6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 394:
 
<big>'''अतो हेः''' (६.४.१०५) = ह्रस्व-अकारात्‌ अङ्गात्‌ परस्य हि इत्यस्य लुक्‌ (लोपः) भवति | अतः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''चिणो लुक्‌''' (६.४.१०४) इत्यस्मात्‌ '''लुक्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य‌''' (६.४.१) इत्यस्य अधिकारः (अत्र '''अङ्गात्‌''' भवति विभक्तिपरिणाम इति सिद्धान्तेन) | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अङ्गात्‌ हेः लुक्‌''' |</big>
 
 
<big>यथा मुष्‌ + श्ना + हि → मुष्णा + हि → ना-स्थाने आन → मुष्‌ + आन + हि → मुषाण</big>
Line 419 ⟶ 420:
 
<big><u>अजन्तधातवः</u> [36 धातवः]</big>
 
 
<big>सामान्याः अजन्तधातवः [13 धातवः]</big>
 
 
 
Line 453 ⟶ 456:
 
<big>विशेषाः अजन्तधातवः [23 धातवः]</big>
 
 
<big>प्वादि-अन्तर्गणः [22 धातवः]</big>
 
 
 
Line 508 ⟶ 513:
 
<big><u>हलन्तधातवः</u> [25 धातवः]</big>
 
 
<big>सामान्याः हलन्तधातवः [18 धातवः]</big>
 
 
 
deletepagepermission, page_and_link_managers, teachers
1,046

edits