6---sArvadhAtukaprakaraNam-anadantam-aGgam/05A---adAdigaNe-ajantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 6:
<big>2017 वर्गः</big>
 
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/93_adAdigaNaH---paricayaH__AkArAnta-dhAtavaH_2017-08-30.mp3 १) adAdigaNaH---paricayaH_+_AkArAnta-dhAtavaH_2017-08-30]</big>
 
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/94_adAdigaNaH---daridrA-dhAtuH_2017-09-06.mp3 २) adAdigaNaH---daridrA-dhAtuH_2017-09-06]</big>
 
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/95_adAdigaNaH-----iti-dhAtuH_2017-09-13.mp3 ३) adAdigaNaH---इण्‌-गतौ-iti-dhAtuH_2017-09-13]</big>
 
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/96_adAdigaNaH-----lang-lakAre--iti-rUpa-cintanam_2017-09-20.mp3 ४) adAdigaNaH---इण्‌-गतौ-lang-lakAre-आयन्‌-iti-rUpa-cintanam_2017-09-20]</big>
 
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/97_adAdigaNaH-----lang-lakAraH__ik-smaraNe_2017-09-27.mp3 ५) adAdigaNaH---इण्‌-गतौ-lang-lakAraH_+_ik-smaraNe_2017-09-27]</big>
 
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/98_adadiganah----adhyayane____-svapne_2017-10-04.mp3 ६) adAdigaNaH--- इङ्‌-adhyayane_+_वी_+_शीङ्‌-svapne_2017-10-04]</big>
 
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/99_adadiganah------ityasya-badhya-badhaka-bhavah___2017-10-11.mp3 ७) adAdigaNaH--- शीङः-सार्वधातुके-गुणः-ityasya-bAdhya-bAdhaka-bhAvaH_+_दीधीङ्‌_2017-10-11]</big>
 
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/100_adadiganah------ityasya-badhya-badhaka-bhava-samshodhanam_____2017-10-18.mp3 ८) adAdigaNaH--- शीङः-सार्वधातुके-गुणः-ityasya-bAdhya-bAdhaka-bhAva-saMshodhanam_+_यु_+_ऊर्णु_2017-10-18]</big>
 
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/101_adadiganah---_________2017-10-25.mp3 ९) adAdigaNaH--- यु_+_ऊर्णु_+_रु_+_ह्नु_+_ब्रू_2017-10-25]</big>
 
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/102_adAdigaNaH---___2017-11-01.mp3 १०) adAdigaNaH---षूङ्‌_+_जागृ_2017-11-01]</big>
 
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/103_adAdigaNaH---__juhotyAdigaNaH---paricayaH__dvitvam-abhyAsakAryam_2017-11-08.mp3 ११) adAdigaNaH---जागृ_+_juhotyAdigaNaH---paricayaH_+_dvitvam-abhyAsakAryam_2017-11-08]</big>
 
<big>2015 वर्गः</big>
 
<big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/58_adAdigaNaH-1_paricayaH__AkArAnta-dhAtavaH_2015-12-22.mp3 १) adAdigaNaH-1_paricayaH_+_AkArAnta-dhAtavaH_2015-12-22]</big>
 
<big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/59_adadiganah-2_--iti-na-prasaktam-Kutra__daridra-dhatuh_2015-12-29.mp3 २) adAdigaNaH-2_लोटो-लङ्वत्‌-iti-na-prasaktam- kutra_+_daridrA-dhAtuH_2015-12-29]</big>
 
<big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/60_adadiganah-3_punassmaranam__ashtadhyayi-samracana__akaranta-dhatavah_2016-03-16.mp3 ३) adAdigaNaH-3_punassmaraNaM_+_aShTAdhyAyI-saMracanA _+_AkArAnta-dhAtavaH_2016-03-16]</big>
 
<big>४) adAdigaNaH-4_AkArAnta-dhAtavaH_+_sUtra-samUhena-cintana-vidhiH_2016-03-23</big>
 
<big>५) adAdigaNaH-5_i-kArAnta-dhAtavaH_+_sUtra-samUhena-cintana-vidhiH_2016-03-30</big>
 
<big>६) adAdigaNaH-6_i-kArAnta-dhAtUnAm-ajAdyapiti-samagraM-cintanam_+_ukArAntAnAM-paricayaH--उतो वृद्धिर्लुकि हलि_2016-04-06</big>
 
<big>७) adAdigaNaH-7_ukArAntAH-RukArAntAH-ca-dhAtavaH_+_guNa-sutrANAM-samagra-cintanam_2016-04-14</big>
 
<big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/60_adadiganah-3_punassmaranam__ashtadhyayi-samracana__akaranta-dhatavah_2016-03-16.mp3 ४) adAdigaNaH-4_AkArAnta-dhAtavaH_+_sUtra-samUhena-cintana-vidhiH_2016-03-23]</big>
 
<big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/62_adAdigaNaH-5_i-kArAnta-dhAtavaH__sUtra-samUhena-cintana-vidhiH_2016-03-30.mp3 ५) adAdigaNaH-5_i-kArAnta-dhAtavaH_+_sUtra-samUhena-cintana-vidhiH_2016-03-30]</big>
 
<big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/63_adadiganah-6_i-karanta-dhatunam-ajadyapiti-samagram-cintanam__ukarantanam-paricayah--_2016-04-06.mp3 ६) adAdigaNaH-6_i-kArAnta-dhAtUnAm-ajAdyapiti-samagraM-cintanam_+_ukArAntAnAM-paricayaH--उतो वृद्धिर्लुकि हलि_2016-04-06]</big>
 
<big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/64_adAdigaNaH-7_ukArAntAH-RukArAntAH-ca-dhAtavaH__guNa-sutrANAM-samagra-cintanam_2016-04-14.mp3 ७) adAdigaNaH-7_ukArAntAH-RukArAntAH-ca-dhAtavaH_+_guNa-sutrANAM-samagra-cintanam_2016-04-14]</big>
 
<big>अदादिगणे ७२ धातवः सन्ति | यथा सर्वेषु गणेषु, कर्त्रर्थके सार्वधातुकप्रत्यये परे, '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन शप्‌ विहितः अस्ति | तदा '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इत्यनेन शपः लुक्‌ (लोपः) भवति | स्थितस्य शप्‌-प्रत्ययस्य लुक्‌, अतः व्यावहारिकत्वेन अदादिगणे कोऽपि विकरणप्रत्ययः नास्ति |</big>
Line 83 ⟶ 79:
 
<big>अधुना नूतनबिन्दुः—यद्यपि शपः लुक्‌ जातम्‌ अतः शप्‌-निमित्तकम्‌ अङ्गकार्यं निषिद्धं, परन्तु कुत्रचित्‌ लुक्‌-निमित्तं विशिष्टकार्यं सञ्जायते | यत्र लुकः सङ्केतः सूत्रेषु भवति तत्र एतादृशं कार्यम्‌ "अदादिगणे" भवति इति बोध्यम्‌ | यथा— '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इति सूत्रं द्रक्ष्यामः | लुकः विषये, हलादि पिति उदन्ताङ्गस्य वृद्धिः (पित्‌ परे अस्ति अतः गुणः भवति स्म, परन्तु गुणं प्रबाध्य वृद्धिः) | अस्मिन्‌ सूत्रे 'लुक्‌' अस्ति, अतः अदादिगणे तस्य प्रसक्तिः | यथा, यु + ति → य्‌ + औ + ति → यौति | अन्यत्र—यत्र शपः लोपः जातः किन्तु लुक्‌ इत्यनेन न—तत्र अस्य सूत्रस्य प्रसक्तिः न भवति | तर्हि सारांशः अत्र यत्‌ अदादिगणे कोऽ‍पि विकरणप्रत्ययः न दृश्यते, परन्तु विकरणप्रत्ययस्य यया रीत्या अदर्शनं कृतं, तया विशिष्टकार्यम्‌ अपि भवति—यथा अत्र वृद्धिः |</big>
 
 
<big>२. अदादिगणे विकरणप्रत्ययः न दृश्यते अतः धातोः साक्षात्‌ परे तिङ्प्रत्ययाः विहिताः भवन्ति | यथा पा + ति → पाति | प्रथमवारम्‌ अस्माभिः एतादृशी गतिः अवलोकिता | एतावता धातुः कुत्रापि तिङ्प्रत्ययेन न प्रभावितः | भ्वादिगणे, दिवादिगणे, तुदादिगणे, स्वादिगणे, तनादिगणे, क्र्यादिगणे च धात्वङ्गे अङ्गकार्यस्य निमित्तं विकरणप्रत्ययः एव | परन्तु अदादौ न तथा | यथा इण्‌-धातुः, इ + ति → एति; इ + तः → इतः | सारांशः एवं यत्‌ अदादौ धातोः अङ्गकार्यं साक्षात्‌ तिङ्‌प्रत्ययेन | तिङ्प्रत्ययाः परिवर्तन्ते, अतः अङ्गकार्यमपि परिवर्तते |</big>
 
 
 
<big>३. वयं जानीमः यत्‌ दश धातुगणाः विभक्ताः तिङ्प्रत्यय-निमित्तकस्य अङ्गस्य अन्तिमवर्णस्य अनुसारम्‌ | येषु धातुगणेषु अङ्गम्‌ अदन्तं भवति, ते धातुगणाः प्रथमगणसमूहे वर्तन्ते | येषु धातुगणेषु अङ्गम्‌ अनदन्तं भवति, ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते | तर्हि अत्र प्रश्नः उदेति यत्‌ अदादिगणः कस्मिन्‌ गणसमूहे अस्ति अपि च किमर्थम्‌ ? सामान्यतया धातुगणेषु विकरणप्रत्ययाः सन्ति; तत्र विकरणप्रत्ययस्य अन्तिमवर्णः एव अङ्गस्य अन्तिमवर्णः | यथा भ्वादौ शप्‌ इति विकरणप्रत्ययः; भू-धातोः भव इत्यङ्गम्‌; अङ्गस्य अन्तिमवर्णः ह्रस्व-अकारः (शपः एव अन्तिमवर्णः) | अतः अङ्गम्‌ अदन्तम्‌ | स्वादौ श्नु इति विकरणप्रत्ययः; चि-धातोः चिनु इत्यङ्गम्‌; अङ्गस्य अन्तिमवर्णः उकारः (श्नोः एव अन्तिमवर्णः) | अतः अङ्गम्‌ अनदन्तम्‌ | अधुना अदादौ कथं भवति ? विकरणप्रत्ययस्तु नास्त्येव; तर्हि केन आधारेण अङ्गं ज्ञायते ? अङ्गम्‌ अदन्तं वा अनदन्तं वा इत्यत्र कथं निर्णीयते ? उत्तरं तु अस्माभिः प्रायः बुद्धमेव | अदादौ धातुरेव अङ्गम्‌ अतः धातोः यः अन्तिमवर्णः, स एव अङ्गस्यापि | अदादौ अस्‌-धातुः सकारान्तः (अतः अङ्गमपि सकारान्तं), पा-धातुः आकारान्तः (अतः अङ्गमपि आकारान्तं), यु-धातुः उकारान्तः (अतः अङ्गमपि उकारान्तम्‌) | अदादौ यथा धातुः तथा अङ्गम्‌ | अपि च अदादौ अकारान्तधातवः न सन्त्येव, अतः सर्वाणि अङ्गानि अनदन्तानि | अत एव अदादिगणः द्वितीयगणसमूहे वर्तते |</big>
 
 
<big>४. तिङन्तपदानां सिद्ध्यर्थम्‌ अदादिगणः वर्गद्वये विभक्तः—अजन्तधातवः हलन्तधातवः च | अधुना अजन्तधातूनां तिङन्तरूपाणि साधयाम | अदादिगणे हलन्तधातूनां कृते प्रथमतया हल्‌-सन्धिः पठनीयः | साधारणभाषाज्ञानार्थं यः हल्‌-सन्धिः, सः तु न; पदस्य व्युत्पत्त्यर्थं हल्‌-सन्धिः | अस्माकं पाठे अपरेषु गणेषु हलन्तधातवः आसन्‌, परन्तु एतावता धातु-तिङ्प्रत्यययोः मध्ये विकरणप्रत्ययः भवति स्म, अपि च विकरणप्रत्ययाः सर्वे अजन्ताः सन्ति अतः अङ्ग-तिङ्प्रत्यययोः संयोजने हल्‌-हल्‌ इत्यनयोः मेलनं न जातम्‌ | हल्‌-सन्धेः च अवसरः न जातः | दिवादिगणे (य), स्वादिगणे (नु), क्र्यादिगणे (ना) च विकरणप्रत्ययः स्वयं हलादिः अतः हलन्तधातु-हलादिविकरणयोः संयोजनं तु भवति, परन्तु तत्र केवलं मेलनं भवति | इत्युक्ते तत्र हल्‌-हल्‌ इत्यनयोः संयोजने विकारः न भवति अतः केवलं मेलनं न तु सन्धिः |</big>
 
 
 
deletepagepermission, page_and_link_managers, teachers
1,082

edits