6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 54:
<big>अपित्त्वात्‌ गुणनिषेधः इत्यनेन कारणेन प्रथमसोपाने सामान्यधातुषु किमपि कार्यं नास्ति |</big>
 
====== <big>अजन्तधातवः—</big> ======
 
<big>अजन्तधातवः—</big>
 
<big>इकारान्तधातवः       सि + ना → सिना</big>
 
Line 63 ⟶ 61:
<big>ऋकारान्तधातवः      वृ + ना → वृणा</big>
 
====== <big>हलन्तधातवः—</big> ======
 
<big>हलन्तधातवः—</big>
 
<big>इदुपधधातवः         क्लिश्‌ + ना → क्लिश्ना</big>
 
Line 85 ⟶ 81:
 
<big>प्वादिगणे चतुर्विंशतिः धातवः सन्ति; एषां निरनुबन्धरूपाणि इमानि— पू, लू, धू, ज्या, री, ली व्ली, प्ली, स्तॄ, कॄ, वॄ, शॄ, पॄ, वॄ, भॄ, मॄ, दॄ, जॄ, झॄ, धॄ, नॄ, कॄ, ॠ, गॄ | एते सर्वे धातवः क्र्यादिगणे सन्ति | '''प्वादीनां ह्रस्वः''' (७.३.८०) इति सूत्रेण धातौ स्थितस्य स्वरस्य ह्रस्वत्वं भवति शिति परे | श्ना शित्‌ अस्ति अतः श्ना-प्रत्यये परे धातुस्थ-स्वरस्य ह्रस्वत्वम्‌ | यथा पू + ना → पुना, ली + ना → लिना, स्तॄ + ना → स्तृणा |</big>
 
====== <big>'''प्वादीनां ह्रस्वः''' (७.३.८०)</big> ======
 
 
Line 305 ⟶ 303:
<big>'''मि''', वः, मः</big>
 
====== <big><u>परस्मैपदे लटि क्री धातुः</u></big> ======
 
<big><u>परस्मैपदे लटि क्री धातुः</u></big>
 
 
Line 341 ⟶ 338:
<big>ए वहे महे</big>
 
====== <big><u>आत्मनेपदे लटि क्री धातुः</u></big> ======
 
<big><u>आत्मनेपदे लटि क्री धातुः</u></big>
 
 
Line 395 ⟶ 391:
 
<big>ग्रह्‌ + श्ना + हि → ङिति सम्प्रसारणम्‌ → गृह्‌ + ना + हि → गृह्णा + हि → श्ना-स्थाने शानच्‌ (आन) → गृह्‌ + आन + हि → णत्वम्‌ → गृहाण + हि → अङ्गम्‌ अदन्तम्‌ अतः हि लोपः ('''अतो हेः''' इति सूत्रेण) → गृहाण</big>
 
====== <big>'''अतो हेः''' (६.४.१०५)</big> ======
 
 
Line 454 ⟶ 452:
===== <big>विशेषाः अजन्तधातवः [23 धातवः]</big> =====
 
====== <big>प्वादि-अन्तर्गणः [22 धातवः]</big> ======
 
<big>प्वादि-अन्तर्गणः [22 धातवः]</big>
 
<big>पूञ्‌ पवने                 पू      पुना    पुनाति/पुनीते</big>
 
page_and_link_managers, Administrators
5,152

edits