6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(One intermediate revision by the same user not shown)
Line 116:
 
<big>यथा ज्या → ज्‌ + य्‌ + आ → '''ग्रहि ज्या''' (६.१.१६) इत्यनेन यकारस्य स्थाने इ-आदेशः → जि + आ → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात्‌ अचि परे पूर्वपरयोः एकः पूर्वरूपादेशः → जि</big>
 
<big>'''सम्प्रसारणं तदाश्रयं च कार्यं बलवत्''' इति परिभाषायाः बलेन प्रथमं सम्प्रसारणकार्यं, तदाश्रयं च कार्यं भवति</big> <big>| अतः '''ग्रहि ज्या''' (६.१.१६) इत्यनेन सम्प्रसारणकार्यं प्रथमं भवति, अनन्तरं तत्सम्बद्धं कार्यं '''सम्प्रसारणाच्च''' (६.१.१०८), '''हलः''' (६.४.२) चेति भवति | तत्पश्चादेव '''प्वादीनां ह्रस्वः''' (७.३.८०) इत्यनेन शिति परे प्वादीनां ह्रस्वत्वम्‌ |</big>
 
 
Line 121 ⟶ 123:
 
 
 
<big>'''हलः''' (६.४.२) = अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्‌-वर्णः अङ्गस्य अवयवः, तस्मात्‌ परे स्थितं यत्‌ अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; '''अचश्च''' (१.२.२८), '''अलोऽन्त्यस्य''' (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | '''सम्प्रसारणस्य''' (६.३.१३९) इत्यस्मात्‌ '''सम्प्रसारणस्य''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हलः सम्प्रसारणस्य अङ्गस्य दीर्घः''' |</big>
 
<big><br />
Line 488 ⟶ 491:
<big>दॄ विदारणे               दॄ        दृणा      दृणाति</big>
 
<big>जॄ वयोहानौ              जॄ       जृणा      जृणाति ( अत्र '''ॠत इद्धातोः''' (७.१.१००) इत्यस्य कार्यं न भवति यतोहि '''प्वादीनां ह्रस्वः''' (७.३.८०) इति सूत्रस्य कार्यं नित्यमस्ति '''ॠत इद्धातोः''' (७.१.१००) इत्यस्य अपेक्षया | )</big>
 
<big>नॄ नये                    नॄ        नृणा       नृणाति</big>
page_and_link_managers, Administrators
5,097

edits