6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(24 intermediate revisions by 5 users not shown)
Line 1:
{{DISPLAYTITLE: 09 - धातुपाठे हल्‌-सन्धिः २}}
<big>ध्वनिमुद्रणानि -</big>
{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणानि
|-
|<big>'''2018 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/119_dhatupathe-hal-sandhih-1---abhyasah___dhatupathe-hal-sandhih-2---paricayah_2018-05-30.mp3 dhAtupAThe-hal-sandhiH-1---abhyAsaH_वरीवृत्‌ → चरीकृष्‌_+_dhAtupAThe-hal-sandhiH-2---paricayaH_2018-05-30]</big>
|-
|<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/120_dhatupathe-hal-sandhih-1-----__dhatupathe-hal-sandhih-2---kakara-cakarantadhatavah_2018-06-06.mp3 dhAtupAThe-hal-sandhiH-1---रो रि-ढ्रलोपे पूर्वस्य दीर्घोऽणः-पूर्वत्रासिद्धम्‌_+_dhAtupAThe-hal-sandhiH-2---kakAra-cakArAntadhAtavaH_2018-06-06]</big>
|-
|<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/121_dhatupathe-hal-sandhih-2---sadipratyayePare--cavarga-tavarga-tavarga-pavarga-y-v-l-r-s-sh-sh_2018-06-13.mp3 dhAtupAThe-hal-sandhiH-2---sAdipratyaye pare--cavarga-Tavarga-tavarga-pavarga-y-v-l-r-s-sh-Sh_2018-06-13]</big>
|-
|<big>४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/122_dhatupathe-hal-sandhih-2---sadipratyayePare--vakaranta-cintanam__hakarantah__abhyasah_2018-06-20.mp3 dhAtupAThe-hal-sandhiH-2---sAdipratyaye pare--vakArAnta-cintanam_+_hakArAntAH_]</big><big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/122_dhatupathe-hal-sandhih-2---sadipratyayePare--vakaranta-cintanam__hakarantah__abhyasah_2018-06-20.mp3 +_abhyAsaH_2018-06-20]</big>
|-
|<big>५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/123_dhatupathe-hal-sandhih-2---..-__sadipratyayePare_abhyasah_2018-06-27.mp3 dhAtupAThe-hal-sandhiH-2---च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे क्ङिति-?_+_sAdipratyaye pare_abhyAsaH_2018-06-27]</big>
|-
|<big>६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/124_dhatupathe-hal-sandhih-2---..-__tuk-sahita-chakarah_2018-07-04.mp3 dhAtupAThe-hal-sandhiH-2---च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे क्ङिति-?_+_tuk-sahita-chakAraH_2018-07-04]</big>
|-
|<big>७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/125_dhAtupAThe-hal-sandhiH-2---abhyAsaH__dhAtupAThe-hal-sandhiH-3---paricayaH_2018-07-11.mp3 dhAtupAThe-hal-sandhiH-2---abhyAsaH_+_dhAtupAThe-hal-sandhiH-3---paricayaH_2018-07-11]</big>
|-
|<big>'''2015 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/38_dhAtupAThe_hal-sandhiH---apadAnte-sakArAdi-pratyaye-pare_2015-05-13.mp3 dhAtupAThe_hal-sandhiH---apadAnte-sakArAdi-pratyaye-pare_2015-05-13]</big>
|-
|२) <big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/73_dhAtupAThe-hal-sandhiH-2_cintanam-abhyAsaH-ca_2016-06-19.mp3 dhAtupAThe-hal-sandhiH-2_cintanam-abhyAsaH-ca_2016-06-19]</big>
|}
 
<big>2018 वर्गः</big>
 
<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/119_dhatupathe-hal-sandhih-1---abhyasah___dhatupathe-hal-sandhih-2---paricayah_2018-05-30.mp3 dhAtupAThe-hal-sandhiH-1---abhyAsaH_वरीवृत्‌ → चरीकृष्‌_+_dhAtupAThe-hal-sandhiH-2---paricayaH_2018-05-30]</big>
 
<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/120_dhatupathe-hal-sandhih-1-----__dhatupathe-hal-sandhih-2---kakara-cakarantadhatavah_2018-06-06.mp3 dhAtupAThe-hal-sandhiH-1---रो रि-ढ्रलोपे पूर्वस्य दीर्घोऽणः-पूर्वत्रासिद्धम्‌_+_dhAtupAThe-hal-sandhiH-2---kakAra-cakArAntadhAtavaH_2018-06-06]</big>
 
<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/121_dhatupathe-hal-sandhih-2---sadipratyayePare--cavarga-tavarga-tavarga-pavarga-y-v-l-r-s-sh-sh_2018-06-13.mp3 dhAtupAThe-hal-sandhiH-2---sAdipratyaye pare--cavarga-Tavarga-tavarga-pavarga-y-v-l-r-s-sh-Sh_2018-06-13]</big>
 
<big>यथा उक्तं गते पाठे, यावन्तः प्रत्ययाः धातुभ्यः विहिताः सन्ति, ते सर्वे आरभ्यन्ते एभिः अच्‌-वर्णैः (नाम अ, आ, इ, ई, उ, ऊ, ए, ऐ इत्येभिः) अथवा एभिः हल्‌-वर्णैः— य्‌, र् / व्‌, म्‌, न्‌ / त्‌, थ्‌, ध्‌, स् | यदा प्रत्ययः अज्भिः वर्णैः आरभ्यते अथवा य्‌, र् इत्येभिः हल्‌-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्‌-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति) | धातुः हलन्तः अस्ति चेत्‌ अथवा प्रक्रियायां हलन्तः भवति (यथा धा-धातुः, दधा + तः → दध्‌ + तः → धत्तः), अपि च प्रत्ययः त्‌, थ्‌, ध्‌, स् इत्येभिः वर्णैः आरभ्यते, तस्यां दशायां हल्‌-सन्धिः प्रचुरः लभ्यते | व्‌, म्‌, न् इत्येभिः वर्णैः आरभ्यते चेत्‌, विशिष्टस्थलेषु लभ्यते | सन्धिः नाम यत्र द्वयोः वर्णयोः मेलनेन वर्णविकारः भवति | हल्‌-सन्धिः नाम यत्र द्वयोः हल्‌-वर्णयोः मेलनेन वर्णविकारः भवति, इति तु जानीमः |</big>
<big>४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/122_dhatupathe-hal-sandhih-2---sadipratyayePare--vakaranta-cintanam__hakarantah__abhyasah_2018-06-20.mp3 dhAtupAThe-hal-sandhiH-2---sAdipratyaye pare--vakArAnta-cintanam_+_hakArAntAH_+_abhyAsaH_2018-06-20]</big>
 
<big>५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/123_dhatupathe-hal-sandhih-2---..-__sadipratyayePare_abhyasah_2018-06-27.mp3 dhAtupAThe-hal-sandhiH-2---च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे क्ङिति-?_+_sAdipratyaye pare_abhyAsaH_2018-06-27]</big>
 
<big>६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/124_dhatupathe-hal-sandhih-2---..-__tuk-sahita-chakarah_2018-07-04.mp3 dhAtupAThe-hal-sandhiH-2---च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे क्ङिति-?_+_tuk-sahita-chakAraH_2018-07-04]</big>
 
<big>७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/125_dhAtupAThe-hal-sandhiH-2---abhyAsaH__dhAtupAThe-hal-sandhiH-3---paricayaH_2018-07-11.mp3 dhAtupAThe-hal-sandhiH-2---abhyAsaH_+_dhAtupAThe-hal-sandhiH-3---paricayaH_2018-07-11]</big>
 
 
<big>2015 वर्गः -</big>
 
 
<big>1. [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/38_dhAtupAThe_hal-sandhiH---apadAnte-sakArAdi-pratyaye-pare_2015-05-13.mp3 dhAtupAThe_hal-sandhiH---apadAnte-sakArAdi-pratyaye-pare_2015-05-13]</big>
 
<big>2. [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/73_dhAtupAThe-hal-sandhiH-2_cintanam-abhyAsaH-ca_2016-06-19.mp3 dhAtupAThe-hal-sandhiH-2_cintanam-abhyAsaH-ca_2016-06-19]</big>
 
 
<big>यथा उक्तं गते पाठे, यावन्तः प्रत्ययाः धातुभ्यः विहिताः सन्ति, ते सर्वे आरभ्यन्ते एभिः अच्‌-वर्णैः (नाम अ, आ, इ, ई, उ, ऊ, ए, ऐ इत्येभिः) अथवा एभिः हल्‌-वर्णैः— य्‌, र्‍ / व्‌, म्‌, न्‌ / त्‌, थ्‌, ध्‌, स् | यदा प्रत्ययः अज्भिः वर्णैः आरभ्यते अथवा य्‌, र्‍ इत्येभिः हल्‌-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्‌-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति) | धातुः हलन्तः अस्ति चेत्‌ अथवा प्रक्रियायां हलन्तः भवति (यथा धा-धातुः, दधा + तः → दध्‌ + तः → धत्तः), अपि च प्रत्ययः त्‌, थ्‌, ध्‌, स् इत्येभिः वर्णैः आरभ्यते, तस्यां दशायां हल्‌-सन्धिः प्रचुरः लभ्यते | व्‌, म्‌, न् इत्येभिः वर्णैः आरभ्यते चेत्‌, विशिष्टस्थलेषु लभ्यते | सन्धिः नाम यत्र द्वयोः वर्णयोः मेलनेन वर्णविकारः भवति | हल्‌-सन्धिः नाम यत्र द्वयोः हल्‌-वर्णयोः मेलनेन वर्णविकारः भवति, इति तु जानीमः |</big>
 
 
Line 50 ⟶ 54:
 
 
<big>एषु सर्वत्र स्मरणीयं यत्‌— (१) सकारः खर्‍खर्-प्रत्याहारे अस्ति, अतः बहुत्र '''खरि च''' (८.४.५५) इत्यनेन चर्त्वसन्धेः प्रसङ्गः; (२) सकारः झल्‌-प्रत्याहारे अस्ति, अतः यत्र यत्र 'झलि' इति सूत्रेषु अनुवर्तते, तत्र तत्र सकारे परे तस्य प्रसङ्गः |</big>
 
 
Line 72 ⟶ 76:
 
 
<big>C. <u>कवर्गः, चवर्गः, षकारः, शकारः</u></big>
 
 
Line 101 ⟶ 105:
 
 
<big>१. <u>क्‌, ख्‌, ग्‌, घ्‌ → क्‌</u></big>
 
 
<big>प्रत्ययस्य प्रथमवर्णः त्‌, थ्‌, ध्‌, स्‌ चेत्‌ हल्‌-सन्धिः भवतीति उक्तम्‌ | तेषु वर्णेषु त्‌, थ्‌, स्‌ च खर्‍खर्-प्रत्याहारे सन्ति, अतः तेषु वर्णेषु परेषु '''खरि च''' इत्यनेन चर्त्वसन्धिः (तत्तत्‌ वर्गस्य प्रथमादेशो) भवति | अत्र सादिप्रत्ययः परः अस्ति, अतः चर्त्वसन्धिः भवतु |</big>
 
 
Line 118 ⟶ 122:
 
 
<big>'''आदेशप्रत्यययोः''' (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्‍शर्-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | अस्य कार्यस्य नाम षत्वविधिः | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''सहे साडः सः''' (८.३.५६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''नुंविसर्जनीयशर्व्यवायेऽपि''' (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्‌''' इत्यस्य अधिकारः | '''इण्कोः''' (८.३.५७), '''अपदान्तस्य''' '''मूर्धन्यः''' (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—'''इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां,''' '''नुंविसर्जनीयशर्व्यवायेऽपि'''* |</big>
 
 
Line 130 ⟶ 134:
 
 
<big>'''खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ '''चर्च''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''झलां चर्‍‌चर् खरि च''' '''संहितायाम् ‌'''|</big>
 
 
Line 146 ⟶ 150:
 
 
<big>*प्रश्नः उदेति यत्‌ नुम्‌, विसर्गः, शर्‍शर् व्यवाये चेदपि षत्वमित्यस्य दृष्टान्तः कः ?</big>
 
 
 
<big>व्यवाये नुम्‌ इत्यस्य दृष्टान्ताः एते— सर्पींषि, यजूंषि, हवींषि | सर्पिस्‌ (घृतं), यजुस्‌ (पूजा), हविस्‌ (हव्यम्‌) इति प्रातिपदिकानि | अत्र बोध्यं कथं निष्पन्नं सर्पिस्‌ इति प्रातिपदिकम्‌ | सृप गतौ, लटि सर्पति | सृप्-धातुः + इसि इति उणादिप्रत्ययः | सृप + इसि → अनुबन्धलोपे → सृप्‌ + इस्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः → सर्पिस्‌ इति प्रातिपदिकम्‌ | नपुंसके प्रथमाविभक्तौ बहुवचने सर्पिस्‌ + इ → नुम्‌-आगमः → सर्पिंस्‌ + इ → → नुम्‌-व्यवायेऽपि षत्वम्‌ → सर्पींषि | अतः अयं सकारः प्रत्ययस्य एव | एवमेव यजूंषि, हवींषि |</big>
 
 
 
Line 154 ⟶ 161:
 
 
<big>व्यवाये शर्‌शर्-प्रत्याहारस्य दृष्टान्ताः एते— सर्पिष्षु, यजुष्षु, हविष्षु | नपुंसके सप्तमीविभक्तौ बहुवचने सर्पिस्‌ + सुप्‌ → '''वा शरि''' (८.३.३६) इत्यनेन विकल्पेन विसर्गादेशः; पक्षे सकार एव → सकारपक्षे सकारस्य व्यवायेऽपि षत्वम्‌ → सर्पिस्‌ + षु → '''ष्टुना ष्टुः''' (८.४.४१) → सर्पिष्षु | एवमेव यजुष्षु, हविष्षु |</big>
 
 
 
<big>२. <u>च्‌, छ्‌, ज्‌, झ्‌ → क्‌</u></big>
 
 
Line 179 ⟶ 186:
 
 
<big><u>चकारस्य प्रकारद्वयम्‌—प्रकारद्वयम्‌</u>—</big>
 
 
Line 200 ⟶ 207:
 
 
<big>प्रश्नः उदेति कथं '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम्‌ | सामान्यतया वदामः यत्‌ 'वस्तुतः अत्र मूले सकारः आसीत्‌; श्चुत्वसन्धिना एव शकारः जातः' | अस्तु, तत्तु सत्यं; किन्तु अधुना शकारः अस्ति किल न तु सकारः | इति चेत्‌ कथं वा '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारलोपः स्यात्‌ ? '''अकृतव्यूहाः पाणिनीयाः''' (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम्‌ इत्यस्मात्‌ '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन श्चुत्वसन्धेः निमित्तचकारस्य जायमानात्‌ नाशात्‌ '''स्तोः श्चुना श्चुः''' (८.४.४०) इति सूत्रं न प्रवर्तनीयमेव | अतः स्कारःसकारः तिष्ठति | वाव्रस्च्‌ + सि‌ → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) → वाव्रच्‌ + सि |</big>
 
 
Line 214 ⟶ 221:
 
 
<big><u>छकारस्य प्रकारद्वयम्‌—प्रकारद्वयम्‌</u>—</big>
 
 
<big>अ) सामान्यम्‌ = '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन शत्वं, तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌</big>
 
 
 
<big>पाप्रच्छ्‌ + सि → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) → पाप्रश्‌ + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष्‌ + सि → '''षढोः कः सि''' (८.२.४१) → पाप्रक्‌ + सि → पाप्रक्‌ + षि → पाप्रक्षि</big>
 
 
 
<big>'''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) = तुक्‌-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्‌-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ्‌ च व्‌ च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श्‌ च ऊठ्‌ च तयोः समाहारद्वन्द्वः शूड्‌ | '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड्‌ प्रथमान्तम्‌, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''च्छ्वोः अङ्गस्य शूड्‌''' '''क्विझलोः''' '''अनुनासिके च''' |</big>
Line 227 ⟶ 238:
 
 
<big>मोमुर्छ्‌ + सि → '''राल्लोपः''' (६.४.२१) इत्यनेन झलादि-प्रत्यये छकारलोपः → मोमुर्‍मोमुर् + सि → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधा-गुणः → मोमोर्‍मोमोर् + सि → षत्वम्‌ → मोमोर्षि</big>
 
 
Line 234 ⟶ 245:
 
 
<big><u>जकारस्य प्रकारद्वयम्‌—प्रकारद्वयम्‌</u>—</big>
 
 
<big>अ) सामान्यम्‌ = '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌</big>
 
 
 
Line 244 ⟶ 257:
 
<big>योज्‌ + स्यति → योग्‌ + स्यति → योग्‌ + ष्यति → योक्‌ + ष्यति → योक्ष्यति</big>
 
 
 
 
Line 251 ⟶ 266:
 
<big>एतेषां षत्वं भवति '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण यतोहि एते धातवः असिन्‌ सूत्रे साक्षात्‌ उक्ताः |</big>
 
 
 
Line 266 ⟶ 282:
<big>बाभ्राज्‌ + सि →</big>
 
 
<big>झकारान्तस्य एकः प्रकारः— '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌</big>
 
<big><u>झकारान्तस्य एकः प्रकारः</u>— '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌</big>
 
 
 
Line 273 ⟶ 292:
 
 
<big>३. <u>ष्‌ → क्‌</u></big>
 
 
<big>'''षढोः कः सि''' (८.२.४१) = षकारस्य ढकारस्य च ककारादेशो भवति सकारे परे | '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य अपवादः | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''षढोः कः सि''' |</big>
 
 
 
<big>यथा— कर्ष्‌ + स्यति → '''षढोः कः सि''' (८.२.४१) इत्यनेन षकारस्य ककारादेशः → कर्क्‌ + स्यति → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ → कर्क्‌ + ष्यति → कर्क्ष्यति</big>
 
 
<big>४. श्‌ → ष्‌‌ → क्‌</big>
 
 
<big>४. <u>श्‌ → ष्‌‌ → क्‌</u></big>
 
 
 
<big>प्रत्ययस्य आदौ सकारः झलि, अतः धात्वन्तस्य शकारस्य स्थाने षकारादेशो भवति |</big>
 
 
 
<big>'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अनुवृत्ति-सहितसूत्रम्‌— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि पदस्य अन्ते च''' |</big>
 
 
 
Line 296 ⟶ 324:
 
<big>अधुना ष्‌ → क्‌</big>
 
 
 
<big>क्रोष्‌ + स्यति → '''षढोः कः सि''' (८.२.४१) इत्यनेन षकारस्य ककारादेशः → क्रोक्‌ + स्यति‌ → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ → क्रोक्‌ + ष्यति → क्रोक्ष्यति</big>
Line 302 ⟶ 332:
 
 
<big>D. <u>टवर्गः</u></big>
 
 
 
<big>१. <u>टकारः, ठकारः, डकारः</u></big>
 
<big>१. टकारः, ठकारः, डकारः</big>
 
 
<big>टकारस्य, ठकारस्य, डकारस्य च प्रभावेन अग्रे स्थितस्य सकारस्य '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वादेशः | तदा स च षकारः खरि अस्ति इति कृत्वा टकार-ठकार-डकाराणां चरादेशः '''खरि च''' (८.४.५५) इत्यनेन |</big>
 
 
 
<big>रारट्‌ + सि → '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वादेशः → रारट्‌ + षि → '''खरि च''' (८.४.५५) इत्यनेन खरि परे झलः स्थाने चरादेशः → रारट्‌ + षि → रारट्‌षि</big>
Line 318 ⟶ 353:
<big>'''ष्टुना ष्टुः''' (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | अनुवृत्ति-सहितसूत्रं— '''स्तोः''' '''ष्टुना ष्टुः संहितायाम्'''‌ |</big>
 
 
<big>२. ढकारः</big>
 
<big>२. <u>ढकारः</u></big>
 
 
 
<big>ढकारस्य '''षढोः कः सि''' (८.२.४१) इत्यनेन ककारादेशः, तदा '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ |</big>
 
 
<big>वावढ्‌ + सि → '''षढोः कः सि''' (८.२.४१) → वावक्‌ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → वावक्षि</big>
 
 
<big>३. <u>णकारः</u></big>
 
 
 
<big>रंरण्‌ + सि → णकारस्य प्रभावेन '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन अग्रे स्थितस्य सकारस्य ष्टुत्वादेशः → रंरण्षि</big>
 
 
<big>E. तवर्गः</big>
 
<big>E. <u>तवर्गः</u></big>
<big>तकारः, थकारः, दकारः, धकारः</big>
 
 
 
<big><u>तकारः, थकारः, दकारः, धकारः</u></big>
 
 
 
<big>धातोः अन्तिमो वर्णः त्‌, थ्‌, द्‌, ध्‌ एषु अन्यतमश्चेत्‌‌, सकारे परे '''खरि च''' (८.४.५५) इत्यनेन खरि परे झलः स्थाने चरादेशः → एषां स्थाने तकारादेशः |</big>
 
 
<big>त्‌, थ्‌, द्‌, ध्‌ → त्‌ | '''खरि च''' (८.४.५५) इत्यनेन सकारे परे, तवर्गीयाणां प्रथमसदस्यादेशः | सकारस्य कोऽपि विकारो न भवति |</big>
 
 
 
Line 374 ⟶ 421:
 
<big><u>नकारः</u></big>
 
 
 
<big>सकारः झलि अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः |</big>
 
 
 
Line 388 ⟶ 438:
<big>F. <u>पवर्गः</u></big>
 
 
<big>पकारः, फकारः, बकारः, भकारः</big>
 
<big><u>पकारः, फकारः, बकारः, भकारः</u></big>
 
 
 
<big>धातोः अन्तिमो वर्णः प्‌, फ्‌, ब्‌, भ्‌ एषु अन्यतमश्चेत्‌‌, सादिप्रत्यये परे तस्य वर्णस्य स्थाने पकारो भवति |</big>
 
 
<big>प्‌, फ्‌, ब्‌, भ्‌ → प्‌ | '''खरि च''' (८.४.५५) इत्यनेन सकारे परे, पवर्गीयवर्णानामपि प्रथमसदस्यादेशो भवति | सकारस्य कोऽपि विकारो न भवति |</big>
 
 
 
Line 417 ⟶ 472:
<big><u>मकारः</u></big>
 
<big>सकारः झलि अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन अपदान्तस्य मकारस्य स्थाने अनुस्वारादेशः |</big>
 
<big>सकारः झलि अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन अपदान्तस्य मकारस्य स्थाने अनुस्वारादेशः |</big>
 
<big>रम्‌ + स्यते → '''नश्चापदान्तस्य झलि''' (८.३.२४) → रंस्यते</big>
Line 430 ⟶ 485:
 
 
<big><u>यकारस्य</u> लोपः भवति सकारे परे | सकारः वल्‌-प्रत्याहारे विद्यमानत्वात्‌ |</big>
 
 
 
<big>जहाय्‌ + सि → जहासि</big>
 
 
 
<big>'''लोपो व्योर्वलि''' (६.१.६६) = वकारयकारयोः लोपो भवति वल्‌-प्रत्याहारे परे | व्‌ च य्‌ च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''व्योः लोपः वलि''' |</big>
 
 
<big>वकारस्य अपि '''लोपो व्योर्वलि''' (६.१.६६) इत्यनेन लोपो भवति | किन्तु वस्तुतस्तु समग्रसंस्कृतभाषायां द्वयोः धात्वोः एव उदाहरणं भवति, तच्च यङ्लुकि एव | अन्यत्र सर्वत्र सार्वधातुकप्रक्रियायां विकरणप्रत्ययः मध्ये आयाति; आर्धधातुकप्रक्रियायाम्‌ इडागमः मध्ये आयाति | अतः वकारसम्बद्ध-हल्‌-सन्धेः अवसरः नास्ति |</big>
 
<big><u>वकारस्य</u> अपि '''लोपो व्योर्वलि''' (६.१.६६) इत्यनेन लोपो भवति | किन्तु वस्तुतस्तु समग्रसंस्कृतभाषायां द्वयोः धात्वोः एव उदाहरणं भवति, तच्च यङ्लुकि एव | अन्यत्र सर्वत्र सार्वधातुकप्रक्रियायां विकरणप्रत्ययः मध्ये आयाति; आर्धधातुकप्रक्रियायाम्‌ इडागमः मध्ये आयाति | अतः वकारसम्बद्ध-हल्‌-सन्धेः अवसरः नास्ति |</big>
 
 
 
<big>यङ्लुकि आधिक्येन ये वकारान्तधातवः भवन्ति, तेषां सकारे परे '''राल्लोपः''' (६.४.२१) इत्यनेन वकारलोपो भवति | अपि च येषां वकारान्तधातूनां '''राल्लोपः''' (६.४.२१) इत्यनेन वकारलोपः न भवति स्म, नाम येषां धातूनां वकारात्‌ पूर्वं रेफः नास्ति, तेषां धातूनां यङ्लुक्‌-धातुः एव न भवति महाभाषस्य ज्ञापनात्‌ | यथा दिव्‌-धातुः; महाभाषस्य ज्ञापकत्वात्‌ तस्य यङ्लुगन्तधातुः न भवति | ष्ठिवु (ष्ठिव्‌)-धातुः अपि तथा |</big>
 
 
 
<big>येषां वकारान्तधातूनाम्‌ अन्तिमवकारात्‌ प्राक्‌ रेफः अस्ति, यथा धुर्व्‌, तुर्व्‌, थुर्व्‌, दुर्व्‌, मूर्व्‌, पूर्व्‌, खर्व्‌, गर्व्‌, चर्व्‌, पर्व्‌, भर्व्‌, मर्व्‌, शर्व्‌, षर्व्‌, एतादृशेभ्यः वकारान्तधातुभ्यः यङः लुक्‌ भवति | किन्तु एषाम्‌ अन्तिमवकारस्य लोपो भवति '''राल्लोपः''' (६.४.२१) इति सूत्रेण |</big>
 
 
<big>तोतुर्व्‌ + सि → '''राल्लोपः''' (६.४.२१) इत्यनेन झलादि-प्रत्यये परे वकारलोपः → तोतुर्‍ + सि → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधा-गुणः → तोतोर्‍ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ → तोतोर्षि</big>
 
<big>तोतुर्व्‌ + सि → '''राल्लोपः''' (६.४.२१) इत्यनेन झलादि-प्रत्यये परे वकारलोपः → तोतुर् + सि → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधा-गुणः → तोतोर् + सि → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ → तोतोर्षि</big>
 
 
Line 451 ⟶ 516:
 
<big>महाभाष्ये दत्तम्‌ अस्ति यत्‌ '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यनेन ये ऊठ्‌-भाविनः वकारान्तधातवः सन्ति, तेषां यङ्लुक्‌ न भवति | ऊठ्‌-भावी धातुः इत्युक्ते तादृशधातुः यस्य '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इति सूत्रेण ऊठ्‌-आदेशः सम्भवति |</big>
 
 
 
<big>'''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) = तुक्‌-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्‌-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ्‌ च व्‌ च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श्‌ च ऊठ्‌ च तयोः समाहारद्वन्द्वः शूड्‌ | '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड्‌ प्रथमान्तम्‌, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''च्छ्वोः अङ्गस्य शूड्‌''' '''क्विझलोः''' '''अनुनासिके च''' |</big>
 
 
 
<big>तर्हि द्वयोः धात्वोः एव यङ्लुकि हल्‌-सन्धेः अवसरो भवति, तौ च कौ ? स्रिव्‌, मव्‌ इति द्वौ धातू ऊठ्‌-भाविनौ, किन्तु '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रेण न तु '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इति सूत्रेण | अस्मिन्‌ सूत्रे एतौ द्वौ वकारान्तधातू साक्षात्‌ उल्लेखितौ, अतः एतौ द्वावेव ययोः यङ्लुक्‌ रूपं भवति | (अस्मिन्‌ सूत्रे अव्‌-धातुः अपि पठितः, किन्तु स च धातुः अजादिः इति कारणतः यङ्‌-प्रत्ययः न विधीयते; तदर्थं तस्य यङ्लुक्‌ अपि न भवति |)</big>
 
 
<big>'''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) = ज्वर्‍, त्वर्‍, स्रिव्‌, अव्‌, मव्‌ इत्येषां धातूनाम्‌ उपधा च वकारः चेत्यनयोः मिलित्वा स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | ज्वरश्च त्वरश्च स्रिविश्च अविश्च मव्‌ च तेषामितरेतरद्वन्द्वः ज्वरत्वरस्रिव्यविमवः, तेषां ज्वरत्वरस्रिव्यविमवाम्‌ | ज्वरत्वरस्रिव्यविमवाम्‌ षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यस्मात्‌ '''वः''', '''ऊठ्‌''', '''अनुनासिके''' इत्येषाम्‌ अनुवृत्तिः | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ज्वरत्वरस्रिव्यविमवाम्‌ अङ्गस्य उपधायाः वः च ऊठ्‌''' '''क्विझलोः अनुनासिके च''' |</big>
 
<big>'''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) = ज्वर्, त्वर्, स्रिव्‌, अव्‌, मव्‌ इत्येषां धातूनाम्‌ उपधा च वकारः चेत्यनयोः मिलित्वा स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | ज्वरश्च त्वरश्च स्रिविश्च अविश्च मव्‌ च तेषामितरेतरद्वन्द्वः ज्वरत्वरस्रिव्यविमवः, तेषां ज्वरत्वरस्रिव्यविमवाम्‌ | ज्वरत्वरस्रिव्यविमवाम्‌ षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यस्मात्‌ '''वः''', '''ऊठ्‌''', '''अनुनासिके''' इत्येषाम्‌ अनुवृत्तिः | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ज्वरत्वरस्रिव्यविमवाम्‌ अङ्गस्य उपधायाः वः च ऊठ्‌''' '''क्विझलोः अनुनासिके च''' |</big>
 
 
 
<big><u>द्वयोः वकारान्तधात्वोः हल्‌‍-सन्धौ वकारलोपः</u></big>
 
 
 
<big>मव्‌-धातोः यङ्लुकि मामव्‌ इति धातुरूपम्‌ | लटि‌ मामव्‌ रूपाणि इमानि—</big>
Line 485 ⟶ 558:
 
<big>मामव्‌ + वः → माम + वः → मामावः</big>
 
 
 
<big>लङि च— अमामव्‌ + व → अमामाव</big>
 
 
 
<big>'''अतो दीर्घो यञि''' (७.३.१०१) = अदन्ताङ्गस्य दीर्घत्वं यञादि-सार्वधातुकप्रत्यये परे | यञ्‌ प्रत्याहारः = य व र ल ञ म ङ ण न झ भ | अतः षष्ठ्यन्तं, दीर्घः प्रथमान्तं, यञि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''तुरुस्तुशम्यमः सार्वधातुके''' (७.३.९५) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते ह्रस्व-अकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''यञि सार्वधातुके''' इत्युक्तौ यञादि-सार्वधातुके | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अङ्गस्य दीर्घः यञि सार्वधातुके''' |</big>
 
 
 
<big>अतः वकारान्तधातोः हल्सन्धेः उदाहरणं लभ्यते किन्तु केवलं वकारादिप्रत्यये परे | सकारादिप्रत्यये परे ऊठ्भावो भवति; स च ऊठ्भावः अङ्गकार्यं न तु सन्धिकार्यम्‌ |</big>
 
 
 
<big>एवमेव स्रिव्‌ → सेस्रिव्‌ इति यङ्लुगन्तधातुः | लटि रूपाणि कल्पनीयानि | पित्सु प्रत्ययेषु '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इत्यस्य नित्यत्वात्‌ सर्वप्रथमं भवति, न तु '''पुगन्तलघूपधस्य च''' (७.३.८६) |</big>
 
 
 
<big>H. <u>लकारः</u></big>
 
 
 
<big>लकारस्य विकारो नास्ति; '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ |</big>
 
 
 
<big>गल्‌ → जागल्‌ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → जागल्‌षि</big>
Line 514 ⟶ 598:
 
 
<big>(जागृ + सि →) जागर्‍जागर् + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → जागर्षि</big>
 
 
Line 540 ⟶ 624:
 
 
<big>'''सः स्यार्धधातुके''' (७.४.४९) = सकारस्य स्थाने तकारादेशो भवति सकारादि-आर्धधातुकप्रत्यये परे | सः षष्ठ्यन्तं, सि सप्तम्यन्तम्‌, आर्धधातुके सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अच उपसर्गात्तः''' (७.४.४७) इत्यस्मात्‌ '''तः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ''''''सः''' अङ्गस्य तः सि आर्धधातुके''' |</big>
 
 
<big>K. <u>हकारः</u></big>
 
 
 
<big>हकारान्तधातुः + सकारादिप्रत्ययः| धातोरन्तिमो वर्णः हकारश्चेत्‌, नह्‌-धातुम्‌ अतिरिच्य सर्वत्र हकारस्य ककारः | '''हो ढः''' (८.२.३१) + '''षढोः कः सि''' (८.२.४१) अथवा '''दादेर्धातोर्घः''' (८.२.३२) + '''खरि च''' (८.४.५५) |</big>
 
 
 
<big>१. सामान्यनियमः</big>
 
* <big>सकारादि-प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' (८.२.३१) इत्यनेन सूत्रेण |</big>
*<big>तदा ढकारस्य स्थाने ककारादेशो भवति '''षढोः कः सि''' (८.२.४१) इत्यनेन सूत्रेण |</big>
*<big>अन्ते प्रत्ययावयवस्य सकारस्य स्थाने षकारादेशो भवति, '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन सूत्रेण |</big>
 
 
 
<big>यथा— वह्‌ + स्यति → '''हो ढः''' (८.२.३१) → वढ्‌ + स्यति → '''षढोः कः सि''' (८.२.४१) → वक्‌ + स्यति → '''आदेशप्रत्यययोः''' (८.३.५९) → वक्‌ + ष्यति → वक्ष्यति</big>
 
 
 
<big>'''हो ढः''' (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हः ढः झलि पदस्य अन्ते च''' |</big>
 
 
 
<big>'''षढोः कः सि''' (८.२.४१) = षकारस्य ढकारस्य च ककारादेशो भवति सकारे परे | '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य अपवादः | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''षढोः कः सि''' |</big>
 
 
 
<big>२. बकारादीनां गकारादीनां च धातूनां भष्भावः भवति; तत्रापि हकारस्य ककारः '''हो ढः''' (८.२.३१) + '''षढोः कः सि''' (८.२.४१) इति सूत्राभ्याम्‌ | यथा बर्ह्‌, बृंह्‌, गृह्, गाह्‌, गुह्‌ इति धातवः |</big>
 
 
* <big>सकारादि-प्रत्यये परे, बकारादि-, गकारादि-हकारान्तानां धातूनां हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' (८.२.३१) इत्यनेन सूत्रेण |</big>
Line 567 ⟶ 662:
* <big>तदा '''षढोः कः सि''' (८.२.४१) इत्यनेन ढ्‌-स्थाने ककारादेशः |</big>
* <big>कवर्गीयवर्णः पूर्वम्‌ अस्ति अतः '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन स्-स्थाने षत्वम्‌ |</big>
 
 
 
 
 
<big>यथा— बाबृंह्‌ + सि → '''हो ढः''' (८.२.३१) → बाबृंढ्‌ + सि → '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) → बाभृंढ्‌ + सि → '''षढोः कः सि''' (८.२.४१) → बाभृंक्‌ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → बाभृंक्‌ + षि → बाभृंक्षि → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → बाभृङ्क्षि</big>
 
 
 
 
<big>गर्ह्‌ + स्यते → '''हो ढः''' (८.२.३१) → गर्ढ्‌ + स्यते → '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) → घर्ढ्‌ + स्यते → '''षढोः कः सि''' (८.२.४१) → घर्क्‌ + स्यते → '''आदेशप्रत्यययोः''' (८.३.५९) → घर्क्‌ + ष्यते → घर्क्ष्यते</big>
 
 
 
Line 579 ⟶ 681:
 
<big>गोह्‌ + स्यते → घोक्‌ + ष्यते → घोक्ष्यते</big>
 
 
 
<big>'''हो ढः''' (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हः ढः झलि पदस्य अन्ते च''' |</big>
 
 
 
<big>'''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) = धातोरवयवो यो झषन्त एकाच्‌, तस्य बशः भषादेशो भवति सकारे परे, ध्व-शब्दे परे, पदान्ते च | अनुवृत्तिसहितसूत्रे ''''एकाचः झषन्तस्य'''<nowiki/>' इत्यनयोरेव विशेषणविशेष्यभावः; धातोः तादृशांशः इति तात्पर्यम्‌ | अनेन धातोः एकाच्‌ वा तदधिकाः वा अर्हाः | अनुवृत्ति-सहितसूत्रं— '''धातोः एकाचः झषन्तस्य बशः भष्‌ स्ध्वोः पदस्य अन्ते च''' |</big>
 
 
 
<big>३. दकारादि-हकारान्तेषु हकारस्य ककारः अस्त्येव, किन्तु मार्गः '''दादेर्धातोर्घः''' + '''खरि च''' (८.४.५५) (यथा दह्‌, दिह्‌, दुह्‌, द्रुह्‌,) | अत्र भष्भावः अपि भवति |</big>
 
 
* <big>सकारादि-प्रत्यये परे, दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति '''दादेर्धातोर्घः''' इत्यनेन सूत्रेण |</big>
* <big>तदा आदौ स्थितस्य दकारस्य धकारादेशो भवति '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' इत्यनेन |</big>
* <big>खर्‍खर् परे अस्ति अतः '''खरि च''' (८.४.५५) इत्यनेन घकारस्य स्थाने ककारादेशो भवति |</big>
 
* <big>कवर्गीयवर्णः पूर्वम्‌ अस्ति अतः '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन स्-स्थाने षत्वम्‌ |</big> <font size="4"></font>
Line 596 ⟶ 704:
<big>यथा— दुह्‌‍ + स्यते → '''पुगन्तलघूपधस्य च''' (७.३.८६) → दोह्‌‍ + स्यते → '''दादेर्धातोर्घः''' (८.२.३२) → दोघ्‌ + स्यते → '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) → धोघ्‌ + स्यते → '''आदेशप्रत्यययोः''' (८.३.५९) → धोघ्‌ + ष्यते → '''खरि च''' (८.४.५५) → धोक्‌ + ष्यते → धोक्ष्यते</big>
 
 
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
 
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
 
 
 
Line 608 ⟶ 719:
 
<big>दह्‌ + स्यति → → धक्‌ + ष्यति → धक्ष्यति</big>
 
 
 
 
 
<big>'''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) = द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्‌-अभावे '''हो ढः''' (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''', '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ '''घः''', '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''', '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्येषाम्‌ अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च''' |</big>
 
 
 
 
<big>४. नह्‌-धातुः | अत्र एकैव धातुः यत्र हकारस्य गतिः भिन्ना— अत्र हकारस्य तकारो भवति |</big>
 
 
 
<big>सकारादि-प्रत्यये परे, अपवादभूतस्य नह्‌-धातोः हकारस्य स्थाने धकारादेशो भवति '''नहो धः''' इत्यनेन सूत्रेण | तदा '''खरि च''' इत्यनेन चर्त्वं कृत्वा धस्थाने तकारादेशो भवति | सकारस्य कोऽपि विकारो न भवति |</big>
 
 
 
<big>नह्‌ + स्यति → '''नहो धः''' (८.२.३४) → नध्‌ + स्यति → '''खरि च''' (८.४.५५) → नत्‌ + स्यति → नत्स्यति</big>
 
 
 
<big>'''नहो धः''' (८.२.३४) = नह्‌-धातोः हकारस्य धकारादेशो भवति झलि पदान्ते च | नहः षष्ठ्यन्तं, धः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''नहः धातोः हः धः''' '''झलि पदस्य अन्ते च''' |</big>
 
 
<big>अभ्यासः</big>
 
<big><u>अभ्यासः</u></big>
 
 
 
<big>अदादिगणस्य लट्‌-लकारस्य मध्यमपुरुषैकवचने, परस्मैपदे 'सि', आत्मनेपदे 'से' इति यथासङ्गं योजयित्वा सूत्रसहितक्रमं श्रावयित्वा रूपाणि पूरयतु —</big>
 
 
 
<big>- वस्‌ + से →</big>
Line 668 ⟶ 792:
 
<big>- दिह्‌ + सि →</big>
 
 
 
<big>अन्यच्च लृटि कथं भवति ?</big>
 
 
 
Line 730 ⟶ 857:
 
 
<big><u>परिशिष्टम्‌</u></big>
 
 
<big>कश्चन प्रश्नः उदेति— '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इति सूत्रेण तुक्‌-सहित-छकारस्य स्थाने शकारादेशः | एवम्‌ अस्ति चेत्‌, 'पाप्रच्छ्‌ + सि' इति स्थितौ किमर्थं न '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यनेन तुक्‌-सहित-छकारस्य शत्वम्‌ ? दत्तम्‌ आसीत्—</big>
 
 
 
<big>छकारान्तधातूनां कृते सामान्यम्‌ = '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌ |</big>
 
 
 
 
<big>पाप्रच्छ्‌ + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष्‌ + सि → '''षढोः कः सि''' (८.२.४१) → पाप्रक्‌ + सि → पाप्रक्‌ + षि → पाप्रक्षि</big>
 
 
 
<big>किन्तु वस्तुतस्तु अत्र '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्य प्रसक्तिरस्ति किल | प्रसक्तिरस्ति चेत्‌, '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रम्‌ असिद्धम्‌ | तर्हि अत्र का गतिः ?</big>
 
 
<big>यथा जानीमः, पाणिनिना न उच्यते कस्मिन्‌ कस्मिन्‌ सूत्रे कस्य कस्य अनुवृत्तिः | वैयाकरणाः विचिन्त्य अस्मान्‌ सूचयन्ति | कुत्रचित्‌ किन्तु विभिन्नपक्षाः भवन्ति | यथा अत्र | काशिकाकारः लिखति यत्‌ '''च्छ्वोः शूडनुनासिके च''' (६.४.१९), '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इत्यनयोः द्वयोः सूत्रयोः अपि '''क्ङिति''' इत्यस्य अनुवृत्तिः | नाम अनयोः सूत्रयोः कार्यं भवति क्ङिति झलादि-प्रत्यये परे | सिद्धान्तकौमुद्यां दीयते यत्‌ '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः अस्ति, किन्तु '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे नास्ति | महाभाष्ये उक्तमस्ति यत्‌ ''''''ज्वरत्वरस्रिव्यविमवामुपधायाश्च'''''' (६.४.२०) इति सूत्रे नास्ति अनुवृत्तिः; '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति स्थले भाष्यकारः पक्षद्वयं प्रतिपादयति— एकस्मिन्‌ पक्षे क्ङिति अस्ति, अपरस्मिन्‌ पक्षे नास्ति |</big>
 
<big>यथा जानीमः, पाणिनिना न उच्यते कस्मिन्‌ कस्मिन्‌ सूत्रे कस्य कस्य अनुवृत्तिः | वैयाकरणाः विचिन्त्य अस्मान्‌ सूचयन्ति | कुत्रचित्‌ किन्तु विभिन्नपक्षाः भवन्ति | यथा अत्र | काशिकाकारः लिखति यत्‌ '''च्छ्वोः शूडनुनासिके च''' (६.४.१९), '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इत्यनयोः द्वयोः सूत्रयोः अपि '''क्ङिति''' इत्यस्य अनुवृत्तिः | नाम अनयोः सूत्रयोः कार्यं भवति क्ङिति झलादि-प्रत्यये परे | सिद्धान्तकौमुद्यां दीयते यत्‌ '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः अस्ति, किन्तु '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे नास्ति | महाभाष्ये उक्तमस्ति यत्‌ ''''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''<nowiki/>'<nowiki/>''''' (६.४.२०) इति सूत्रे नास्ति अनुवृत्तिः; '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति स्थले भाष्यकारः पक्षद्वयं प्रतिपादयति— एकस्मिन्‌ पक्षे क्ङिति अस्ति, अपरस्मिन्‌ पक्षे नास्ति |</big>
 
 
<big>अस्य सर्वस्य महत्त्वं किम्‌ ? '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः भवति चेत्‌, मामोति इति रूपं न सेत्स्यति | तिप्‌ इत्यस्य पित्त्वात्‌ अयं ङिद्वत्‌ न, तदर्थम्‌ ऊठादेशो न (न '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इत्यनेन न वा '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन) | मामव्‌ + ति → '''लोपो व्योर्वलि''' (६.१.६६) → मामति इति अनिष्टं रूपम्‌ | अतः माता जी वदति यत्‌ अत्र काशिकाकारस्य मतं मतमेव नास्ति अपि तु साक्षात्‌ दोषः | तदर्थं '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे काशिकाकारस्य पक्षं त्यजामः | अस्मिन्‌ सूत्रे क्ङिति इत्यस्य अन</big><big>ुवृत्तिः न भवेत्‌, नास्येव |</big>
 
 
<big>अस्य सर्वस्य महत्त्वं किम्‌ ? '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः भवति चेत्‌, मामोति इति रूपं न सेत्स्यति | तिप्‌ इत्यस्य पित्त्वात्‌ अयं ङिद्वत्‌ न, तदर्थम्‌ ऊठादेशो न (न '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इत्यनेन न वा '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन) | मामव्‌ + ति → '''लोपो व्योर्वलि''' (६.१.६६) → मामति इति अनिष्टं रूपम्‌ | अतः माता जी वदति यत्‌ अत्र काशिकाकारस्य मतं मतमेव नास्ति अपि तु साक्षात्‌ दोषः | तदर्थं '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे काशिकाकारस्य पक्षं त्यजामः | अस्मिन्‌ सूत्रे क्ङिति इत्यस्य अन</big><big>ुवृत्तिः न भवेत्‌, नास्येव |</big>
 
 
 
<big>तर्हि '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे का गतिः ? वस्तुतः न केवलं सिद्धान्तकौमुद्याम्‌ अपि तु बहुषु ग्रन्थेषु दत्तम्‌ अस्ति यत्‌ क्ङिति इत्यस्य अनुवृत्तिः अत्र वर्तते | तथा अस्ति चेत्‌ कः परिणामः ? तुक्‌-सहित-छकारस्य स्थाने शकारादेशः क्ङिति झलादि-प्रत्यये परे | एवं चेत्‌ 'पाप्रच्छ्‌ + सि' इति स्थले अस्य सूत्रस्य प्रसक्तिर्नास्ति | एतावता अस्माकं पाठेषु एतादृशस्य पक्षस्य आश्रयं स्वीकृत्य प्रतिपादनं भवति स्म | यथोक्तं महाभाष्ये पक्षद्वयस्य समर्थनम्‌ |</big>
 
 
 
<big>महाभाष्यस्य प्रमाणेन पक्षद्वयेनाऽपि कार्यं सिध्यति— एकः अनुवृत्तिपक्षः, एकः निवृत्तिपक्षः | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः स्वीक्रियते चेत्‌ कित्‌ङ्त्‌-प्रत्यये परे '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन छकारस्य स्थाने शकारादेशः | तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण शकारस्य षत्वम्‌ | प्रत्ययः कित्‌ङ्त्‌ नास्ति चेत्‌, '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण छकारस्य षत्वम्‌ | अपि च अस्मिन्‌ पक्षे तुक्‌-सहित-छकारः मन्तव्यः भवति द्वयोः अपि सूत्रयोः |</big>
 
 
 
Line 766 ⟶ 903:
 
<big>अस्मिन्‌ निवृत्तिपक्षे 'पाप्रच्छ्‌ + सि' → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रेण पाप्रश्‌ + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष्‌ + सि → पाप्रक्षि</big>
 
 
<big>अत्र छकारान्तधातूनां प्रसङ्गे इतोऽपि किञ्चित्‌ | छकारात्‌ प्राक्‌ के के वर्णाः सम्भवन्ति ? छकारात्‌ प्राक्‌ ह्रस्व-अच्‌-वर्णः अस्ति चेत्‌, तुगागमो भवति | यथा इष्‌-धातुः | '''इषुगमियमां छः''' (७.३.७७) इत्यनेन इष्‌-धातोः छकारादेशः शिति परे | इष्‌ + श → '''इषुगमियमां छः''', '''अलोन्त्यस्य''' → इछ्‌ + अ → '''छे च''' (६.१.७३), '''आद्यन्तौ टकितौ''' (१.१.४६) इत्याभ्यां छकारे परे ह्रस्वस्वरस्य (इकारस्य अनन्तरं) तुक्‌-आगमः → इत्‌छ्‌ + अ → '''स्तोः श्चुना श्चुः''' (८.४.४०) → इच्छ्‌ + अ → इच्छ इति अङ्गम्‌ |</big>
 
 
 
<big>छकारात्‌ प्राक्‌ यदि ह्रस्ववर्णो नास्ति, कश्चन हल्‌-वर्णः एव भवति | नाम छकारः तुक्‌-सहितः नास्ति चेत्‌, संयोगो भवति एव | (आछि, वाछि, लाछि, एते इदित्‌-धातवः अतः नुमागमः; नुमागमात्‌ संयोगग्रस्तछकारः | उच्छि इति धातौ तुगागमः |) एवं च अन्ते संयोगः अस्ति, तस्यां च दशायां '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदान्ते छकार-लोपो भवति | वाञ्छ्‌-धातुः + क्विप्‌-प्रत्ययः → वाञ्छ्‌ इति प्रातिपदिकम्‌ | प्रथमपुरुषैकवचने वाञ्छ्‌ + सु → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन हलन्तात्‌ सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः → '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदान्ते छकार-लोपः → वान्‌ | एवमेव लङ्‌-लकारे अवावाञ्छ्‌ + ति → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) → अवावाञ्छ्‌ → '''संयोगान्तस्य लोपः''' (८.२.२३) → अवावान्‌ |</big>
<big>छकारात्‌ प्राक्‌ यदि ह्रस्ववर्णो नास्ति, कश्चन हल्‌-वर्णः एव भवति | नाम छकारः तुक्‌-सहितः नास्ति चेत्‌, संयोगो भवति एव | (आछि, वाछि, लाछि, एते इदित्‌-धातवः अतः नुमागमः; नुमागमात्‌ संयोगग्रस्तछकारः | उच्छि इति धातौ तुगागमः |) एवं च अन्ते संयोगः अस्ति, तस्यां च दशायां '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदान्ते छकार-लोपो भवति | वाञ्छ्‌-धातुः + क्विप्‌-प्रत्ययः → वाञ्छ्‌ इति प्रातिपदिकम्‌ | प्रथमपुरुषैकवचने वाञ्छ्‌ + सु → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन हलन्तात्‌ सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः → '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदान्ते छकार-लोपः → वान्‌ | एवमेव लङ्‌-लकारे अवावाञ्छ्‌ + त् → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) → अवावाञ्छ्‌ → '''संयोगान्तस्य लोपः''' (८.२.२३) → अवावान्‌ |</big>
 
 
 
<big>अनेन दृश्यते यत्‌ छकारात्‌ पूर्वं ह्रस्व-स्वरः नास्ति चेत्‌, पदान्ते संयोगः भवति, तत्र च सदा '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन छकार-लोपः | अनेन कारणेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रं तत्र न प्राप्नोति एव; अस्य कार्यावसरो नास्ति | लङि अवावान्‌; सुबन्ते वान्‌, वाञ्छौ, वाञ्छः | पदसंज्ञायां संयोगान्तलोपः; अपदान्ते अजादिप्रत्यये परे केवलं संयोजनं— वाञ्छौ, वाञ्छः |</big>
 
 
 
<big>वावाञ्छ्‌ + ति → अत्र यतोहि '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति तुक्‌-सहित-छकारः आवश्यकः, अस्य सूत्रस्य प्रसक्तिर्नास्ति → वावाञ्छ्‌ + ति → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ → वावाङ्ख्‌ + ति → '''खरि च''' (८.४.५५) → वावाङ्क्‌ + ति → वावाङ्क्ति | एवमेव वावाञ्छ्‌ + सि | अवावाञ्छ्‌ + ताम्‌ |</big>
 
<big>'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे तुक्‌-रहित-छकारः यदि मन्यामहे, तर्हि 'पाप्रच्छ्‌ + सि' इति स्थले छकारस्य अस्थाने षकारः तु भवति, किन्तु तुक्‌-आगमः स्थास्यति | अस्य निवारणार्थं तुक्‌-सहित-छकारः अपेक्षितः सर्वत्र | तदर्थञ्च 'वावाञ्छ्‌ + ति' इति स्थले तुक्‌-सहित-छकारस्य अभावे अस्य सूत्रस्य प्रसक्तिर्नास्ति |</big>
 
 
<big>'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे तुक्‌-रहित-छकारः यदि न मन्यामहे, तर्हि 'पाप्रच्छ्‌ + सि' इति स्थले छकारस्य अस्थाने षकारः तु भवति, किन्तु तुक्‌-आगमः स्थास्यति | अस्य निवारणार्थं तुक्‌-सहित-छकारः अपेक्षितः सर्वत्र | तदर्थञ्च 'वावाञ्छ्‌ + ति' इति स्थले तुक्‌-सहित-छकारस्य अभावे अस्य सूत्रस्य प्रसक्तिर्नास्ति |</big>
<big>आहत्य '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः भवति चेत्‌, '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारो भवति, स च तुक्‌-सहितः | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे अपि छकारः अपि तुक्-सहितः एव | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः नास्ति चेत्‌, '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारो न भवति एव | नो चेत्‌, यथा पाप्रच्छ्‌ + तः इति स्थले तुक्‌-आगमः स्थास्यति, इष्टरूपं न सेत्स्यति |</big>
 
<big>इति हलन्तेभ्यो धातुभ्यः सकारादि-प्रत्ययस्य योजनविधिः |</big>
 
 
<big>आहत्य '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः भवति चेत्‌, '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारो भवति, स च तुक्‌-सहितः | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे अपि छकारः अपि तुक्-सहितः एव | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः नास्ति चेत्‌, '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारो न भवति एव | नो चेत्‌, यथा पाप्रच्छ्‌ + तः इति स्थले तुक्‌-आगमः स्थास्यति, इष्टरूपं न सेत्स्यति |</big>
<big>Swarup – Sept 2013 (Updated June 2018)</big>
 
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [http://feedburner.google.com/fb/a/mailverify?uri=samskrita_vyakaranam&loc=en_US click here] and fill in your email address. New lessons are added every few weeks.</big>
 
<big>इति हलन्तेभ्यो धातुभ्यः सकारादि-प्रत्ययस्य योजनविधिः |</big>
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>
 
 
<big>Swarup – Sept 2013 (Updated June 2018)</big>
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>
 
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/1/11/%E0%A5%AF_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D_-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%A8.pdf <big>९ - धातुपाठे हल् -सन्धिः २.pdf</big>]
[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjFiNjBkNWQ5NzY5MGNhZQ ९ - धातुपाठे हल्‌-सन्धिः २.pdf] (130k) Swarup Bhai, Oct 11, 2018, 6:43 PM
page_and_link_managers, Administrators
5,097

edits