6---sArvadhAtukaprakaraNam-anadantam-aGgam/05A---adAdigaNe-ajantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 43:
|<big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/64_adAdigaNaH-7_ukArAntAH-RukArAntAH-ca-dhAtavaH__guNa-sutrANAM-samagra-cintanam_2016-04-14.mp3 ७) adAdigaNaH-7_ukArAntAH-RukArAntAH-ca-dhAtavaH_+_guNa-sutrANAM-samagra-cintanam_2016-04-14]</big>
|}
 
 
 
 
Line 184 ⟶ 182:
 
<big>'''लङः शाकटायनस्यैव''' (३.४.१११) = आकारान्तात्‌ धातोः लङि झेः जुस्‌ आदेशः भवति शाकटायनस्य मतेन | शाकटायनः कश्चन वैयाकरणः आसीत्‌, पाणिनेः पूर्वम्‌ | अनेन परस्मैपदे लङि प्रथमपुरुषबहुवचने विकल्पेन अन्‌, उः, इत्येतयौ तिङ्‌-प्रत्ययौ भवतः | लङः षष्ठ्यन्तं, शाकटायनस्य षष्ठ्यन्तम्‌, एव अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''आतः''' (३.४.११०) इति सूत्रस्य अनुवृत्तिः, '''झेर्जुस्‌''' (३.४.१०८) इत्यस्मात्‌ '''झेः''', '''जुस्‌''' इत्यनयोः अनुवृत्तिः | '''धातोः''' (३.१.९१) इत्यस्य अधिकारः, पञ्चम्यन्तम्‌ एकपदमिदं सूत्रम्‌; अत्र “'''आतः धातोः'''" अस्मिन्‌ सूत्रे आयाति | अनुवृत्ति-सहितसूत्रम्‌— '''शाकटायनस्य एव (मते) लङः आतः धातोः झेः जुस्‌''' |</big>
 
 
 
<big>'''उस्यपदान्तात्''' (६.१.९६) = अपदान्तात्‌ अकारात्‌ उसि प्रत्यये परे पूर्वपरयोः पररूपम्‌ एकादेशः भवति; आद्गुणस्य अपवादः | अवा + उः → अव्‌ + उः → अवुः | न पदान्तम्‌ अपदान्तं, तस्मात्‌ अपदान्तात्‌ | उसि सप्तम्यन्तम्‌, अपदान्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''आद्गुणः''' (६.१.८७) इत्यस्मात्‌ '''आत्‌''' इत्यस्य अनुवृत्तिः | '''इको यणचि''' (६.१.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; अनुवर्तते अत्र यतोहि परेषु सूत्रेष्वपि तस्य आवश्यकता | '''एङि पररूपम्‌''' (६.१.९४) इत्यस्मात्‌ '''पररूपम्‌''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तात्‌ आत्‌ अचि उसि एकः पूर्वपरयोः पररूपम्‌ संहितायाम्‌''' |</big>
Line 236 ⟶ 232:
 
<big>'''जक्षित्यादयः षट्‌''' (६.१.६) = जक्षित्यादीनां धातूनाम्‌ अभ्यस्त-संज्ञा भवति | अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन्‌ सप्त धातवः सन्ति— जक्ष्‌, जागृ, दरिद्रा, चकास्‌, शास्‌, दीधीङ्‌, वेवीङ्‌ च | इति-शब्देन जक्ष्‌-धातोः परामर्शः | इति आदिः येषां ते इत्यादयः बहुव्रीहिः | जक्ष्‌ प्रथमान्तम्‌, इत्यादयः प्रथमान्तं, षट्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''उभे अभ्यस्तम्‌''' (६.१.५) इत्यस्मात्‌ '''अभ्यस्तम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''जक्षित्यादयः षट्‌ अभ्यस्तम्‌''' |</big>
 
 
 
<big>'''उभे अभ्यस्तम्‌''' (६.१.५) इति सूत्रेण यदा धातोः द्वित्वं भवति, तदा मिलित्वा द्वयोः भागयोः नाम 'अभ्यस्तं' भवति | '''जक्षित्यादयः षट्‌''' (६.१.६) इत्यनेन जक्षित्यादीनां धातूनाम्‌ अद्वित्वे सत्यपि अभस्त-संज्ञा भवति |</big>
Line 243 ⟶ 237:
 
<big>एषां सप्तानां धातूनां तिङन्तसिद्ध्यर्थं चत्वारि कार्याणि—</big>
 
 
 
<big>१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति | अत्‌ प्रथमान्तम्‌, अभ्यस्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झोऽन्तः''' (७.१.३) इत्यस्मात्‌ '''झः''' (षष्ठ्यन्तम्‌) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अभ्यस्तात्‌ अङ्गात्‌ प्रत्ययादेः झः अत्‌''' |</big>
 
 
 
<big>धेयं यत्‌ अत्‌-आदेशस्य तकारः '''हलन्त्यम्‌''' (१.३.३) इति सूत्रेण इत्‌-संज्ञकः न, यतोहि अत्‌ तु विभक्तिसंज्ञक-झि-प्रत्ययस्य अवयवस्य आदेशः अतः '''न विभक्तौ तुस्माः''' (१.३.४) इत्यनेन '''हलन्त्यम्‌''' (१.३.३) बाधितम्‌ |</big>
Line 257 ⟶ 247:
 
<big>२) '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९) = ङित्‌-लकारस्य अवस्थायां, सिच्‌-प्रत्ययात्‌, अभ्यस्तसंज्ञकात्‌ धातोः, विद्‌-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्‌-आदेशो भवति | सिच्‌ च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात्‌ '''ङितः''' इत्यस्य अनुवृत्तिः | '''झेर्जुस्‌''' (३.४.१०८) इत्यस्मात्‌ '''झेः जुस्‌''' इत्यनयोः अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस्‌''' |</big>
 
 
 
<big>अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्‌-आदेशः | जुस्‌ इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि आहत्य अभ्यस्तसंज्ञकः धातुः अस्ति चेत्‌, लङि अन्‌-स्थाने उः इति प्रत्ययः भवति |</big>
Line 264 ⟶ 252:
 
<big>३) '''इद्‌ दरिद्रस्य''' (६.४.११४) = दरिद्रा-धातोः आकारस्य स्थाने इ-आदेशो भवति, हलादौ किति ङिति सार्वधातुकप्रत्यये परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन दरिद्रा-धातोः अन्तिमवर्णस्य आकारस्य स्थाने इकारः | इत्‌ प्रथमान्तं, दरिद्रस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात्‌ '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''ई हल्यघोः''' (६.४.११३) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दरिद्रस्य अङ्गस्य इत्‌ हलि क्ङिति सार्वधातुके''' |</big>
 
 
 
<big>यथा दरिद्रा + तः → दरिद्रि + तः → दरिद्रितः | दरिद्रा + वः → दरिद्रि + वः → दरिद्रिवः |</big>
 
 
 
<big>४) '''श्नाभ्यस्तयोरातः''' (६.४.११२) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति, किति ङिति सार्वधातुकप्रत्यये परे | श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ, तयोः श्नाभ्यस्तयोः | श्नाभ्यस्तयोः षष्ठ्यन्तम्‌, आतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्मात्‌ '''लोपः''', इत्यस्य अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात्‌ '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्ङिति सार्वधातुके''' |</big>
 
 
 
<big>'''श्नाभ्यस्तयोरातः''' (६.४.११२) इति सूत्रेण न केवलम्‌ अजाद्यपिति अपि तु हलाद्यपिति अपि कार्यं विहितं, किन्तु हलाद्यपित्सु परेषु '''ई हल्यघोः''' (६.४.११३) इत्यनेन आकारस्य लोपकार्यं प्रबाध्य आकारस्य स्थाने ई-कारादेशः विधीयते | तदा हलाद्यपित्सु '''ई हल्यघोः''' इत्यस्य बाधकं सूत्रम्‌ '''इद्‌ दरिद्रस्य''' (६.४.११४), येन आ-स्थाने इकारादिष्टः | आहत्य '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन आकारस्य लोपः केवलम्‌ अजाद्यपित्सु भवति | अजाद्यपित्सु कार्यं भवति यथा दरिद्रा + अति → दरिद्र्‍ + अति → दरिद्रति | दरिद्रा + अतु → दरिद्र्‍ + अतु → दरिद्रतु |</big>
Line 279 ⟶ 261:
 
<big>अवशिष्ट-स्थलेषु दरिद्रा-धातोः तिङन्तरूपाणि वा-धातुवत्‌ भवन्ति |</big>
 
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
 
<big><u>रूपाणि</u></big>
Line 301 ⟶ 279:
 
<big>A. इण्‌ गतौ इति धातुः</big>
 
 
 
<big>१) हलादि पित्सु = गुणः | इ + ति → एति</big>
Line 375 ⟶ 351:
 
<big>यथापूर्वम्‌ अत्रापि तुल्यबलविरोधः नास्ति यतोहि कार्यस्थलं भिन्नम्‌ | '''आटश्च''' (६.१.८९) इत्यस्य आ + इ इति स्थलम्‌; '''इणो यण्''' (६.४.८१) इत्यस्य इ + अन्‌ इति स्थलम्‌ | धेयं यत्‌ समानस्थले कार्यं न जायमानम्‌ | समानकाले, किन्तु समानस्थले न | अतः '''अन्यत्रान्यत्रलब्धावकाशयोरेकत्रप्राप्तिस्तुल्यबलविरोधः''' इत्यनेन तुल्यबलविरोधो न भवति | अपि च समानस्थलाभावात्‌ अपवादस्य प्रश्नः नोदेति | कार्यस्थलं समानं नास्ति चेत्‌ अपवादस्य अवकाशो नास्ति | तदर्थं न तुल्यबलविरोधः, न वा अपवादभूतत्वम्‌ | तर्हि अत्र '''पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः''' इति परिभाषया साक्षात्‌ निर्णयः कर्तुं न शक्यते |</big>
 
 
 
<big>किन्तु इह कश्चन नूतनसिद्धान्तः आनेतव्यः | इण्‌-धातु-विषयकतया प्रतिपदोक्तत्वम्‌ | व्याकरणशास्त्रे प्रतिपदम्‌ इत्युच्यते यत्र साक्षात्‌ नाम्ना आह्वानं भवति; प्रतिपदम्‌ इत्यनेन नामग्रहणम्‌ | अस्मिन्‌ सिद्धान्ते शीघ्रावस्थितिकत्वमेव बीजम्‌ | यथा 'एकः छात्रः आगच्छतु' इत्यनेन कञ्चन छात्रम्‌ आह्वातुं शक्नुमः; 'चैत्र आगच्छ' इत्यपि रीत्या आह्वातुं शक्नुमः | उभयत्र छात्रस्य आह्वानम्‌ | 'कश्चन छात्रः आगच्छातु' इत्यस्य अपेक्षया 'चैत्र आगच्छ' इत्यनेन शीघ्रं प्रवृत्तिर्भवति | कुतः इति चेत्, तस्य वाचकपदम्‌ | प्रतिपदेन उक्तं → प्रतिपदोक्तम्‌ | छात्रत्वावच्छिनः यः कोऽपि छात्रः भवितुम्‌ अर्हति; किन्तु 'चैत्रत्वम्‌ आगच्छ' इत्यनेन विशेषतया तस्य वाचकं यत्‌ पदं, तस्य विशिष्टोच्चारणात्‌ प्रतिपदोक्तं भवति | 'कश्चन छात्रः आगच्छातु' इत्यस्य कथनेन 'अहं न, अन्यः कश्चन छात्रः स्यात्‌' इति शङ्कातः शीघ्रम्‌ उपस्थितिर्न भवति | किन्तु 'चैत्र आगच्छ' इत्यस्य कथनेन विलम्बः न भवति अपि तु शीघ्रोपस्थितिः |</big>
Line 388 ⟶ 362:
 
<big>'''लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्‌''' इति परिभाषायाः आधारेण '''प्रतिपदोक्तस्य बलवत्वम्‌''' इत्युच्यते | इयं परिभाषा सम्पूर्णरीत्या स्वीक्रियते चेत्‌ तस्याः कार्यम्‌ प्रसङ्गश्च अन्यत्र | अतः अत्र तस्य समग्रप्रतिपादनं न दीयते; किन्तु सारांशः अस्ति यत्‌ लक्षणस्य अपेक्षया प्रतिपदोक्तस्य ग्रहणं, नाम बलवत्वम्‌ | '''आटश्च''' (६.१.८९) इयि सूत्रे निमित्तं लक्षणरूपेण एव दीयते; '''इणो यण्''' (६.४.८१) इति सूत्रे प्रतिपदोक्तम्‌ अस्ति |</big>
 
 
 
<big>कुतः बलवत्वम्‌ इति चेत्‌, तस्य बुद्धौ शीघ्रम्‌ उपस्थितिर्भवति | अनेन प्रतिपदोक्तं सर्वतो बलवत्‌ | यत्र 'अपवादः' इति साक्षात्‌ वक्तुं न शक्यते, तत्र विशिष्टत्वात्‌ प्रतिपदोक्तत्वात्‌ बलवत्वम्‌ इति वदने सामर्थम्‌ | ततः उच्यते यत्‌ प्रतिपदोक्तम्‌ अपवादसदृशम्‌ | अपवादः बाधते, तद्वत्‌ प्रतिपदोक्तम्‌ अपि बाधते | कुतः इति चेत्‌ तस्य नामग्रहणपूर्वक-विधिरस्ति, अनेन शीघ्रं प्रवृत्तिर्भवति |</big>
Line 434 ⟶ 406:
 
<big>तर्हि द्वितीये पक्षे कस्य बलेन आडागमात्‌ प्राक्‌ यण्‌-आदेशो विधीयेत ? लावस्थायाम्‌ आडागमः इति पक्षे लाघवम्‌ इति सत्यं; किन्तु तथा सति '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यस्य पाठः कुतः इति प्रश्नः | आभीयपाठस्य का गतिः ? '''इणो यण्''' (६.४.८१) '''आडजादीनाम्‌''' (६.४.७२) इति सूत्रद्वयम्‌ आभीयशास्त्रे अन्तर्गतं, तस्य च कारणं स्यात्‌ | '''इणो यण्''' (६.४.८१) सर्वप्रथमं न भवति चेत्‌, किमर्थम्‌ आभीयकार्यम्‌ इदम्‌ | इदमेव आभीयपाठस्य सार्थक्यम्‌ | अत्र भाष्यकारस्य कथनमिदं यत्‌ तेन ज्ञायते आदौ लकारनिमित्तकार्याणि, ततः परमेव आडागमः |</big>
 
 
 
<big>प्रथमपक्षस्य परित्यजने, अन्यत्‌ कारणमपि उक्तम्‌ महाभाष्ये | किमिति चेत्‌, धातुः नाम क्रियावाचकः | क्रियायाः स्वाश्रयाकाङ्क्षा भवति; नो चेत्‌ क्रिया न प्रतीयते | धातुरेव क्रियां न बोधयति | क्रियायाः स्वाश्रयसमवधाने एव धातुः क्रियां बोधयेत्‌ | कर्तृबोधकप्रत्ययः परः यदा भवति, तदानीम्‌ अयं धातुः परिपूर्णतया क्रियां बोधयितुं समर्थः भवति | क्रियायाः आश्रयबोधकप्रत्ययः नास्ति‌ चेत्‌ धातुः क्रियां कथं वा बोधयेत्‌ ? लकारः आश्रयबोधकप्रत्ययः | तं विना 'अयं धातुः' इति व्यवहारः एव वस्तुतः न कर्तव्यः | कुतः इति चेत्‌, क्रियां न बोधयति | तर्हि कदा बोधयति ? स्वबोध्यक्रियायाः आश्रयः अस्ति चेदेव धातुः क्रियां बोधयति | भू-धातोः लट्‌ इति प्रयोगे 'भू-धातुः' अर्थविज्ञानपदम्‌ | इतः परं यदा लट्‌-प्रत्ययः करिष्यते, तदानीं परिपूर्णधातुः अयम्‌ | प्रत्ययस्य उत्पत्तेः पूर्वम्‌ 'अयं धातुः' इति व्यवहारः गौणः | अनेन लकार-प्रत्ययस्य उपस्थितिः आदौ भवति, तन्निमित्तककार्याणि च आदौ भवन्ति इति वक्तव्यम्‌ | अस्मात्‌ कारणादपि लावस्थायाम्‌ अट्‌ इति पक्षः परित्यक्तः |</big>
Line 441 ⟶ 411:
 
<big>आहत्य कारणत्रयेण '''इणो यण्''' (६.४.८१) सर्वप्रथमम्‌ आयाति— १) आभीयपाठस्य सार्थक्यार्थम्‌; २) प्रतिपदोक्तत्वात्‌; ३) विशिष्टधातोः क्रियाबोधकत्वात्‌ |</big>
 
 
 
<big>द्वौ प्रश्नौ अवशिष्टौ—</big>
Line 521 ⟶ 489:
 
<big>इङ्‌-धातुः ङित्‌ अतः आत्मनेपदिधातुः, नित्यम्‌ अधि-पूर्वः च |</big>
 
 
 
<big>१) हलादि पित्सु = आत्मनेपदिधातुषु नास्ति एव |</big>
Line 613 ⟶ 579:
<big>विधिलिङि—</big>
 
'''********start here**********'''
 
<big>तर्हि प्रश्नः आगतः आसीत्‌ यत्‌ '''क्क्ङिति च''' (१.१.५) इति प्रबाध्य '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यनेन गुणो वा ? इति चेत्‌ '''शीङः सार्वधातुके गुणः''' (७.४.२१), '''क्क्ङिति च''' (१.१.५) इत्यस्य अपवादः इति वा ? अत्र त्रयाणां सूत्राणां निमित्तं किमिति ज्ञातव्यम्‌ | '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | '''सार्वधातुकमपित्‌''' (१.२.४) इत्यनेन अपित्‌ सार्वधातुकं ङिद्वत् अस्ति | '''क्क्ङिति च''' (१.१.५) इत्यनेन यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यनेन शीङ्‌-धातोः गुणः भवति सार्वधातुकप्रत्यये परे | '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इग्लक्षणगुणः क्रियते; '''क्क्ङिति च''' (१.१.५) इत्यनेन इग्लक्षणगुणः निषेध्यते; पुनः '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यनेन इग्लक्षणगुणः क्रियते | त्रिषु अपि '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम् |</big>
 
<big>वस्तुतः '''शीङः सार्वधातुके गुणः''' (७.४.२१) कुत्रापि स्वतन्त्रतया कार्यं न करोति; कुत्रचित्‌ गुणं प्रबाध्य, कुत्रचित्‌ गुणनिषेधं प्रबाध्य च स्वकार्यं करोति |</big>
<big>तर्हि प्रश्नः आगतः आसीत्‌ यत्‌ क्क्ङिति च (१.१.५) इति प्रबाध्य शीङः सार्वधातुके गुणः (७.४.२१) इत्यनेन गुणो वा ? इति चेत्‌ शीङः सार्वधातुके गुणः (७.४.२१), क्क्ङिति च (१.१.५) इत्यस्य अपवादः इति वा ? अत्र त्रयाणां सूत्राणां निमित्तं किमिति ज्ञातव्यम्‌ | सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकमपित्‌ (१.२.४) इत्यनेन अपित्‌ सार्वधातुकं ङिद्वत् अस्ति | क्क्ङिति च (१.१.५) इत्यनेन यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | शीङः सार्वधातुके गुणः (७.४.२१) इत्यनेन शीङ्‌-धातोः गुणः भवति सार्वधातुकप्रत्यये परे | सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इग्लक्षणगुणः क्रियते; क्क्ङिति च (१.१.५) इत्यनेन इग्लक्षणगुणः निषेध्यते; पुनः शीङः सार्वधातुके गुणः (७.४.२१) इत्यनेन इग्लक्षणगुणः क्रियते | त्रिषु अपि इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् |</big>
 
<big>वस्तुतः शीङः सार्वधातुके गुणः (७.४.२१) कुत्रापि स्वतन्त्रतया कार्यं न करोति; कुत्रचित्‌ गुणं प्रबाध्य, कुत्रचित्‌ गुणनिषेधं प्रबाध्य च स्वकार्यं करोति |</big>
 
<big>शी + लट्‌ → शी + ते → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः → '''क्क्ङिति च''' (१.१.५) इत्यनेन गुण-निषेधः → '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यनेन गुणः |</big>
 
<big>शी + लट्‌लोट्‌ → शी + ते'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः → क्क्ङिति च (१.१.५) इत्यनेन गुण-निषेधः → '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यनेन गुणः |</big>
 
<big>शी + लोट्‌ → शी + ऐ → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः → शीङः सार्वधातुके गुणः (७.४.२१) इत्यनेन गुणः |</big>
 
<big>अत्र अपवादस्य विषयः वा इति प्रश्नः | '''क्क्ङिति च''' (१.१.५), '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यनयोः एकत्रप्राप्तिः नास्ति | तर्हि अपवादः कथं वा स्यात्‌ ?</big>
 
<big>अत्र अपवादस्य विषयः वा इति प्रश्नः | क्क्ङिति च (१.१.५), शीङः सार्वधातुके गुणः (७.४.२१) इत्यनयोः एकत्रप्राप्तिः नास्ति | तर्हि अपवादः कथं वा स्यात्‌ ?</big>
 
<big>'''निरवकाशो विधिरपवादः''' इति अपवादस्य लक्षणम्‌ | '''विप्रतिषेधे परं कार्यम्‌''' (१.४.२) इत्यस्य कृते द्वयोः सूत्रयोः '''तुल्यबलविरोधः''' अपेक्षते; '''तुल्यबलविरोधः''' इत्यर्थम्‌ एकत्रप्राप्तिः अपेक्षते | '''अन्यत्रान्यत्रलब्धावकाशयोरेकत्रप्राप्तिस्तुल्यबलविरोधः''' | एकत्रप्राप्तिः अपेक्षते परशास्त्रे, नित्यशास्त्रे च; अन्तरङ्गशास्त्रे क्वचित्‌ भवति, क्वचित्‌ न भवति | किन्तु अपवादशास्त्रे '''निरवकाशो विधिरपवादः''' इति लक्षणम्‌; अत्र साक्षात्‌ एकत्रप्राप्तिः भवेत्‌ इति नोक्तम्‌ | सामान्यतया द्वयोः सूत्रयोः एकत्रप्राप्तिः अस्ति, द्वयोः मध्ये च एकस्य अन्यत्रलब्धावकाशो नास्ति इति स्थितौ 'अपवादः' इति वदामः | अत्र केचन वैयाकरणाः वदन्ति यत्‌ एकत्रप्राप्तिभिन्नविषयेऽपि कुत्रचित्‌ अपवादः स्वीक्रियते | मातृभिरुच्यते किन्तु यत्‌ वस्तुतः अपवादविषये कुत्रापि एकत्रप्राप्तिर्नास्त्येव |</big>
 
 
<big>यथा '''आद्‌गुणः''' (६.१.८७), '''वृद्धिरेचि''' (६.१.८८) | कृष्ण + एकत्रम्‌ | अत्र '''आद्‌गुणः''' (६.१.८७) भवति अचि परे; '''वृद्धिरेचि''' (६.१.८८) भवति एचि परे | एकत्रप्राप्तिः अस्ति किम्‌ ? मातृभिः उच्यते यत्‌ 'अचि परे' इत्यनेन सर्वक्षेत्रं स्वीकृतम्‌ | अतः '''आद्‌गुणः''' (६.१.८७) इत्यस्य एव प्राप्तिः | तदनन्तरमेव '''आद्‌गुणः''' (६.१.८७) इत्यस्य प्राप्तेः कारणतः '''वृद्धिरेचि''' (६.१.८८) इत्यस्य निरवकाशत्वम्‌ | अस्य निरवकाशत्वस्य बलेन '''आद्‌गुणः''' (६.१.८७) इति शास्त्रं प्रबाध्य '''वृद्धिरेचि''' (६.१.८८) प्राप्नोति |</big>
 
<big>आद्‌गुणः (६.१.८७) = अवर्णात्‌ अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्‌ | अनुवृत्ति-सहितसूत्रम्‌— आत्‌ अचि पूर्वपरयोः एकः गुणः संहितायाम्‌ |</big>
 
<big>'''आद्‌गुणः''' (६.१.८७) = अवर्णात्‌ अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''आत्‌ अचि पूर्वपरयोः एकः गुणः संहितायाम्‌''' |</big>
 
<big>वृद्धिरेचि (६.१.८८) = अवर्णात्‌ एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक-एकादेशः स्यात्‌ | अनुवृत्ति-सहितसूत्रम्‌— आत्‌ एचि पूर्वपरयोः एकः वृद्धिः संहितायाम्‌ |</big>
 
<big>'''वृद्धिरेचि''' (६.१.८८) = अवर्णात्‌ एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक-एकादेशः स्यात्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''आत्‌ एचि पूर्वपरयोः एकः वृद्धिः संहितायाम्‌''' |</big>
<big>महाभाष्यवाक्यम्‌ - अन्यत्रान्यत्रलब्धावकाशयोरेकत्रप्राप्तिस्तुल्यबलविरोधः | लब्धः अवकाशः यस्य तत्‌, लब्धावकाशं सूत्रम्‌ | यदि द्वे सूत्रे स्तः ययोः द्वयोरपि अन्यत्र क्वचित्‌ कार्यं कर्तुम्‌ अवकाशोऽस्ति, अपि च यदि इमे द्वे सूत्रे युगपत्‌ एकस्मिन्‌ स्थले कार्यं कर्तुम्‌ आगच्छतः, तर्हि इमे द्वे सूत्रे तुल्यबले इत्युच्यते | अपि च समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परः सङ्घर्षः, सः तुल्यबलविरोधः इत्युच्यते |</big>
 
 
<big>महाभाष्यवाक्यम्‌ - '''अन्यत्रान्यत्रलब्धावकाशयोरेकत्रप्राप्तिस्तुल्यबलविरोधः''' | लब्धः अवकाशः यस्य तत्‌, लब्धावकाशं सूत्रम्‌ | यदि द्वे सूत्रे स्तः ययोः द्वयोरपि अन्यत्र क्वचित्‌ कार्यं कर्तुम्‌ अवकाशोऽस्ति, अपि च यदि इमे द्वे सूत्रे युगपत्‌ एकस्मिन्‌ स्थले कार्यं कर्तुम्‌ आगच्छतः, तर्हि इमे द्वे सूत्रे तुल्यबले इत्युच्यते | अपि च समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परः सङ्घर्षः, सः '''तुल्यबलविरोधः''' इत्युच्यते |</big>
<big>विप्रतिषेधे परं कार्यम्‌ (१.४.२) = समानकाले तुल्यबले सूत्रे कार्यं कर्तुम्‌ आयातश्चेत्‌, परसूत्रस्य कार्यं पूर्वं भवति | विप्रतिषेधे सप्तम्यन्तं, परं प्रथमान्तं, कार्यं प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | विप्रतिषेध इत्युक्ते समानबलयोः सूत्रयोः सङ्घर्षः |</big>
 
<big>प्रकृतौ शी + लोट्‌ → शी + ऐ इति स्थितौ सार्वधातुकार्धधातुकयोः (७.३.८४), शीङः सार्वधातुके गुणः (७.४.२१) इत्यनयोः प्रसक्तिः एकत्र भवति— इत्युक्तौ एकत्रपाप्तिः | सार्वधातुकार्धधातुकयोः (७.३.८४) इति औसर्गिकशास्त्रम्‌ अतः प्रथमतया 'आयाति'; नाम प्रक्रियायाः प्रतिपादनर्थं प्रथमतया प्रदर्श्यते | तदा शीङः सार्वधातुके गुणः (७.४.२१) इत्यस्य प्रतिपदोक्तत्वात्‌ बलवत्वम्‌ | शीङः सार्वधातुके गुणः (७.४.२१) इति सूत्रम्‌ अस्य कृते एव निर्मितम्‌ इति कृत्वा अस्य अधिकारः | शी + ऐ → शीङः सार्वधातुके गुणः (७.४.२१) → शे + ऐ | प्रतिपदोक्तत्वम्‌ अन्तरङ्गस्य क्षेत्रे पठितम्‌; अपवादस्य प्रसङ्गः नास्ति |</big>
 
<big>'''विप्रतिषेधे परं कार्यम्‌''' (१.४.२) = समानकाले तुल्यबले सूत्रे कार्यं कर्तुम्‌ आयातश्चेत्‌, परसूत्रस्य कार्यं पूर्वं भवति | विप्रतिषेधे सप्तम्यन्तं, परं प्रथमान्तं, कार्यं प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | विप्रतिषेध इत्युक्ते समानबलयोः सूत्रयोः सङ्घर्षः |</big>
 
<big>शी + लट्‌ → शी + ते | अत्रापि सार्वधातुकार्धधातुकयोः (७.३.८४), शीङः सार्वधातुके गुणः (७.४.२१) इत्यनयोः एकत्रप्राप्तिः | अत्रापि च सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य औसर्गिकत्वात्‌ प्रथमं प्रदर्श्यते | शी + ते → सार्वधातुकार्धधातुकयोः (७.३.८४) | अत्र अपित्त्वात्‌ क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः | यदा गुणः निषिद्धः, तदा शीङः सार्वधातुके गुणः (७.४.२१) इत्यस्य प्रसक्तिः | कस्य बलेन तस्य कार्यं भवति ? अन्यत्रलब्धावकाशत्वं नास्ति, नाम निरवकाशत्वं सिद्धम्‌, इति वक्तुं न शक्यते यतोहि लोटि प्राप्तिः जाता इति अधुनैव प्रदर्शितम्‌ | निरवकाशत्वस्याभावात्‌ अत्रापि अपवादस्य प्रसङ्गो न | प्रतिपदोक्तत्वात्‌ एव, विशिष्टत्वात्‌ एव, शीङः सार्वधातुके गुणः (७.४.२१) इत्यस्य प्राप्तिः | धेयं यत्‌ क्क्ङिति च (१.१.५) प्रति शीङः सार्वधातुके गुणः (७.४.२१) परशास्त्रं; किन्तु द्वयोः एकत्रपाप्तिः नास्ति इत्यस्मात्‌ तुल्यबलविरोधो नास्ति | तदर्थं विप्रतिषेधे परं कार्यम्‌ (१.४.२) इत्यस्य प्रसक्तिः नास्ति | प्रतिपदोक्तत्वादेव शी + ते → शीङः सार्वधातुके गुणः (७.४.२१) → शे + ते |</big>
 
<big>प्रकृतौ शी + लोट्‌ → शी + ऐ इति स्थितौ '''सार्वधातुकार्धधातुकयोः''' (७.३.८४), '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यनयोः प्रसक्तिः एकत्र भवति— इत्युक्तौ एकत्रपाप्तिः | '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति औसर्गिकशास्त्रम्‌ अतः प्रथमतया 'आयाति'; नाम प्रक्रियायाः प्रतिपादनर्थं प्रथमतया प्रदर्श्यते | तदा '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यस्य प्रतिपदोक्तत्वात्‌ बलवत्वम्‌ | '''शीङः सार्वधातुके गुणः''' (७.४.२१) इति सूत्रम्‌ अस्य कृते एव निर्मितम्‌ इति कृत्वा अस्य अधिकारः | शी + ऐ → '''शीङः सार्वधातुके गुणः''' (७.४.२१) → शे + ऐ | प्रतिपदोक्तत्वम्‌ अन्तरङ्गस्य क्षेत्रे पठितम्‌; अपवादस्य प्रसङ्गः नास्ति |</big>
<big>यत्र विधिः भवति, तदा निषेधो भवति, तदा पुनः विधिः, अस्य नामकरणं प्रतिप्रसवः इति उच्यते | अनेन क्क्ङिति च (१.१.५) इति सूत्रस्य अर्थसङ्कोचः अपि वक्तुं शक्यते— गिति किति ङिति प्रत्यये परे तत्पूर्वस्य इकः गुणः वृद्धिः च निषिद्धः, शीङः सार्वधातुके गुणः (७.४.२१) इत्यस्य स्थलं वर्जयित्वा | अयं सिद्धान्तः अत्र प्रतिपदोक्तत्वस्य समर्थनं करोति |</big>
 
 
<big>शी + लट्‌ → शी + ते | अत्रापि '''सार्वधातुकार्धधातुकयोः''' (७.३.८४), '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यनयोः एकत्रप्राप्तिः | अत्रापि च '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य औसर्गिकत्वात्‌ प्रथमं प्रदर्श्यते | शी + ते → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) | अत्र अपित्त्वात्‌ '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः | यदा गुणः निषिद्धः, तदा '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यस्य प्रसक्तिः | कस्य बलेन तस्य कार्यं भवति ? अन्यत्रलब्धावकाशत्वं नास्ति, नाम निरवकाशत्वं सिद्धम्‌, इति वक्तुं न शक्यते यतोहि लोटि प्राप्तिः जाता इति अधुनैव प्रदर्शितम्‌ | निरवकाशत्वस्याभावात्‌ अत्रापि अपवादस्य प्रसङ्गो न | प्रतिपदोक्तत्वात्‌ एव, विशिष्टत्वात्‌ एव, '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यस्य प्राप्तिः | धेयं यत्‌ '''क्क्ङिति च''' (१.१.५) प्रति '''शीङः सार्वधातुके गुणः''' (७.४.२१) परशास्त्रं; किन्तु द्वयोः एकत्रपाप्तिः नास्ति इत्यस्मात्‌ तुल्यबलविरोधो नास्ति | तदर्थं '''विप्रतिषेधे परं कार्यम्‌''' (१.४.२) इत्यस्य प्रसक्तिः नास्ति | प्रतिपदोक्तत्वादेव शी + ते → '''शीङः सार्वधातुके गुणः''' (७.४.२१) → शे + ते |</big>
<big>धेयं यत्‌ शीङः सार्वधातुके गुणः (७.४.२१) इत्यस्य प्रसक्तिः सार्वधातुकप्रत्यये परे एव, अतः णिचि ण्वुलि च अस्य कार्यं नास्ति | तत्र उभयत्र अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः | शाययति, शायकः इति |</big>
 
 
<big>यत्र विधिः भवति, तदा निषेधो भवति, तदा पुनः विधिः, अस्य नामकरणं प्रतिप्रसवः इति उच्यते | अनेन '''क्क्ङिति च''' (१.१.५) इति सूत्रस्य अर्थसङ्कोचः अपि वक्तुं शक्यते— गिति किति ङिति प्रत्यये परे तत्पूर्वस्य इकः गुणः वृद्धिः च निषिद्धः, '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यस्य स्थलं वर्जयित्वा | अयं सिद्धान्तः अत्र प्रतिपदोक्तत्वस्य समर्थनं करोति |</big>
 
 
<big>धेयं यत्‌ '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यस्य प्रसक्तिः सार्वधातुकप्रत्यये परे एव, अतः णिचि ण्वुलि च अस्य कार्यं नास्ति | तत्र उभयत्र '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः | शाययति, शायकः इति |</big>
 
<big>F. दीधीङ्‌ दीप्तिदेवनयोः इति धातुः |</big>
Line 658 ⟶ 627:
<big>दीप्तिः इति प्रकाशः; देवनम्‌ इति दुःखम्‌ | छान्दसि (वेदे) | आत्मनेपदिधातुः |</big>
 
 
<big>अदादिगणस्य जक्षित्यादयः इति अन्तर्गणे सप्त धातवः सन्ति— जक्ष्‌, जागृ, दरिद्रा, चकास्‌, शास्‌, दीधीङ्‌, वेवीङ्‌ च | जक्षित्यादयः षट्‌ (६.१.६) इति सूत्रेण जक्षित्यादीनां धातूनाम्‌ अभ्यस्त-संज्ञा भवति | जक्षित्यादिषु धातुषु दीधीङ्‌, वेवीङ्‌ च स्तः; किन्तु द्वयोः आत्मनेपदित्वात्‌, सार्वधातुकलकारेषु किमपि विशिष्टम्‌ अभ्यस्तसंज्ञा-निमित्तं कार्यं नास्ति | (परस्मैपदेषु लटि, लोटि, लङि च तिङ्‌-प्रत्ययादेशाः सन्ति; ते तु आत्मनेपदे न भवन्ति |)</big>
<big>अदादिगणस्य '''जक्षित्यादयः''' इति अन्तर्गणे सप्त धातवः सन्ति— जक्ष्‌, जागृ, दरिद्रा, चकास्‌, शास्‌, दीधीङ्‌, वेवीङ्‌ च | '''जक्षित्यादयः षट्‌''' (६.१.६) इति सूत्रेण जक्षित्यादीनां धातूनाम्‌ अभ्यस्त-संज्ञा भवति | जक्षित्यादिषु धातुषु दीधीङ्‌, वेवीङ्‌ च स्तः; किन्तु द्वयोः आत्मनेपदित्वात्‌, सार्वधातुकलकारेषु किमपि विशिष्टम्‌ अभ्यस्तसंज्ञा-निमित्तं कार्यं नास्ति | (परस्मैपदेषु लटि, लोटि, लङि च तिङ्‌-प्रत्ययादेशाः सन्ति; ते तु आत्मनेपदे न भवन्ति |)</big>
 
 
<big>'''दीधीवेवीटाम्‌''' (१.१.६) = दीधी, वेवी इति धातू, इडागमः चेत्येषां गुणः वृद्धिश्च न भवतः |</big>
 
 
<big>'''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) = असंयोगपूर्व-अनेकाच्‌-इकारान्ताङस्य यण्‌-आदेशो भवति अचि परे |</big>
<big>दीधीवेवीटाम्‌ (१.१.६) = दीधी, वेवी इति धातू, इडागमः चेत्येषां गुणः वृद्धिश्च न भवतः |</big>
 
<big>एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) = असंयोगपूर्व-अनेकाच्‌-इकारान्ताङस्य यण्‌-आदेशो भवति अचि परे |</big>
 
 
Line 675 ⟶ 647:
 
 
<big>अजादिषु पित्सु अपि, अजाद्यपित्सु अपि चिन्तनं समानम्— '''इको यणचि''' (६.१.७७) इत्यनेन यण्‌-आदेशः; तत्कार्यं प्रबाध्य '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु '''दीधीवेवीटाम्‌''' (१.१.६) इत्यनेन गुण-निषेधः | तदा '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌-प्रसक्तिः, तत्‌ प्रबाध्य '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इत्यनेन यणः प्राप्तिः |</big>
 
 
<big>इकारादिप्रत्ययेषु '''यीवर्णयोर्दीधीवेव्योः''' (७.४.५३) इत्यनेन दिधी-धातोः अन्त्यवर्ण-इकारस्य लोपः भवति |</big>
 
<big>इकारादिप्रत्ययेषु यीवर्णयोर्दीधीवेव्योः (७.४.५३) इत्यनेन दिधी-धातोः अन्त्यवर्ण-इकारस्य लोपः भवति |</big>
 
 
<big>दीधी + ईत → दीध्‌ + ईत → दीधीत</big>
 
<big>दीधीवेवीटाम्‌ (१.१.६) = दीधी, वेवी इति धातू, इडागमः चेत्येषां गुणः वृद्धिश्च न भवतः | अनेन इडागमस्य गुणः न कदापि भवति— यथा गम्‌ + इ + स्यति → गमिष्यति; तस्य वृद्धिकार्यं न कुत्रापि विहितम्‌ | दिधीश्च वेवीश्च इट्‌ च तेषामितरेतरद्वन्द्वः दीधीवेवीतः, तेषां दीधीवेवीटाम्‌ | दीधीवेवीटां षष्ट्यन्तं पदम्‌, एकपदमिदं सूत्रम्‌ | इको गुणवृद्धी (१.१.३) इत्यस्मात्‌ गुणवृद्धी इत्यस्य अनुवृत्तिः | न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात्‌ न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— दीधीवेवीटाम्‌ न गुणवृद्धी |</big>
 
<big>'''दीधीवेवीटाम्‌''' (१.१.६) = दीधी, वेवी इति धातू, इडागमः चेत्येषां गुणः वृद्धिश्च न भवतः | अनेन इडागमस्य गुणः न कदापि भवति— यथा गम्‌ + इ + स्यति → गमिष्यति; तस्य वृद्धिकार्यं न कुत्रापि विहितम्‌ | दिधीश्च वेवीश्च इट्‌ च तेषामितरेतरद्वन्द्वः दीधीवेवीतः, तेषां दीधीवेवीटाम्‌ | दीधीवेवीटां षष्ट्यन्तं पदम्‌, एकपदमिदं सूत्रम्‌ | '''इको गुणवृद्धी''' (१.१.३) इत्यस्मात्‌ '''गुणवृद्धी''' इत्यस्य अनुवृत्तिः | '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात्‌ न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''दीधीवेवीटाम्‌ न गुणवृद्धी''' |</big>
 
<big>एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) = असंयोगपूर्व-अनेकाच्‌-इकारान्ताङस्य यण्‌-आदेशो भवति अचि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृश-धातुः यस्य अन्ते इकारः (न तु केवलं इकाररूप्यङ्गम्‌; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अल्‌-वर्णस्य यणादेशः (न तु पूर्णाङ्गस्य) | न एकम्‌, अनेकम्‌, अनेके एकाचः यस्मिन्‌ सः अनेकाच्‌ नञ्तत्पुरुषगर्भो बहुव्रीहिः, तस्य अनेकाचः | नास्ति संयोगः पूर्वे यस्य स असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | एः षष्ठ्यन्तम्‌, अनेकाचः षष्ठ्यन्तम्‌, असंयोगपूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | इणो यण्‌ (६.४.८१) इत्यस्मात्‌ यण्‌ इत्यस्य अनुवृत्तिः | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात्‌ अचि, धातोः (विपरिणामेन षष्ठ्यन्तम्‌) इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्तिसहित-सूत्रम्‌—अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण्‌ अचि |</big>
 
<big>'''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) = असंयोगपूर्व-अनेकाच्‌-इकारान्ताङस्य यण्‌-आदेशो भवति अचि परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृश-धातुः यस्य अन्ते इकारः (न तु केवलं इकाररूप्यङ्गम्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अल्‌-वर्णस्य यणादेशः (न तु पूर्णाङ्गस्य) | न एकम्‌, अनेकम्‌, अनेके एकाचः यस्मिन्‌ सः अनेकाच्‌ नञ्तत्पुरुषगर्भो बहुव्रीहिः, तस्य अनेकाचः | नास्ति संयोगः पूर्वे यस्य स असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | एः षष्ठ्यन्तम्‌, अनेकाचः षष्ठ्यन्तम्‌, असंयोगपूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''इणो यण्‌''' (६.४.८१) इत्यस्मात्‌ '''यण्‌''' इत्यस्य अनुवृत्तिः | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि, धातोः''' (विपरिणामेन षष्ठ्यन्तम्‌) इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्तिसहित-सूत्रम्‌—'''अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण्‌ अचि''' |</big>
<big>यीवर्णयोर्दीधीवेव्योः (७.४.५३) = दीधी, वेवी इति धात्वोः अन्त्यवर्ण-इकारस्य लोपो भवति यकारादि-प्रत्यये इवर्णे च परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अल्‌-वर्णस्य लोपः | यिश्च इवर्णश्च यीवर्णौ इतरेतरद्वन्द्वः, तयोः यीवर्णयोः | दीधीश्च वेवीश्च दीधीवेव्यौ इतरेतरद्वन्द्वः, तयोः दीधीवेव्योः | यीवर्णयोः सप्तम्यन्तं, दीधीवेव्योः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | तासस्त्योर्लोपः (७.४.५०) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— दीधीवेव्योः अङ्गस्य लोपः यीवर्णयोः |</big>
 
 
<big>'''यीवर्णयोर्दीधीवेव्योः''' (७.४.५३) = दीधी, वेवी इति धात्वोः अन्त्यवर्ण-इकारस्य लोपो भवति यकारादि-प्रत्यये इवर्णे च परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अल्‌-वर्णस्य लोपः | यिश्च इवर्णश्च यीवर्णौ इतरेतरद्वन्द्वः, तयोः यीवर्णयोः | दीधीश्च वेवीश्च दीधीवेव्यौ इतरेतरद्वन्द्वः, तयोः दीधीवेव्योः | यीवर्णयोः सप्तम्यन्तं, दीधीवेव्योः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''तासस्त्योर्लोपः''' (७.४.५०) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''दीधीवेव्योः अङ्गस्य लोपः यीवर्णयोः''' |</big>
 
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big>रूपाणि</big>
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
Line 704 ⟶ 682:
 
<big>G. वेवीङ्‌ वेतिना तुल्ये |</big>
 
 
<big>छान्दसि (वेदे) | आत्मनेपदिधातुः |</big>
 
 
 
<big>सर्वाणी सूत्राणि कार्याणि च दीधीङ्‌-धातोरिव |</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
Line 724 ⟶ 705:
 
 
<big>3. <u>उकारान्तधातवः ऊकारान्तधातवः च</u> (14 धातवः—कु, टुक्षु, क्ष्णु, णु, द्यु, यु, षु, ष्णु, ऊर्णु, रु, ह्‌नुङ्‌, ष्टुञ्‌, ब्रूञ्‌, षूड़्‌)</big>
 
 
<big>A. सामान्याः उकारान्तधातवः (9 धातवः—कु, टुक्षु, क्ष्णु, णु, द्यु, यु, षु, ष्णु, ह्‌नुङ्‌)</big>
 
<big>१) हलादि पित्सु = उतो वृद्धिर्लुकि हलि (७.३.८९) इत्यनेन वृद्धि | यु + ति → य्‌ + औ + ति → यौति</big>
 
<big>) अजादिहलादि पित्सु = गुणः,'''उतो अवादेशःवृद्धिर्लुकि हलि''' (एचोऽयवायावः७.३.८९) इत्यनेन वृद्धि | यु + आनि → यो + आनिति → य्‌ + अव्‌‌ + आनितियवानियौति</big>
 
<big>२) अजादि पित्सु = गुणः, अवादेशः ('''एचोऽयवायावः''') | यु + आनि → यो + आनि → य्‌ + अव्‌‌ + आनि → यवानि</big>
 
<big>३) हलाद्यपित्सु = क्ङिति च, गुणनिषेधः | यु + तः → युतः</big>
 
<big>४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यनेन उवङ्‌-आदेशः | यु + अन्ति → युवन्ति</big>
 
 
<big>'''उतो वृद्धिर्लुकि हलि''' (७.३.८९) = लुकः विषये अनभ्यस्तस्य उदन्ताङ्गस्य वृद्धिः हलादि-पित्‌-सार्वधातुकप्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते उकारः (न तु केवलं उकाररूप्यङ्गम्‌); '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य उकारस्य स्थाने वृद्धि-आदेशः | उतः षष्ठ्यन्तं, वृद्धिः प्रथमन्तं, लुकि सप्तम्यन्तं, हलि सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात्‌ '''''', '''अभ्यस्तस्य, पिति, सार्वधातुके''' इत्येषाम्‌ अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''उतः अङ्गस्य वृद्धिः लुकि हलि पिति सार्वधातुके न अभ्यस्तस्य''' |</big>
 
 
<big>यथा— यु + ति → कर्त्रर्थे सार्वधातुकप्रत्यये परे '''कर्तरि शप्''' → यु + शप्‌ + ति → शपः लुक्‌ '''अदिप्रभृतिभ्यः शपः''' → यु + ति → '''उतो वृद्धिर्लुकि हलि''' इत्यनेन वृद्धिः → य्‌ + औ + ति → यौति</big>
 
<big>यथा— यु + ति → कर्त्रर्थे सार्वधातुकप्रत्यये परे कर्तरि शप् → यु + शप्‌ + ति → शपः लुक्‌ अदिप्रभृतिभ्यः शपः → यु + ति → उतो वृद्धिर्लुकि हलि इत्यनेन वृद्धिः → य्‌ + औ + ति → यौति</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big>रूपाणि</big>
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
Line 756 ⟶ 742:
 
<big>एवमेव अवशिष्टाः अष्टौ सामान्य-धातवः—</big>
 
 
<big>कु शब्दे → कौति, क्षु शब्दे → क्षौति, क्ष्णु तेजने → क्ष्णौति, णु स्तुतौ → नौति, द्यु अभिगमने → द्यौति, षुप्रसवैश्वर्योः → सौति, ष्णु प्रस्रवणे → स्नौति | ह्‌नु अपनयने, ङिद्वात्‌ आत्मनेपदे → ह्नुते |</big>
 
 
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्‌, भ्रू प्रातिपदिकम्‌ च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकर-उकरः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां इयङुवङौ अचि''' |</big>
 
<big>B. ऊर्णुञ्‌ आच्छादने इति धातुः</big>
 
 
<big>१) '''ऊर्णोतेर्विभाषा''' (७.३.९०) = ऊर्णु-धातोः उकारस्य विकल्पेन वृद्धिः हलादि-पिति प्रत्यये परे | ऊर्णु + ति → ऊर्णौति / ऊर्णोति |</big>
 
 
<big>अस्य अपवादः—</big>
 
<big>२) गुणोऽपृक्ते (७.३.९१) = ऊर्णु-धातोः उकारस्य गुणः एव भवति (न तु वृद्धिः) अपृक्ते हलादि-पित्‌-सार्वधातुकप्रत्यये परे |</big>
 
<big>२) '''गुणोऽपृक्ते''' (७.३.९१) = ऊर्णु-धातोः उकारस्य गुणः एव भवति (न तु वृद्धिः) अपृक्ते हलादि-पित्‌-सार्वधातुकप्रत्यये परे |</big>
<big>अपृक्त एकाल्‌ प्रत्ययः (१.२.४१) इत्यनेन यस्मिन्‌ प्रत्यये एक एव वर्णः (अल्‌), तस्य अपृक्त-संज्ञा भवति | हलादिपित्सु लङि त्‌, स्‌ इति द्वौ प्रत्ययौ स्तः | अतः तयोः परयोः, केवलं गुणः भवति न तु वृद्धिः |</big>
 
 
<big>'''अपृक्त एकाल्‌ प्रत्ययः''' (१.२.४१) इत्यनेन यस्मिन्‌ प्रत्यये एक एव वर्णः (अल्‌), तस्य अपृक्त-संज्ञा भवति | हलादिपित्सु लङि त्‌, स्‌ इति द्वौ प्रत्ययौ स्तः | अतः तयोः परयोः, केवलं गुणः भवति न तु वृद्धिः |</big>
 
<big>३) अन्यत्‌ सर्वं यु-धातुरिव |</big>
Line 778 ⟶ 768:
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
Line 789 ⟶ 779:
 
 
<big>'''ऊर्णोतेर्विभाषा''' (७.३.९०) = ऊर्णु-धातोः उकारस्य विकल्पेन वृद्धिः हलादि-पित्‌-सार्वधातुकप्रत्यये परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने वृद्धि-आदेशः | ऊर्णोतेः षष्ठ्यन्तं, विभाषा प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यस्मात्‌ '''वृद्धिः, हलि''' इत्यनयोः अनुवृत्तिः | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात्‌ '''पिति, सार्वधातुके''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ऊर्णोतेः अङ्गस्य विभाषा वृद्धिः हलि पिति सार्वधातुके''' |</big>
 
<big>अपृक्त एकाल्‌ प्रत्ययः (१.२.४१) = यस्य प्रत्ययस्य एकैव अल्‌, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल्‌ एकाल्‌, कर्मधारयः | अपृक्तः प्रथमान्तम्‌, एकाल्‌ प्रथमान्तं‌, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— एकाल्‌ प्रत्ययः अपृक्तः |</big>
 
<big>'''अपृक्त एकाल्‌ प्रत्ययः''' (१.२.४१) = यस्य प्रत्ययस्य एकैव अल्‌, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल्‌ एकाल्‌, कर्मधारयः | अपृक्तः प्रथमान्तम्‌, एकाल्‌ प्रथमान्तं‌, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''एकाल्‌ प्रत्ययः अपृक्तः''' |</big>
 
 
<big>गुणोऽपृक्ते (७.३.९१) = ऊर्णु-धातोः उकारस्य गुणः एव भवति (न तु वृद्धिः) अपृक्ते हलादि-पित्‌-सार्वधातुकप्रत्यये परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने गुणादेशः | गुणः प्रथमान्तम्‌, अपृक्ते सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | उतो वृद्धिर्लुकि हलि (७.३.८९) इत्यस्मात्‌ हलि इत्यस्य अनुवृत्तिः | नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) इत्यस्मात्‌ पिति, सार्वधातुके इत्यनयोः अनुवृत्तिः | ऊर्णोतेर्विभाषा (७.३.९०) इत्यस्मात्‌ ऊर्णोतेः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ऊर्णोतेः अङ्गस्य गुणः हलि पिति अपृक्ते सार्वधातुके |</big>
<big>'''गुणोऽपृक्ते''' (७.३.९१) = ऊर्णु-धातोः उकारस्य गुणः एव भवति (न तु वृद्धिः) अपृक्ते हलादि-पित्‌-सार्वधातुकप्रत्यये परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने गुणादेशः | गुणः प्रथमान्तम्‌, अपृक्ते सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात्‌ '''पिति, सार्वधातुके''' इत्यनयोः अनुवृत्तिः | '''ऊर्णोतेर्विभाषा''' (७.३.९०) इत्यस्मात्‌ '''ऊर्णोतेः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ऊर्णोतेः अङ्गस्य गुणः हलि पिति अपृक्ते सार्वधातुके''' |</big>
 
<big>ञिद्वात्‌ ऊर्णुञ्‌-धातुः उभयपदी; आत्मनेपदे ऊर्णुते, ऊर्णुवाते, ऊर्णुवते इत्यादीनि रूपाणि |</big>
Line 801 ⟶ 792:
<big>C. रु शब्दे इति धातुः</big>
 
 
<big>तुरुस्तुशम्यमः सार्वधातुके (७.३.९५) = तु, रु, स्तु, शम्‌, अम्‌ एभ्यः धातुभ्यः हलादि-सार्वधातुक-तिङ्‌प्रत्ययस्य विकल्पेन ईट्‌-आगमः भवति | प्रत्ययः पित्‌ वा अपित्‌ वा, हलादिः अस्ति चेत्‌ ईडागमस्य विकल्पः |</big>
<big>'''तुरुस्तुशम्यमः सार्वधातुके''' (७.३.९५) = तु, रु, स्तु, शम्‌, अम्‌ एभ्यः धातुभ्यः हलादि-सार्वधातुक-तिङ्‌प्रत्ययस्य विकल्पेन ईट्‌-आगमः भवति | प्रत्ययः पित्‌ वा अपित्‌ वा, हलादिः अस्ति चेत्‌ ईडागमस्य विकल्पः |</big>
 
 
 
Line 809 ⟶ 802:
 
 
<big>रु + ति → रु + ईट्‌ + ति → रु + ईति → ति हलादिः पित्‌ आसीत्‌ अतः '''उतो वृद्धिर्लुकि हलि''' इत्यनेन वृद्धिः भवति स्म | अधुना प्रत्ययः "ईति" जातः | अस्मिन्‌ तिपः पित्त्वं तु अस्ति एव, परन्तु अजादिः जातः अतः ईति अजादि-पित्‌ अस्ति | तर्हि अजादि-पितः सामान्यकार्यं भवति अत्र | रु + ईति → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → रो + ईति → '''एचोऽयवायावः''' इत्यनेन अव्‌-आदेशः → र्‍ + अव्‌ + ईति → रवीति</big>
 
 
<big>रु + तः → रु + ईट्‌ + तः → रु + ईतः → तः हलाद्यपित्‌ आसीत्‌; किन्तु अधुना ईतः अजाद्यपित्‌ अस्ति | अजाद्यपित्‌ अतः '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यनेन उवङ्‌-आदेशः → र्‍ + उव्‌ + ईतः → रुवीतः</big>
 
<big>रु + तः → रु + ईट्‌ + तः → रु + ईतः → तः हलाद्यपित्‌ आसीत्‌; किन्तु अधुना ईतः अजाद्यपित्‌ अस्ति | अजाद्यपित्‌ अतः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यनेन उवङ्‌-आदेशः → र्‍ + उव्‌ + ईतः → रुवीतः</big>
 
 
<big>प्रत्ययः अजादिः अस्ति चेत्‌ ईडागमः न भवति | यथा अजाद्यपित्‌ 'अन्ति', अथवा अजादि-पित्‌ 'आनि' इति |</big>
 
<big>रु + अन्ति → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यनेन उवङ्‌-आदेशः | र्‍ + उव्‌ + अन्ति → रुवन्ति</big>
 
<big>रु + आनिअन्तिसार्वधातुकार्धधातुकयोः'''अचि इत्यनेनश्नुधातुभ्रुवां गुणः → रो + आनि → एचोऽयवायावःय्वोरियङुवङौ''' इत्यनेन अव्‌उवङ्‌-आदेशः | र्‍ + अव्‌उव्‌ + आनिअन्तिरवाणिरुवन्ति</big>
 
<big>रु + आनि → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → रो + आनि → '''एचोऽयवायावः''' इत्यनेन अव्‌-आदेशः → र्‍ + अव्‌ + आनि → रवाणि</big>
 
 
 
<big>तर्हि सारांशः अत्र यत्‌ तु, रु, स्तु, शम्‌, अम् इत्येषां धातूनां रूपाणि द्विविधा भवन्ति—ईडागमः अस्ति चेत्‌, अपि च ईडागमः नास्ति चेत्‌ |</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
Line 842 ⟶ 840:
 
 
<big>'''तुरुस्तुशम्यमः सार्वधातुके''' (७.३.९५) = तु, रु, स्तु, शम्‌, अम्‌ एभ्यः धातुभ्यः हलादि-सार्वधातुक-तिङ्‌प्रत्ययस्य विकल्पेन ईट्‌-आगमो भवति | तुश्च रुश्च स्तुश्च शमिश्च आम्‌ च तेषां समाहारद्वन्द्वः तुरुस्तुशम्यम्‌, तस्मात्‌ तुरुस्तुशम्यमः | तुरुस्तुशम्यमः पञ्चम्यन्तं, सार्वधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''भूस्तुवोस्तिङि''' (७.३.८८) इत्यस्मात्‌ '''तिङि''' इत्यस्य अनुवृत्तिः; '''ब्रुव ईट्‌''' (७.३.९३) इत्यस्मात्‌ '''ईट्‌''' इत्यस्य अनुवृत्तिः; '''यङो वा''' (७.३.९४) इत्यस्मात्‌ '''वा''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''तुरुस्तुशम्यमः अङ्गात्‌ ईट्‌ वा हलि सार्वधातुके तिङि''' |</big>
 
 
<big>D. ह्‌नुङ्‌ अपनयने इति धातुः</big>
 
 
 
Line 860:
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big>रूपाणि</big>
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
Line 872 ⟶ 873:
 
<big>E. ब्रूञ्‌-व्यक्तायां वाचि इति धातुः</big>
 
 
<big>ञित्‌ अस्ति अतः उभयपदिधातुः |</big>
 
 
<big>'''ब्रुव ईट्''' (७.३.९३) = हलादि-पिति एव ईट्‌-आगमः भवति | ब्रू + ति → ब्रू + ईट्‌ + ति → ब्रू + ईति → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → ब्रो + ईति → '''एचोऽयवायावः''' इत्यनेन अव्‌-आदेशः → ब्र् + अव्‌ + ईति → ब्रवीति</big>
 
<big>हलादि-पितः एते—ति, सि, मि, तु, त्‌, स्‌ | अतः ब्रवीति, ब्रवीषि, ब्रवीमि, ब्रवीतु, अब्रवीत्, अब्रवीः |</big>
 
 
<big>'''ब्रुवः पञ्चानामादित आहो ब्रुवः''' (३.४.८४) = परस्मैपदस्य लट्‌-लकारे, ब्रू-धातुतः प्रथम-पञ्चानां तिङ्‌प्रत्ययानां, क्रमेण तिप्‌, तस्‌, झि, सिप्‌, थस्‌ इत्येषां स्थाने णल्‌, अतुस्‌, उस्‌, थल्‌, अथुस्‌ इति आदेशाः विकल्पेन भवन्ति अपि च अस्मिन्‌ पक्षे सति, ब्रू-धातोः स्थाने आह्‌ इति धात्वादेशो भवति |</big>
 
 
<big>ब्रू + ति → आह्‌ + णल्‌ → आह्‌ + अ → आह</big>
Line 891 ⟶ 894:
<big>ब्रू + थः → आह्‌ + अथुस्‌ → आह्‌ + अथुः → आहथुः</big>
 
<big>ब्रू + सि → आह्‌ + थल्‌ → आह्‌ + थ → '''आहस्थः''' (८.२.३५) इत्यनेन आह्‌ इत्यस्य हकारस्य स्थाने थकारादेशः भवति झलि परे; थकारः झल्‌-प्रत्याहारे अस्ति अतः ह्‌-स्थाने थकारादेशः → आथ्‌ + थ → '''खरि च''' (८.४.५५) इति चर्त्वसन्धिविधायकसूत्रेण खरि परे झलां चरः स्युः, थ्‌-स्थाने तकारः → आत्‌ + थ → आत्थ</big>
 
 
<big>अवशिष्टेषु रूपेषु न धात्वादेशः, न वा तिङ्‌प्रत्ययादेशः | अतः यथासामान्यम्‌—</big>
 
<big>१) हलादि पित्सु = '''ब्रुव ईट्''' (७.३.९३) इत्यनेन ईट्‌-आगमः भवति | ब्रू + ति → ब्रू + ईट्‌ + ति → ब्रू + ईति → ब्रो + ईति → ब्र् + अव्‌ + ईति → ब्रवीति</big>
 
<big>२) अजादि पित्सु = गुणः, अवादेशः ('''एचोऽयवायावः''') | ब्रू + आनि → ब्रो + आनि → ब्र् + अव्‌‌ + आनि → ब्रवाणि</big>
 
<big>३) हलाद्यपित्सु = क्ङिति च, गुणनिषेधः | ब्रू + तः → ब्रूतः</big>
 
<big>४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यनेन उवङ्‌-आदेशः | ब्रू + अन्ति → ब्र् + उव्‌‌ + अन्ति → ब्रुवन्ति</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big>रूपाणि</big>
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
Line 920 ⟶ 924:
<big>आत्मनेपदे पूर्णतया ह्‌नु-धातुवत्‌</big>
 
<big>ब्रुव ईट् (७.३.९३) = ब्रू-धातुतः हलादि-पित्‌-प्रत्ययस्य ईट्‌-आगमो भवति | ब्रुवः पञ्चम्यन्तम्‌, ईट्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | उतो वृद्धिर्लुकि हलि (७.३.८९) इत्यस्मात्‌ हलि इत्यस्य अनुवृत्तिः | नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) इत्यस्मात्‌ पिति, सार्वधातुके इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ब्रुव अङ्गात्‌ ईट् हलि पिति सार्वधातुके |</big>
 
<big>'''ब्रुव ईट्''' (७.३.९३) = ब्रू-धातुतः हलादि-पित्‌-प्रत्ययस्य ईट्‌-आगमो भवति | ब्रुवः पञ्चम्यन्तम्‌, ईट्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात्‌ '''पिति, सार्वधातुके''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ब्रुव अङ्गात्‌ ईट् हलि पिति सार्वधातुके''' |</big>
 
<big>ब्रुवः पञ्चानामादित आहो ब्रुवः (३.४.८४) = परस्मैपदस्य लट्‌-लकारे, ब्रू-धातुतः प्रथम-पञ्चानां तिङ्‌प्रत्ययानां, क्रमेण तिप्‌, तस्‌, झि, सिप्‌, थस्‌ इत्येषां स्थाने णल्‌, अतुस्‌, उस्‌, थल्‌, अथुस्‌ इति आदेशाः विकल्पेन भवन्ति अपि च अस्मिन्‌ पक्षे सति, ब्रू-धातोः स्थाने आह्‌ इति धात्वादेशो भवति | ब्रुवः पञ्चम्यन्तं, पञ्चानां षष्ठ्यन्तम्‌, आदितः अव्ययपदम्‌, आहः प्रथमान्तं, ब्रुवः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | विदो लटो वा (३.४.८३) इत्यस्मात्‌ लटः, वा इत्यनयोः अनुवृत्तिः | परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (३.४.८२) इत्यस्मात्‌ परस्मैपदानां, णलतुसुस्थलथुसः इत्यनयोः अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२), धातोः (३.१.९१), लस्य (३.४.७७ ) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ब्रुवः धातोः लस्य लटः परस्मैपदानां पञ्चानाम्‌ आदितः णलतुसुस्थलथुसः प्रत्ययः परश्च वा ब्रुवः आहः |</big>
 
<big>'''ब्रुवः पञ्चानामादित आहो ब्रुवः''' (३.४.८४) = परस्मैपदस्य लट्‌-लकारे, ब्रू-धातुतः प्रथम-पञ्चानां तिङ्‌प्रत्ययानां, क्रमेण तिप्‌, तस्‌, झि, सिप्‌, थस्‌ इत्येषां स्थाने णल्‌, अतुस्‌, उस्‌, थल्‌, अथुस्‌ इति आदेशाः विकल्पेन भवन्ति अपि च अस्मिन्‌ पक्षे सति, ब्रू-धातोः स्थाने आह्‌ इति धात्वादेशो भवति | ब्रुवः पञ्चम्यन्तं, पञ्चानां षष्ठ्यन्तम्‌, आदितः अव्ययपदम्‌, आहः प्रथमान्तं, ब्रुवः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''विदो लटो वा''' (३.४.८३) इत्यस्मात्‌ '''लटः, वा''' इत्यनयोः अनुवृत्तिः | '''परस्मैपदानां णलतुसुस्थलथुसणल्वमाः''' (३.४.८२) इत्यस्मात्‌ '''परस्मैपदानां, णलतुसुस्थलथुसः''' इत्यनयोः अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२), '''धातोः''' (३.१.९१), '''लस्य''' (३.४.७७ ) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ब्रुवः धातोः लस्य लटः परस्मैपदानां पञ्चानाम्‌ आदितः णलतुसुस्थलथुसः प्रत्ययः परश्च वा ब्रुवः आहः''' |</big>
<big>आहस्थः (८.२.३५) = आह्‌ इत्यस्य हकारस्य स्थाने थकारादेशो भवति झलि परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन आह्‌-धातोः अन्तिमवर्णस्य हकारस्य स्थाने थकारः | आहः षष्ठ्यन्तं, थः प्रथमान्तं, द्विपदमिदं सीत्रम्‌ | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— आहः थः झलि |</big>
 
 
<big>'''आहस्थः''' (८.२.३५) = आह्‌ इत्यस्य हकारस्य स्थाने थकारादेशो भवति झलि परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन आह्‌-धातोः अन्तिमवर्णस्य हकारस्य स्थाने थकारः | आहः षष्ठ्यन्तं, थः प्रथमान्तं, द्विपदमिदं सीत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''आहः थः झलि''' |</big>
 
 
 
<big>F. षूङ्‌ प्राणि-गर्भविमोचने (सू-धातुः)</big>
 
 
<big>भूसुवोस्तिङि (७.३.८८) = भू सू इति धातुभ्यां सार्वधातुके तिङ्‌प्रत्यये परे गुणनिषेधः भवति | भू-धातुः भ्वादिगणे, यथा लुङ्‌-लकारे भू-धातोः परे तिङ्‌ साक्षात्‌ आयाति | तत्र इकः गुणः भवति स्म, परन्तु अनेन सूत्रेण गुणनिषेधः, अभूत्‌ इति रूपम्‌ | सू-धातुः अदादिगणे; अनेन सूत्रेण पिति परे अपि गुणः न | भूश्च सूश्च भूसुवौ इतरेतरद्वन्द्वः, तयोः भूसुवोः | भूसुवोः षष्ठ्यन्तं, तिङि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) इत्यस्मात्‌ न, सार्वधातुके इत्यनयोः अनुवृत्तिः | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— भूसुवोः न गुणः सार्वधातुके तिङि |</big>
<big>'''भूसुवोस्तिङि''' (७.३.८८) = भू सू इति धातुभ्यां सार्वधातुके तिङ्‌प्रत्यये परे गुणनिषेधः भवति | भू-धातुः भ्वादिगणे, यथा लुङ्‌-लकारे भू-धातोः परे तिङ्‌ साक्षात्‌ आयाति | तत्र इकः गुणः भवति स्म, परन्तु अनेन सूत्रेण गुणनिषेधः, अभूत्‌ इति रूपम्‌ | सू-धातुः अदादिगणे; अनेन सूत्रेण पिति परे अपि गुणः न | भूश्च सूश्च भूसुवौ इतरेतरद्वन्द्वः, तयोः भूसुवोः | भूसुवोः षष्ठ्यन्तं, तिङि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात्‌ '''न, सार्वधातुके''' इत्यनयोः अनुवृत्तिः | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''भूसुवोः न गुणः सार्वधातुके तिङि''' |</big>
 
 
 
Line 937 ⟶ 946:
<big>१) हलादि पित्सु = आत्मनेपदिधातुषु नास्ति एव |</big>
 
<big>२) अजादि पित्सु = '''भूसुवोस्तिङि''' (७.३.८८) इत्यनेन गुणनिषेधः | अतः '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यनेन उवङ्‌-आदेशः | सू + ऐ → स्‌ + उव्‌ + ऐ → सुवै</big>
 
<big>३) हलाद्यपित्सु = '''भूसुवोस्तिङि''' (७.३.८८) इत्यनेन गुणनिषेधः | सू + ते → सूते</big>
 
<big>४) अजाद्यपित्सु = '''भूसुवोस्तिङि''' (७.३.८८) इत्यनेन गुणनिषेधः | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यनेन उवङ्‌-आदेशः | सू + आते → स्‌ + उव्‌ + आते → सुवाते</big>
 
 
<big>अपित्सु प्रत्ययेषु '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) इति सूत्राभ्यां गुणनिषेधः भवति स्म, किन्तु विशेषत्वात्‌ प्रतिपदोक्तत्वात्‌ '''भूसुवोस्तिङि''' (७.३.८८) इत्यनेन एव गुणनिषेधः भवति |</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
Line 962 ⟶ 972:
<big>4. ऋकारान्तधातवः (1 धातुः—जागृ निद्राक्षये)</big>
 
<big>जागृ धातुः</big>
 
<big><u>जागृ धातुः</u></big>
 
 
<big>जक्षित्यादयः षट्‌ (६.१.६) = जागृ-आदयः षट्‌ धातवः, सप्तमश्च जक्ष्‌ इत्येषाम्‌ अभ्यस्त-संज्ञा भवति | अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन्‌ सप्त धातवः सन्ति— जक्ष्‌, जागृ, दरिद्रा, चकास्‌, शास्‌, दीधीङ्‌, वेवीङ्‌ | धातोः द्वित्वं यदा भवति, तदा मिलित्वा द्वयोः नाम अभ्यस्तम्‌ | किन्तु अनेन सूत्रेण एषां धातूनाम्‌ अभ्यस्तसंज्ञा भवति, द्वित्वं विना | षड्‌धातवोऽन्ये जक्षितिश्च सप्तम एते अभ्यस्तसंज्ञाः स्युः | इति आदिः येषां ते इत्यादयः | इतिशब्देन जक्ष्‌-परामर्शः | जक्ष्‌ प्रथमान्तम्‌, इत्यादयः प्रथमान्तम्‌, षट्‌ प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | उभे अभ्यस्तम्‌ (६.१.५) इत्यस्मात्‌ अभ्यस्तम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— जक्षित्यादयः षट्‌ अभ्यस्तम्‌ |</big>
<big>'''जक्षित्यादयः षट्‌''' (६.१.६) = जागृ-आदयः षट्‌ धातवः, सप्तमश्च जक्ष्‌ इत्येषाम्‌ अभ्यस्त-संज्ञा भवति | अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन्‌ सप्त धातवः सन्ति— जक्ष्‌, जागृ, दरिद्रा, चकास्‌, शास्‌, दीधीङ्‌, वेवीङ्‌ | धातोः द्वित्वं यदा भवति, तदा मिलित्वा द्वयोः नाम अभ्यस्तम्‌ | किन्तु अनेन सूत्रेण एषां धातूनाम्‌ अभ्यस्तसंज्ञा भवति, द्वित्वं विना | षड्‌धातवोऽन्ये जक्षितिश्च सप्तम एते अभ्यस्तसंज्ञाः स्युः | इति आदिः येषां ते इत्यादयः | इतिशब्देन जक्ष्‌-परामर्शः | जक्ष्‌ प्रथमान्तम्‌, इत्यादयः प्रथमान्तम्‌, षट्‌ प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''उभे अभ्यस्तम्‌''' (६.१.५) इत्यस्मात्‌ '''अभ्यस्तम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''जक्षित्यादयः षट्‌ अभ्यस्तम्‌''' |</big>
 
<big>तिङ्‌प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयम्‌—</big>
 
 
<big>१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति | अत्‌ प्रथमान्तम्‌, अभ्यस्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झोऽन्तः''' (७.१.३) इत्यस्मात्‌ '''झः''' (षष्ठ्यन्तम्‌) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अभ्यस्तात्‌ अङ्गात्‌ प्रत्ययादेः झः अत्‌''' |</big>
 
 
<big>२) '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९) = ङित्‌-लकारस्य अवस्थायां, सिच्‌-प्रत्ययात्‌, अभ्यस्तसंज्ञकात्‌ धातोः, विद्‌-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्‌-आदेशो भवति | सिच्‌ च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात्‌ '''ङितः''' इत्यस्य अनुवृत्तिः | '''झेर्जुस्‌''' (३.४.१०८) इत्यस्मात्‌ '''झेः जुस्‌''' इत्यनयोः अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस्‌''' |</big>
 
<big>२) सिजभ्यस्तविदिभ्यश्च (३.४.१०९) = ङित्‌-लकारस्य अवस्थायां, सिच्‌-प्रत्ययात्‌, अभ्यस्तसंज्ञकात्‌ धातोः, विद्‌-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्‌-आदेशो भवति | सिच्‌ च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | नित्यं ङितः (३.४.९९) इत्यस्मात्‌ ङितः इत्यस्य अनुवृत्तिः | झेर्जुस्‌ (३.४.१०८) इत्यस्मात्‌ झेः जुस्‌ इत्यनयोः अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस्‌ |</big>
 
 
<big>तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌—</big>
 
 
<big>१) हलादि पित्सु = गुणः | ऋ → अर्‍ | जागृ + ति → जागर्‍ + ति → जागर्ति</big>
Line 983 ⟶ 997:
<big>३) हलाद्यपित्सु = क्ङिति च, गुणनिषेदः | जागृ + तः → जागृतः</big>
 
<big>४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | '''इको यणचि''' इत्यनेन यणादेशः | जागृ + अति → जाग्र् + अति → जाग्रति</big>
 
 
<big>लङि विशिष्टं कार्यद्वयम्‌—</big>
 
<big>१) अजागृ + त्‌ → गुणः → अजागर्‍ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' इत्यनेन त्‌-लोपः → अजागर्‍ → '''खरवासयोर्विसर्जनीयः''' इत्यनेन र्‍-स्थाने विसर्गः → अजागः</big>
 
<big>अजागृ + स्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् इत्यनेन स्‌-लोपः → अजागर्‍ → खरवासयोर्विसर्जनीयः इत्यनेन र्‍-स्थाने विसर्गः → अजागः</big>
 
<big>२) अजागृ + जुस्‌ → अजागृ + उः → '''जुसि च''' इत्यनेन गुणः → अजागर्‍ + उः → अजागरुः</big>
 
 
<big>'''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन लङ्‌-लकारे प्रथमपुरुषे अपृक्तसंज्ञकस्य त्‌-प्रत्ययस्य लोपः, तथैव च मध्यमपुरुषे स्‌-प्रत्ययस्य लोपः |</big>
 
<big>हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) = हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्‌-लोपः, लङि प्रथमपुरुषे त्‌-लोपः, मध्यमपुरुषे स्‌-लोपश्च | हल्‌ च ङी च आप्‌ च तेषाम्‌ इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम्‌ | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात्‌ पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | लोपो व्योर्वलि (६.१.६५) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्‌— दीर्घात्‌ हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल्‌ लुप्यते |</big>
 
<big>'''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) = हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्‌-लोपः, लङि प्रथमपुरुषे त्‌-लोपः, मध्यमपुरुषे स्‌-लोपश्च | हल्‌ च ङी च आप्‌ च तेषाम्‌ इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम्‌ | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात्‌ पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे '''लुप्यते''' इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दीर्घात्‌ हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल्‌ लुप्यते''' |</big>
 
 
<big>खरवसानयोर्विसर्जनीयः (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍ च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | रो रि (८.३.१४) इत्यस्मात्‌ रः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम् |</big>
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍ च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात्‌ '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम्''' |</big>
 
<big>अजागृ + स्‌ → अजागः</big>
 
 
<big>'''जुसि च''' (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | '''क्सस्याचि''' (७.३.७२) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''मिदेर्गुणः''' (७.३.८२) त्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इति परिभाषासूत्रेण '''इकः''' स्थानी भवति | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः अचि जुसि च''' |</big>
 
 
<big>गुणकार्ये विशेषः—</big>
 
 
<big>'''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) = जागृ-धातोः गुणो भवति वि, चिण्‌, णल्‌, ङित्‌ इत्येषां प्रत्ययाणां पर्युदासे | वि इति प्रत्ययविशेषः, चिण्‌ इति लुङ्‌-लकारस्य, णल्‌ इति लिट्‌-लकारस्य, ङित्‌ इत्यनेन इत्‌-संज्ञकः ङकारः यस्य | वि, ङित्‌ इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति | चिण्‌, णल्‌ इत्यनयोः विषये वृद्धिः इदानीमपि भवति | अन्यत्र सर्वत्र गुणः भवति एव | '''अचो ञ्णिति''' (७.२.११५), '''क्क्ङिति च''' (१.१.५) इत्यनयोः अपवादः | विश्च चिण्‌ च णल्‌ च ङित्‌ च, तेषामितरेतरद्वन्द्वः विचिण्णल्ङितः, न विचिण्णल्ङितः अविचिण्णल्ङितः, तेषु अविचिण्णल्ङित्सु | जाग्रः षष्ठ्यन्तम्‌, अविचिण्णल्ङित्सु सप्तम्यन्तम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''जाग्रः गुणः अविचिण्णल्ङित्सु''' |</big>
 
<big>यत्र वृद्धिः भवति स्म, तत्र गुणः भवति—</big>
 
 
<big>जागृ + णिच्‌ → '''अचो ञ्णिति''' (७.२.११५) इति प्रबाध्य '''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन गुणः → जागर्‍ + इ → जागरि इति णिजन्तधातुः → जागरयति</big>
 
 
<big>यत्र कित्त्वात्‌ गुणनिषेधः भवति स्म, तत्र गुणः भवति—</big>
 
 
<big>जागृ + क्त → '''क्क्ङिति च''' (१.१.५) इति प्रबाध्य '''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन गुणः → जागर्‍ + क्त → '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन आर्धधतुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति → जागर्‍ + इ + त → जागरितः</big>
 
<big>यत्र सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः भवति स्म, तत्र जाग्रोऽविचिण्णल्ङित्सु (७.३.८५) इत्यनेन एव गुणः भवति प्रतिपदोक्तत्वात्‌—</big>
 
<big>यत्र '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः भवति स्म, तत्र '''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन एव गुणः भवति प्रतिपदोक्तत्वात्‌—</big>
 
 
<big>जागृ + ति → सार्वधातुकार्धधातुकयोः (७.२.११५) इति प्रबाध्य जाग्रोऽविचिण्णल्ङित्सु (७.३.८५) इत्यनेन गुणः → जागर्‍ + ति → जागर्ति</big>
<big>जागृ + ति → '''सार्वधातुकार्धधातुकयोः''' (७.२.११५) इति प्रबाध्य '''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन गुणः → जागर्‍ + ति → जागर्ति</big>
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits