6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2: Difference between revisions

no edit summary
(Paragraph spacing)
No edit summary
Line 743:
 
 
<big>यथा जानीमः, पाणिनिना न उच्यते कस्मिन्‌ कस्मिन्‌ सूत्रे कस्य कस्य अनुवृत्तिः | वैयाकरणाः विचिन्त्य अस्मान्‌ सूचयन्ति | कुत्रचित्‌ किन्तु विभिन्नपक्षाः भवन्ति | यथा अत्र | काशिकाकारः लिखति यत्‌ '''च्छ्वोः शूडनुनासिके च''' (६.४.१९), '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इत्यनयोः द्वयोः सूत्रयोः अपि '''क्ङिति''' इत्यस्य अनुवृत्तिः | नाम अनयोः सूत्रयोः कार्यं भवति क्ङिति झलादि-प्रत्यये परे | सिद्धान्तकौमुद्यां दीयते यत्‌ '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः अस्ति, किन्तु '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे नास्ति | महाभाष्ये उक्तमस्ति यत्‌ '<nowiki/>'''''ज्वरत्वरस्रिव्यविमवामुपधायाश्च'''''' (६.४.२०) इति सूत्रे नास्ति अनुवृत्तिः; '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति स्थले भाष्यकारः पक्षद्वयं प्रतिपादयति— एकस्मिन्‌ पक्षे क्ङिति अस्ति, अपरस्मिन्‌ पक्षे नास्ति |</big>
 
<big>अस्य सर्वस्य महत्त्वं किम्‌ ? '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः भवति चेत्‌, मामोति इति रूपं न सेत्स्यति | तिप्‌ इत्यस्य पित्त्वात्‌ अयं ङिद्वत्‌ न, तदर्थम्‌ ऊठादेशो न (न '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इत्यनेन न वा '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन) | मामव्‌ + ति → '''लोपो व्योर्वलि''' (६.१.६६) → मामति इति अनिष्टं रूपम्‌ | अतः माता जी वदति यत्‌ अत्र काशिकाकारस्य मतं मतमेव नास्ति अपि तु साक्षात्‌ दोषः | तदर्थं '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे काशिकाकारस्य पक्षं त्यजामः | अस्मिन्‌ सूत्रे क्ङिति इत्यस्य अनुवृत्तिःअन</big><big><nowiki/></big><big>ुवृत्तिः न भवेत्‌, नास्येव |</big>
 
<big>अस्य सर्वस्य महत्त्वं किम्‌ ? '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः भवति चेत्‌, मामोति इति रूपं न सेत्स्यति | तिप्‌ इत्यस्य पित्त्वात्‌ अयं ङिद्वत्‌ न, तदर्थम्‌ ऊठादेशो न (न '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इत्यनेन न वा '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन) | मामव्‌ + ति → '''लोपो व्योर्वलि''' (६.१.६६) → मामति इति अनिष्टं रूपम्‌ | अतः माता जी वदति यत्‌ अत्र काशिकाकारस्य मतं मतमेव नास्ति अपि तु साक्षात्‌ दोषः | तदर्थं '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे काशिकाकारस्य पक्षं त्यजामः | अस्मिन्‌ सूत्रे क्ङिति इत्यस्य अनुवृत्तिः न भवेत्‌, नास्येव |</big>
 
 
Line 755 ⟶ 756:
<big>यथा‌ 'पाप्रच्छ्‌ + सि' इति स्थले सि-प्रत्ययः कित्‌ङ्त्‌ न अतः '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण छकारस्य षत्वम्‌ | किन्तु अत्र नूतनविचारः अयं यत्‌ 'निमित्तापाये नैमित्तिकस्यापि अपायः' इति न स्वीक्रियते | भाष्यकारैः उच्यते यत्‌ इदं न परिभाषा न वा न्यायः, किमपि नास्ति | अस्य उपयोगो न कुत्रापि भवेत्‌ | अनेन कारणेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे तुक्‌-सहित-छकारः न मन्यते चेत्‌, छकारस्य स्थाने षकारः तु भवति, किन्तु तुक्‌-आगमः अपि स्थास्यति | तदर्थम्‌ अस्मिन्‌ सूत्रे तुक्‌-सहित-छकारः मन्तव्यः | अतः ये '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः स्वीकुर्वन्ति, तैः '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारः मन्तव्यः, अपि च स च छकारः तुक्‌-सहितः मन्तव्यः | नो चेत्‌ लटि पाप्रष्टि, पाप्रक्षि इति रूपद्वयं न सेत्स्यति | अस्मिन्‌ पक्षे 'पाप्रच्छ्‌ + तः' इति स्थले पाप्रष्टः भवति '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रेण |</big>
 
<big>तदा निवृत्ति-पक्षे '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्मिन्‌ क्ङिति इत्यस्य अनुवृत्तिः नास्ति | अस्मिन्‌ पक्षे '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारस्य आवश्यकता नास्ति | प्रछ + तृच्‌ → कार्यद्वयं प्राप्तं— तुक्‌-आगमः, छकारस्य शकारः च → तुक्‌-आगमः अन्तरङ्गं निमित्तस्य अल्पत्वात्‌, शत्वस्यापेक्षया | अत्र तुक्‌-आगमः प्रथमं भवति, एतदर्थं '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे तुक्‌-सहित-छकारः वक्तव्यः | अत्र च एका परिभाषा वर्तते '''सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः''' ['''सन्नियोगशिष्टानामन्यतरापाय उभयोरप्यपायः''' ८७] | अनेन सन्निपातलक्षणं भवति | चकारः छकारः च मिलित्वा आगच्छतः, मिलित्वा गच्छतः च |</big>
 
 
<big>तदा निवृत्ति-पक्षे '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्मिन्‌ क्ङिति इत्यस्य अनुवृत्तिः नास्ति | अस्मिन्‌ पक्षे '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारस्य आवश्यकता नास्ति | प्रछ + तृच्‌ → कार्यद्वयं प्राप्तं— तुक्‌-आगमः, छकारस्य शकारः च → तुक्‌-आगमः अन्तरङ्गं निमित्तस्य अल्पत्वात्‌, शत्वस्यापेक्षया | अत्र तुक्‌-आगमः प्रथमं भवति, एतदर्थं '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे तुक्‌-सहित-छकारः वक्तव्यः | अत्र च एका परिभाषा वर्तते '''सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः''' ['''सन्नियोगशिष्टानामन्यतरापाय उभयोरप्यपायः''' ८७] | अनेन सन्निपातलक्षणं भवति | चकारः छकारः च मिलित्वा आगच्छतः, मिलित्वा गच्छतः च |</big>
<big>अस्मिन्‌ निवृत्तिपक्षे 'पाप्रच्छ्‌ + सि' → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रेण पाप्रश्‌ + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष्‌ + सि → पाप्रक्षि</big>
 
 
 
<big>अस्मिन्‌ निवृत्तिपक्षे 'पाप्रच्छ्‌ + सि' → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रेण पाप्रश्‌ + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष्‌ + सि → पाप्रक्षि</big>
 
<big>अत्र छकारान्तधातूनां प्रसङ्गे इतोऽपि किञ्चित्‌ | छकारात्‌ प्राक्‌ के के वर्णाः सम्भवन्ति ? छकारात्‌ प्राक्‌ ह्रस्व-अच्‌-वर्णः अस्ति चेत्‌, तुगागमो भवति | यथा इष्‌-धातुः | '''इषुगमियमां छः''' (७.३.७७) इत्यनेन इष्‌-धातोः छकारादेशः शिति परे | इष्‌ + श → '''इषुगमियमां छः''', '''अलोन्त्यस्य''' → इछ्‌ + अ → '''छे च''' (६.१.७३), '''आद्यन्तौ टकितौ''' (१.१.४६) इत्याभ्यां छकारे परे ह्रस्वस्वरस्य (इकारस्य अनन्तरं) तुक्‌-आगमः → इत्‌छ्‌ + अ → '''स्तोः श्चुना श्चुः''' (८.४.४०) → इच्छ्‌ + अ → इच्छ इति अङ्गम्‌ |</big>