्रहि ज्या''' (६.१.१६) इत्यनेन "ज्या ... ङिति" सम्प्रसारणम्‌ → जि + त → '''हलः''' (६.४.२) इत्यनेन सम्प्रसारणस्य दीर्घत्वम्‌ → जी + त → ('''ल्वादिभ्यः''' (८.२.४४) इत्यनेन तकारस्य स्थाने नकारः) →जीत → जीनः |</big>
 
 
<big>'''ल्वादिभ्यः''' (८.२.४४) = ल्वादिगणः इत्यस्मिन्‌ अन्तर्गणीयेभ्यः धातुभ्यः निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य नकारादेशो भवति | निष्ठा-संज्ञकप्रत्ययद्वयं भवति— क्त-प्रत्ययः, क्तवतु-प्रत्ययः च | ल्वादिगणे एकविंशतिः धातवः सन्ति | यथा लूञ्‌ छेदने | लू + क्त → लू + त → लू + न → लून → लूनः | कर्तितः इर्यर्थः | क्तवतौ लूनवान्‌ |</big>
 
<big>अन्यत्‌ उदाहरणं भवति भ्वादौ ह्वेञ्‌-धातुः | लटि ह्वे + शप्‌ → ह्वय + ति → ह्वयति | आ-उपसर्गपूर्वकः ह्वे लटि च आह्वयति | क्तप्रत्यये परे—</big>
 
 
<big>ह्वे + क्त → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणम्‌ → हु + ए + त → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात्‌ अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः → हु + त → '''हलः''' (६.४.२) इत्यनेन अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घत्वम्‌ → हूत → हूतः | आ-उपसर्गपूर्वकरूपम्‌ आहूत | क्तवतौ पुंसि आहूतवान्‌ |</big>
 
 
Line 138 ⟶ 141:
 
 
<big>'''हलः''' (६.४.२) इति सूत्रे 'हलः यदुत्तरं संप्रसारणम्‌' इति किमर्थम्‌ उक्तम्‌ ? हल्‌-वर्णः किमर्थं पूर्वं भवेत्‌ ? भ्वादौ वे इत्यस्य वे + क्त → उत → उतः एव | पूर्वस्थितस्य हल्‌वर्णस्य अभावात्‌ न दीर्घत्वम्‌ | क्तवतौ उतवान्‌ | 'अङ्गावयवात्‌ हलः' इत्यनेन अयं हल्‌-वर्णः किमर्थं अङ्गस्य अवयवः भवेत्‌ ? निर् + वे + क्त → निरुतम्‌निरुत → निरूतम् | रेफः यद्यपि हल्‌-वर्णः, किन्तु अङ्गस्य अवयवः न, अतः दीर्घादेशो न भवति | 'तदन्तस्याङ्गस्य' दीर्घत्वं किमर्थम्‌ ? व्यध्‌ इत्यस्य विद्धः, व्यच्‌ इत्यस्य विचितः |</big>
 
====== <big>c. <u>सम्प्रसारणम्‌— ग्रह्‌-धातुः</u></big> ======
 
 
<big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (३.१.१३१६) = '''ग्रह्‌''', ज्या, वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |</big>
 
 
Line 154 ⟶ 157:
 
 
<big>'''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) = आदेशः अनेकाल्‌ (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित्‌ चेत्‌, सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | (यस्य स्थाने आदेशः आदिष्टः, सः स्थानी |) इदं सूत्रम्‌ '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः; अनेकः अल्‌ यस्य सः अनेकाल्‌ बहुब्रीहिःबहुव्रीहिः; शकारः इत्‌ यस्य सः शित्‌ बहुब्रीहिःबहुव्रीहिः; अनेकाल्‌ च शित्‌ च अनेकाल्शित्‌ समाहारद्वन्द्वः | अनेकाल्‌ प्रथमान्तं, शित्‌ प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अनेकाल्शित्‌ सर्वस्य स्थाने''' |</big>
 
 
Line 162 ⟶ 165:
 
 
<big>अशिति जा-आदेशः न भवति | ज्ञा + स्यति → ज्ञास्यति | ज्ञा + क्त → ज्ञात → ज्ञातः | जन्‌ + स्यते → जनिष्यते | जन्‌ + क्त → '''जनसनखनां सञ्झलोः''' (६.४.४२) इत्यनेन नकारस्य आकारः, सवर्णदीर्घः → जात → जातः |</big>
 
 
Line 181 ⟶ 184:
<big>यथा—</big>
 
<big>बन्धबन्धँ + श्ना → बन्ध्‌ + ना → उपधा-नकारस्य लोपः ङिति परे ('''अनिदितां हल उपधायाउपधायाः क्ङिति''') → बध्‌ + ना → बध्ना इत्यङ्गम्‌</big>
 
<big>श्रन्थश्रन्थँ + श्ना → श्रन्थ्‌ + ना → उपधा-नकारस्य लोपः ङिति परे ('''अनिदितां हल उपधायाउपधायाः क्ङिति''') → श्रथ्‌ + ना → श्रथ्ना इत्यङ्गम्‌</big>
 
<big>मन्थमन्थँ + श्ना → मन्थ्‌ + ना → उपधा-नकारस्य लोपः ङिति परे ('''अनिदितां हल उपधायाउपधायाः क्ङिति''') → मथ्‌ + ना → मथ्ना इत्यङ्गम्‌</big>
 
 
<big>एवमेव</big>
 
<big>ग्रन्थग्रन्थँ + श्ना → → ग्रथ्ना</big>
 
<big>कुन्थकुन्थँ + श्ना → → कुथ्ना</big>
 
 
Line 200 ⟶ 203:
 
 
<big>आर्धधातुक-प्रत्ययेषु परेषु (कित्‌-ङित् इति प्रत्ययान्‌ विहाय) अनिदितां न-लोपः न भवति | यथा बन्ध्‌ + तव्यत्‌ → बन्धव्य → बन्धव्यम्‌; बन्ध्‌ + अनीयर् → बन्धनीय → बन्धनीयम्‌; बन्ध्‌ + तुमुन्‌ → बन्धुम्‌ |</big>
 
 
Line 391 ⟶ 394:
 
 
<big>ग्रह्‌ + हि → ग्रह्‌ + श्ना + हि → ङिति'''हलः सम्प्रसारणम्‌श्नः शानज्झौ''' (३.१.८३)गृह्‌ग्रह्‌ + नाशानच् + हि → गृह्णाग्रह्‌ + आन + हि → श्ना-स्थानेङिति शानच्‌ (आन)सम्प्रसारणम्‌ → गृह्‌ + आन + हि → णत्वम्‌गृहाणगृहान + हि → अङ्गम्‌ अदन्तम्‌ अतः हि लोपः ('''अतो हेः''' इति सूत्रेण) → णत्वम्‌ → गृहाण</big>
 
====== <big>'''अतो हेः''' (६.४.१०५)</big> ======
Line 399 ⟶ 402:
 
 
<big>यथा मुष्‌ + श्नाशानच् + हि → मुष्णामुष्+ आन + हि → ना-स्थाने आन → मुष्‌ + आन + हि → मुषाण</big>
 
<big>तथैव—</big>
 
<big>मृद्नामृद् + आन + हि → मृदान</big>
 
<big>बध्नाबध् + आन + हि → बधान</big>
 
<big>मथ्नामथ् + आन + हि → मथान</big>
 
<big>ग्रथ्नाग्रथ् + आन + हि → ग्रथान</big>
 
<big>पुष्णापुष् + आन + हि → पुषाण</big>
 
<big>कुथ्नाकुथ् + आन + हि → कुथान</big>
 
 
Line 439 ⟶ 442:
<big>श्रीञ्‌ पाके                श्री     श्रीणा     श्रीणाति/श्रीणीते</big>
 
<big>मीञ्‌ बन्धनेहिंसायां              मी      मीना     मीनाति/मीनीते</big>
 
<big>स्कुञ्‌ आप्रवणे          स्कु     स्कुना     स्कुनाति/स्कुनीतिस्कुनीते</big>
 
<big>यु‌ञ्‌ बन्धने              यु        युना      युनाति/युनीते</big>
Line 474 ⟶ 477:
<big>कॄञ्‌ हिंसायाम्‌          कॄ       कृणा      कृणाति/कृणीते</big>
 
<big>वॄञ्‌ वरणॆवरणे               वॄ        वृणा      वृणाति/वृणीते</big>
 
<big>शॄ हिंसायाम्‌             शॄ       शृणा      शृणाति</big>
Line 488 ⟶ 491:
<big>दॄ विदारणे               दॄ        दृणा      दृणाति</big>
 
<big>जॄ वयोहानौ              जॄ       जृणा      जृणाति ( अत्र '''ॠत इद्धातोः''' (७.१.१००) इत्यस्य कार्यं न भवति यतोहि '''प्वादीनां ह्रस्वः''' (७.३.८०) इति सूत्रस्य कार्यं नित्यमस्ति '''ॠत इद्धातोः''' (७.१.१००) इत्यस्य अपेक्षया | )</big>
 
<big>नॄ नये                    नॄ        नृणा       नृणाति</big>
 
<big>कॄ हिंसायाम्‌             कॄ        कृणा       कृणतिकृणाति</big>
 
<big>ॠ गतौ                  ॠ       ऋणा       ऋणाति</big>
Line 508 ⟶ 511:
<big>खच भूतप्रादुर्भावे        खच्‌      खच्ञा      खच्ञाति</big>
 
<big>हेठ भूतप्रादुर्भावे                       हेठ्‌       हेठना       हेठ्नाति</big>
 
<big>मृड क्षोते क्षोदे  सुखे               मृड्‌        मृड्णा     मृड्णाति</big>
 
<big>मृद क्षोदे                       मृद्‌        मृद्ना      मृद्नाति</big>
 
<big>गुध रोषे                    गुध्‌        गुध्ना      गुध्नाति</big>
 
<big>क्षुभ सञ्चलने               क्षुभ्‌       क्षुभ्ना      क्षुभ्नाति —> अत्र '''क्षुभ्नादिषु च''' (८.४.३९) इत्यस्य चिन्तनं कुर्यात् |</big>
 
<big>णभ हिंसायाम्‌              नभ्‌        नभ्ना      नभ्नाति</big>
Line 532 ⟶ 535:
<big>विष विप्रयोगे                 विष्‌       विष्णा      विष्णाति</big>
 
<big>प्रुष स्नेहन-सेवनपूरणेषु                          प्रुष्‌‍         प्रुष्णा      प्रुष्णाति</big>
 
<big>प्लुष स्नेहन-सेवन्पूरणेषुसेवनपूरणेषु     प्लुष्‌       प्लुष्णा     प्लुष्णाति</big>
 
<big>पुष पुष्टौ                       पुष्‌         पुष्णा       पुष्णाति</big>
Line 540 ⟶ 543:
<big>मुष स्तेये                      मुष्‌         मुष्णा       मुष्णाति</big>
 
<big>उध्रसउँध्रस उञ्छे                   ध्रस्‌         ध्रस्ना       ध्रस्नाति</big>
 
<big>                              उध्रस्‌        उध्रस्ना     उध्रस्नाति</big>
 
<big>अत्र उ धात्वयवः न तु इत्संज्ञकः इति केषाञ्चन पण्डिनां मतम् |</big>
<big>                              उध्रस्‌        उध्रस्ना     उध्रस्नाति</big>
 
===== <big><u>सम्प्रसारणी धातुः</u></big> =====
Line 567 ⟶ 572:
 
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/ce/c8e6/%E0%A5%AA_-_%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83_%28c%2983.pdf File:४ - क्र्यादिगणः (c).pdf] (92k) Swarup Bhai, Mar 31, 2019, 7:54 AM v.1</big>
 
 
page_and_link_managers, Administrators
5,097

edits