6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 26:
क्र्यादिगणे ६१ धातवः सन्ति | अस्य गणस्य तिङन्तरूपाणि अपि जनेभ्यः भ्रमात्मकानि | परन्तु यथा स्वादिगणे तनादिगणे च, अत्रापि रूपसिद्धिः दुष्करा न अपितु अत्यन्तं तर्कपूर्णा | सा च रूपसिद्धिः ज्ञायते चेत्‌, अयं गणः नैव कष्टकरः |</big>
 
=== <big>'''क्र्यादिभ्यः श्ना''' (३.१.८१)</big> ===
 
 
<big>'''क्र्यादिभ्यः श्ना''' (३.१.८१) इति सूत्रेण श्ना इति विकरणप्रत्ययः विहितः | '''लशक्वतद्धिते''' (१.३.८) इत्यनेन शकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' (१.३.९) इत्यनेन लोपः | ना इति अवशिष्यते |</big>
 
Line 35 ⟶ 34:
 
<big>श्ना शित्‌ अतः '''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) इत्यनेन सार्वधातुकप्रत्ययः | अतः '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा क्री + ना इति स्थितौ | '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा विष्‌‌ + ना इति स्थितौ | परन्तु श्ना अपित्‌ अतः '''सार्वधातुकमपित्‌''' (१.२.४) इति सूत्रेण ङिद्वत्‌; तदर्थं '''क्क्ङिति च''' (१.१.५) इत्यनेन उभयत्र गुण-निषेधः |</big>
 
=== <big>'''तिङन्तानां निर्माणार्थं त्रीणि सोपानानि'''</big> ===
 
 
Line 46 ⟶ 47:
<big>३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌</big>
 
==== <big> '''<u>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्‌</u>'''</big> ====
<big><br />
 
'''<u>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्‌</u>'''</big>
===== <big>'''सामान्यधातवः'''</big> =====
 
 
Line 74 ⟶ 76:
<big>                        अश्‌ + ना → अश्ना</big>
 
===== <big>'''विशेषधातवः'''</big> =====
 
<big>परन्तु क्र्यादिगणे विशेषधातवः अपि सन्ति, येषां प्रथमसोपाने अङ्गकार्यं भवति |</big>
 
<big>परन्तु क्र्यादिगणे विशेषधातवः अपि सन्ति, येषां प्रथमसोपाने अङ्गकार्यं भवति |</big>
 
====== <big>a. <u>प्वादिगणः</u></big> ======
 
 
Line 95 ⟶ 98:
<big>अत्र धेयं यत्‌ यः प्रत्ययः परोऽस्ति सः शित् नास्ति चेत्‌, स्वरस्य ह्रस्वत्वं न भवति | अतः कर्मणि '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन यक्‌ कृत्वा लटि पूयते, क्तान्ते क्त-प्रत्ययेन पूनः, क्तवतौ क्तवतु- प्रत्ययेन पूनवान् |</big>
 
====== <big>b. <u>सम्प्रसारणम्‌— ज्या-धातुः</u></big> ======
 
<big>b. <u>सम्प्रसारणम्‌— ज्या-धातुः</u></big>
 
 
Line 139 ⟶ 141:
<big>'''हलः''' (६.४.२) इति सूत्रे 'हलः यदुत्तरं संप्रसारणम्‌' इति किमर्थम्‌ उक्तम्‌ ? हल्‌-वर्णः किमर्थं पूर्वं भवेत्‌ ? भ्वादौ वे इत्यस्य वे + क्त → उतः एव | पूर्वस्थितस्य हल्‌वर्णस्य अभावात्‌ न दीर्घत्वम्‌ | क्तवतौ उतवान्‌ | 'अङ्गावयवात्‌ हलः' इत्यनेन अयं हल्‌-वर्णः किमर्थं अङ्गस्य अवयवः भवेत्‌ ? निर् + वे + क्त → निरुतम्‌ | रेफः यद्यपि हल्‌-वर्णः, किन्तु अङ्गस्य अवयवः न, अतः दीर्घादेशो न भवति | 'तदन्तस्याङ्गस्य' दीर्घत्वं किमर्थम्‌ ? व्यध्‌ इत्यस्य विद्धः, व्यच्‌ इत्यस्य विचितः |</big>
 
====== <big>c. <u>सम्प्रसारणम्‌— ग्रह्‌-धातुः</u></big> ======
 
<big>c. <u>सम्प्रसारणम्‌— ग्रह्‌-धातुः</u></big>
 
 
Line 148 ⟶ 149:
<big>ग्रह्‌ + श्ना = ग्‌ + र् + अ + ह्‌ + श्ना → '''ग्रहि ज्या''' (६.१.१६) इत्यनेन सम्प्रसारणम्‌ (र् → ऋ, अकारस्य पूर्वरूपादेशः) → ग् + ऋ + ह्‌ + ना → '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन णत्वम्‌ → गृह्णा इति अङ्गम्‌ |</big>
 
====== <big>d. <u>ज्ञा-धातुः</u></big> ======
 
<big>d. <u>ज्ञा-धातुः</u></big>
 
 
Line 168:
<big>'''जनसनखनां सञ्झलोः''' (६.४.४२) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्‌-प्रत्यये परे झलादि-कित्‌ङित्‌-प्रत्यये परे च | अनुवृत्ति-सहितसूत्रम्‌— '''जनसनखनाम्‌ अङ्गानाम्‌ आत् झलि सञ्झलोः‌ क्ङिति''' |</big>
 
====== <big>e. <u>अनिदितः धातवः</u> (6 धातवः)</big> ======
 
<big>e. <u>अनिदितः धातवः</u> (6 धातवः)</big>
 
 
Line 206 ⟶ 205:
 
 
====== <big>f. <u>णत्वम्‌</u></big> ======
 
 
Line 213 ⟶ 212:
<big>यथा क्री + ना → क्रीणा; गृह्‌ + ना → गृह्णा | अत्र ऋकार-नकारयोः मध्ये हकारः अस्ति, तथापि नकारस्य णत्वं भवतीति |</big>
 
==== <big>'''<u>२. तिङ्‌संज्ञकप्रत्यय-सिद्धिः</u>'''</big> ====
 
<big>'''<u>२. तिङ्‌संज्ञकप्रत्यय-सिद्धिः</u>'''</big>
 
 
Line 261 ⟶ 259:
<big>                 याम्‌      याव       याम                                     ईय      ईवहि        ईमहि</big>
 
==== <big>'''<u>३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌</u>'''</big> ====
 
<big>'''<u>३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌</u>'''</big>
 
 
Line 279 ⟶ 276:
 
<big>अजादिषु अपित्सु = श्ना-प्रत्ययस्य आकार-लोपः ('''श्नाभ्यस्तयोरातः''' इति सूत्रेण) | क्रीणा + अन्ति → क्रीणन्ति</big>
 
===== <big>'''श्नाभ्यस्तयोरातः''' (६.४.११२)</big> =====
 
 
Line 287 ⟶ 286:
 
<big>अनेन सूत्रेण न केवलम्‌ अजाद्यपिति अपि तु हलाद्यपिति अपि कार्यं विहितं, किन्तु हलादिषु अपित्सु '''ई हल्यघोः''' इति सूत्रम्‌ एतत्‌ कार्यं प्रबाध्य आकारस्य स्थाने ई-कारादेशं विदधाति |</big>
 
===== <big>'''ई हल्यघोः''' (६.४.११३)</big> =====
 
 
Line 294 ⟶ 295:
<big>अभ्यस्तसंज्ञकम्‌ अङ्गं यथा जुहोत्यादिगणे मा-धातुः → मिमा इति अङ्गम्‌ | मिमा + ते → मिमीते |</big>
 
===== <big>A. <u>परस्मैपदे लट्</u></big> =====
<big>A. <u>परस्मैपदे लट्</u>— (स्थूलाक्षरैः लिखिताः प्रत्ययाः पितः इति | अन्ये अपितः |)</big>
 
Line 326 ⟶ 328:
 
<big>क्रीणा + मः →</big>
 
===== <big>B. <u>आत्मनेपदे लट्</u></big> =====
 
 
Line 364 ⟶ 368:
<big>'''आदेशप्रत्यययोः''' (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तर्हि तस्य सकारस्य स्थाने षकारादेशो भवति | अस्य कार्यस्य नाम षत्वविधिः | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्-प्रत्याहारस्थ-वर्णः च मध्ये सन्ति चेत्‌ अपि कार्यं भवति | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''सहे साडः सः''' (८.३.५६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''नुंविसर्जनीयशर्व्यवायेऽपि''' (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्‌''' इत्यस्य अधिकारः | '''इण्कोः''' (८.३.५७), '''अपदान्तस्य मूर्धन्यः''' (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि''' |</big>
 
===== <big>C. <u>विशेषः — हि-प्रत्ययः</u></big> =====
 
<big>C. <u>विशेषः — हि-प्रत्ययः</u></big>
 
 
Line 383 ⟶ 386:
<big>परन्तु हौ परे हलन्तधातुपूर्वकः यः श्ना, तस्य स्थाने शानच्‌-आदेशः भवति; अनुबन्ध-लोपे आन इति आदेशः |</big>
 
====== <big>'''हलः श्नः शानज्झौ''' (३.१.८३)</big> ======
<big>'''हलः श्नः शानज्झौ''' (३.१.८३) = हलुत्तरस्य श्ना-स्थाने शानच्‌-आदेशः भवति, हि-प्रत्यये परे | शानच्‌ इत्यस्मिन्‌ शकारलोपः '''लशक्वतद्धिते''' इति सूत्रेण, चकारलोपः '''हलन्त्यम्‌''' इति सूत्रेण, आन अवशिष्यते | '''झलां जशोऽन्ते''' (८.२.३९), '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) [झयः उत्तरस्य हकारस्य पूर्वसवर्णादेशः] इत्याभ्यां शानच्‌ + हौ → शानज्झौ | हलः पञ्चम्यन्तं, श्नः षष्ठ्यन्तं, शानच्‌ प्रथमान्तम्‌, हौ सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''हलः श्नः शानच्‌ हौ''' |</big>
 
Line 415 ⟶ 419:
<big>इति क्र्यादिगणस्य समग्रं चिन्तनम्‌ | अधुना क्र्यादिगणीयेषु यः कोऽपि भवतु नाम, सार्वधातुकलकारेषु वयं सर्वाणि रूपाणि जानिमः |</big>
 
=== <big><u>क्र्यादिगणे ६१ धातवः</u></big> ===
 
==== <big><u>अजन्तधातवः</u> [36 धातवः]</big> ====
<big><u>क्र्यादिगणे ६१ धातवः</u></big>
 
 
<big><u>अजन्तधातवः</u> [36 धातवः]</big>
 
 
<big>सामान्याः अजन्तधातवः [13 धातवः]</big>
 
===== <big>सामान्याः अजन्तधातवः [13 धातवः]</big> =====
<big>औपदेशिकधातुः/अनुबन्धरहितधातुः/अङ्गम्‌/लट्लकाररूपम्‌</big>
 
Line 452:
<big>वृङ्‌ सम्भक्तौ            वृ       वृणा      वृणीते</big>
 
===== <big>विशेषाः अजन्तधातवः [23 धातवः]</big> =====
 
<big>विशेषाः अजन्तधातवः [23 धातवः]</big>
 
 
Line 507 ⟶ 506:
<big>ज्ञा अवबोधने            ज्ञा        जाना      जानाति/जानीते ['''ज्ञाजनोर्जा''' (७.३.७९) इत्यनेन ज्ञा, जन्‌-धात्वोः जा-आदेशः शिति परे]</big>
 
==== <big>सामान्याः <u>हलन्तधातवः</u> [1825 धातवः]</big> ====
 
===== <big><u>सामान्याः हलन्तधातवः</u> [2518 धातवः]</big> =====
 
 
<big>सामान्याः हलन्तधातवः [18 धातवः]</big>
 
<big>खच भूतप्रादुर्भावे        खच्‌      खच्ञा      खच्ञाति</big>
 
Line 551 ⟶ 547:
<big>                              उध्रस्‌        उध्रस्ना     उध्रस्नाति</big>
 
===== <big><u>सम्प्रसारणी धातुः</u></big> =====
 
<big><u>सम्प्रसारणी धातुः</u></big>
 
<big>ग्रह उपादाने                   ग्रह्‌          गृह्णा         गृह्णाति</big>
 
===== <big><u>अनिदित्‌-धातवः</u> [6 धातवः]</big> =====
 
<big><u>अनिदित्‌-धातवः</u> [6 धातवः]</big>
 
 
page_and_link_managers, Administrators
5,097

edits