6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 104:
 
हलः (६.४.२) इति सूत्रे 'हलः यदुत्तरं संप्रसारणम्‌' इति किमर्थम्‌ उक्तम्‌ ? हल्‌-वर्णः किमर्थं पूर्वं भवेत्‌ ? भ्वादौ वे इत्यस्य वे + क्त → उतः एव | पूर्वस्थितस्य हल्‌वर्णस्य अभावात्‌ न दीर्घत्वम्‌ | क्तवतौ उतवान्‌ | 'अङ्गावयवात्‌ हलः' इत्यनेन अयं हल्‌-वर्णः किमर्थं अङ्गस्य अवयवः भवेत्‌ ? निर्‍ + वे + क्त → निरुतम्‌ | रेफः यद्यपि हल्‌-वर्णः, किन्तु अङ्गस्य अवयवः न, अतः दीर्घादेशो न भवति | 'तदन्तस्याङ्गस्य' दीर्घत्वं किमर्थम्‌ ? व्यध्‌ इत्यस्य विद्धः, व्यच्‌ इत्यस्य विचितः |
 
 
[[:File:४ - क्र्यादिगणः (c).pdf|File:४ - क्र्यादिगणः (c).pdf]] (92k)Swarup Bhai, Mar 31, 2019, 7:54 AM
 
v.1
deletepagepermission, page_and_link_managers, teachers
1,046

edits