6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 96:
 
<big>b. <u>सम्प्रसारणम्‌— ज्या-धातुः</u></big>
 
 
<big>ज्या-धातुः प्वादिगणे अन्तर्भूतः, किन्तु सम्प्रसारणी धातुः अपि अस्ति, अतः अत्र विशेषः |</big>
 
 
 
Line 179 ⟶ 181:
 
<big>यथा—</big>
 
 
 
<big>बन्ध + श्ना → बन्ध्‌ + ना → उपधा-नकारस्य लोपः ङिति परे ('''अनिदितां हल उपधाया क्ङिति''') → बध्‌ + ना → बध्ना इत्यङ्गम्‌</big>
Line 198:
<big>क्र्यादिगणे सार्वधातुकलकारेषु सर्वत्र श्ना आयाति | श्ना अपित्‌ अतः ङिद्वत्; तर्हि सार्वधातुकलकारेषु (लट्‌, लोट्‍, लङ्‌, विधिलिङ्‌ इत्येषु) सर्वत्र न-लोपः | यथा लटि बन्ध्‌ + श्ना + ति → बध्नाति | शतृ अपि तथा यतः शतृ शित्‌ अतः सार्वधातुकप्रत्ययः; शतृ सर्वदा कर्त्रर्थे अतः '''कर्तरि शप्‌''' इत्यनेन शप्‌, शपं प्रबाध्य श्ना | बन्ध + श्ना + शतृ → बन्ध्‌ + श्ना + अत्‌ → बध्ना + अत्‌ → अजादिषु अपित्सु श्ना-प्रत्ययस्य आकार-लोपः ('''श्नाभ्यस्तयोरातः''' इति सूत्रेण, अधः तृतीये सोपाने पश्यन्तु) → बध्नत्‌ | पुंसि बध्नन्‌ |</big>
 
<big>आर्धधातुक-प्रत्ययेषु परेषु, कित्त्वात्‌ नलोपः | दृष्टान्ते क्तप्रत्यये परे बन्ध्‌ + क्त → '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) → बद्ध, पुंसि बद्धः | सम्‌ + बन्ध्‌ + क्त → सम्बद्ध, पुंसि सम्बद्धः |</big>
 
 
<big>आर्धधातुक-प्रत्ययेषु परेषु, कित्त्वात्‌(कित्‌-ङित् नलोपःइति |प्रत्ययान्‌ दृष्टान्तेविहाय) क्तप्रत्ययेअनिदितां परेन-लोपः बन्ध्‌ +भवति क्त| यथा '''अनिदितांबन्ध्‌ हल+ उपधाया क्ङिति''' (६.४.२४)तव्यत्‌बद्ध,बन्धव्यम्‌; पुंसिबन्ध्‌ बद्धः+ |अनीयर्‍ सम्‌ +बन्धनीयम्‌; बन्ध्‌ + क्ततुमुन्‌सम्बद्ध, पुंसि सम्बद्धःबन्धुम्‌ |</big>
 
<big>आर्धधातुक-प्रत्ययेषु परेषु (कित्‌-ङित् इति प्रत्ययान्‌ विहाय) अनिदितां न-लोपः न भवति | यथा बन्ध्‌ + तव्यत्‌ → बन्धव्यम्‌; बन्ध्‌ + अनीयर्‍ → बन्धनीयम्‌; बन्ध्‌ + तुमुन्‌ → बन्धुम्‌ |</big>
 
 
Line 214:
 
<big>'''<u>२. तिङ्‌संज्ञकप्रत्यय-सिद्धिः</u>'''</big>
 
 
<big>अनदन्ताङ्गानां कृते तिङ्‌प्रत्यय-सिद्धिः जाता एव | यत्र अङ्गम्‌ अनदन्तं, तत्र सर्वेषां धातूनां कृते सिद्ध-तिङ्‌संज्ञकप्रत्ययाः समानाः इति तु वयं जानीमः | अतः क्र्यादिगणेऽपि सिद्ध-तिङ्‌प्रत्ययाः एते एव—</big>
 
 
 
Line 267 ⟶ 269:
 
<big>यथासामान्यं, यत्र अङ्गम्‌ अनदन्तम्‌, अत्रापि क्र्यादिगणे सिद्ध-तिङ्‌प्रत्ययानां भागचतुष्टयम्‌ अस्ति— हलादिपितः, अजादिपितः, हलाद्यपितः, अजाद्यपितः च | किञ्च एतत्‌ भागचतुष्टयम्‌ अवलम्ब्य क्र्यादिगणे कार्यम्‌ किञ्चित्‌ भिन्नं भवति—</big>
 
 
<big>हलादिषु पित्सु = किमपि कार्यं नास्ति, केवलं योजनम्‌ | अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति | क्रीणा + ति → क्रीणाति</big>
Line 281 ⟶ 284:
 
<big>अभ्यस्तसंज्ञकम्‌ अङ्गं यथा जुहोत्यादिगणे मा-धातुः → मिमा इति अङ्गम्‌ | मिमा + अते → मिम्‌ + अते → मिमते |</big>
 
 
 
<big>अनेन सूत्रेण न केवलम्‌ अजाद्यपिति अपि तु हलाद्यपिति अपि कार्यं विहितं, किन्तु हलादिषु अपित्सु '''ई हल्यघोः''' इति सूत्रम्‌ एतत्‌ कार्यं प्रबाध्य आकारस्य स्थाने ई-कारादेशं विदधाति |</big>
Line 291 ⟶ 292:
 
<big>अभ्यस्तसंज्ञकम्‌ अङ्गं यथा जुहोत्यादिगणे मा-धातुः → मिमा इति अङ्गम्‌ | मिमा + ते → मिमीते |</big>
 
 
 
<big>A. <u>परस्मैपदे लट्</u>— (स्थूलाक्षरैः लिखिताः प्रत्ययाः पितः इति | अन्ये अपितः |)</big>
Line 308 ⟶ 307:
 
<big>क्रीञ्‌ + श्ना → क्री + ना → क्रीणा इत्यङ्गम्‌ | अधः सर्वत्र क्रीणा इत्यङ्गम्‌ अधिकृत्य कार्यम्‌ अग्रे सरति |</big>
 
 
 
<big>क्रीणा + '''ति''' →</big>
Line 331 ⟶ 328:
 
<big>B. <u>आत्मनेपदे लट्</u>—</big>
 
 
<big>ते आते अते</big>
Line 343 ⟶ 341:
 
<big>क्रीञ्‌ + श्ना → क्री + ना → क्रीणा इत्यङ्गम्‌ | अधः सर्वत्र क्रीणा इत्यङ्गं स्वीकृत्य कार्यम्‌ अग्रे सरति |</big>
 
 
 
<big>क्रीणा + ते →</big>
Line 372 ⟶ 368:
 
<big>अत्र, लोट्‌-लकारस्य मध्यमपुरुषैकवचने, धातूनां समूहद्वयं वर्तते, हलन्तधातवः अजन्तधातवः च | अजन्तधातवः सामान्याः, हलन्तधातवः अपवादभूताः च |</big>
 
 
 
<big>धातुः अजन्तः चेत्‌, सामान्यक्रमः | हि-प्रत्ययः हलाद्यपित्‌ ('''सेर्ह्यपिच्च''' इति सूत्रेण) |</big>
Line 388 ⟶ 382:
<big>परन्तु हौ परे हलन्तधातुपूर्वकः यः श्ना, तस्य स्थाने शानच्‌-आदेशः भवति; अनुबन्ध-लोपे आन इति आदेशः |</big>
 
<big>'''हलः श्नः शानज्झौ''' (३.१.८३) = हलुत्तरस्य श्ना-स्थाने शानच्‌-आदेशः भवति, हि-प्रत्यये परे | शानच्‌ इत्यस्मिन्‌ शकारलोपः '''लशक्वतद्धिते''' इति सूत्रेण, चकारलोपः '''हलन्त्यम्‌''' इति सूत्रेण, आन अवशिष्यते | '''झलां जशोऽन्ते''' (८.२.३९), '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) [झयः उत्तरस्य हकारस्य पूर्वसवर्णादेशः] इत्याभ्यां शानच्‌ + हौ → शानज्झौ | हलः पञ्चम्यन्तं, श्नः षष्ठ्यन्तं, शानच्‌ प्रथमान्तम्‌, हौ सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''हलः श्नः शानच्‌ हौ''' |</big>
 
 
<big>'''हलः श्नः शानज्झौ''' (३.१.८३) = हलुत्तरस्य श्ना-स्थाने शानच्‌-आदेशः भवति, हि-प्रत्यये परे | शानच्‌ इत्यस्मिन्‌ शकारलोपः '''लशक्वतद्धिते''' इति सूत्रेण, चकारलोपः '''हलन्त्यम्‌''' इति सूत्रेण, आन अवशिष्यते | '''झलां जशोऽन्ते''' (८.२.३९), '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) [झयः उत्तरस्य हकारस्य पूर्वसवर्णादेशः] इत्याभ्यां शानच्‌ + हौ → शानज्झौ | हलः पञ्चम्यन्तं, श्नः षष्ठ्यन्तं, शानच्‌ प्रथमान्तम्‌, हौ सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''हलः श्नः शानच्‌ हौ''' |</big>
 
<big>धेयं यत्‌ क्र्यादिगणे अङ्गम्‌ अनदन्तम्‌, अतः हि-लोपः न भवति | परन्तु यदा श्ना-स्थाने शानच्‌ आदेशः भवति, तदा अङ्गम्‌ अदन्तं जातम्‌ यतः शानच्‌ (आन) अकारान्तः प्रत्ययः | अतः 'आन' इत्यस्य योजनेन हि-लोपः (लुक्‌) भवति |</big>
 
 
 
Line 428 ⟶ 422:
 
<big>सामान्याः अजन्तधातवः [13 धातवः]</big>
 
 
 
<big>औपदेशिकधातुः/अनुबन्धरहितधातुः/अङ्गम्‌/लट्लकाररूपम्‌</big>
Line 464 ⟶ 456:
 
<big>प्वादि-अन्तर्गणः [22 धातवः]</big>
 
 
 
<big>पूञ्‌ पवने                 पू      पुना    पुनाति/पुनीते</big>
Line 521 ⟶ 511:
 
<big>सामान्याः हलन्तधातवः [18 धातवः]</big>
 
 
 
<big>खच भूतप्रादुर्भावे        खच्‌      खच्ञा      खच्ञाति</big>
Line 569 ⟶ 557:
 
<big><u>अनिदित्‌-धातवः</u> [6 धातवः]</big>
 
 
<big>बन्ध बन्धने                     बन्ध्‌        बध्ना         बध्नाति</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits