6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2: Difference between revisions

Para spacing
No edit summary
(Para spacing)
Line 247:
<big>त्यज्‌ + स्यति → '''चोः कुः''' (८.२.३०) इत्यनेन सकारे (झलि) परे कुत्वम् → त्यग्‌ + स्यति → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → त्यग्‌ + ष्यति → '''खरि च''' (८.४.५५) इत्यनेन चर्त्वं → त्यक्‌ + ष्यति → त्यक्ष्यति</big>
 
<big>योज्‌ + स्यति → योग्‌ + स्यति → योग्‌ + ष्यति → योक्‌ + ष्यति → योक्ष्यति</big>
 
 
<big>योज्‌ + स्यति → योग्‌ + स्यति → योग्‌ + ष्यति → योक्‌ + ष्यति → योक्ष्यति</big>
 
 
Line 254 ⟶ 255:
 
<big>आ) भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌ इत्येषां षत्वम्‌</big>
 
 
 
<big>एतेषां षत्वं भवति '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण यतोहि एते धातवः असिन्‌ सूत्रे साक्षात्‌ उक्ताः |</big>
 
 
 
Line 271 ⟶ 275:
<big>बाभ्राज्‌ + सि →</big>
 
 
<big>झकारान्तस्य एकः प्रकारः— '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌</big>
 
<big><u>झकारान्तस्य एकः प्रकारः—प्रकारः</u>— '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌</big>
 
 
 
Line 278 ⟶ 285:
 
 
<big>३. <u>ष्‌ → क्‌</u></big>
 
 
Line 285 ⟶ 292:
<big>यथा— कर्ष्‌ + स्यति → '''षढोः कः सि''' (८.२.४१) इत्यनेन षकारस्य ककारादेशः → कर्क्‌ + स्यति → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ → कर्क्‌ + ष्यति → कर्क्ष्यति</big>
 
 
<big>४. श्‌ → ष्‌‌ → क्‌</big>
 
<big>४. <u>श्‌ → ष्‌‌ → क्‌</u></big>
 
 
 
<big>प्रत्ययस्य आदौ सकारः झलि, अतः धात्वन्तस्य शकारस्य स्थाने षकारादेशो भवति |</big>
 
 
 
<big>'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अनुवृत्ति-सहितसूत्रम्‌— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि पदस्य अन्ते च''' |</big>
 
 
 
Line 301 ⟶ 314:
 
<big>अधुना ष्‌ → क्‌</big>
 
 
 
<big>क्रोष्‌ + स्यति → '''षढोः कः सि''' (८.२.४१) इत्यनेन षकारस्य ककारादेशः → क्रोक्‌ + स्यति‌ → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ → क्रोक्‌ + ष्यति → क्रोक्ष्यति</big>
Line 307 ⟶ 322:
 
 
<big>D. <u>टवर्गः</u></big>
 
 
 
<big>१. <u>टकारः, ठकारः, डकारः</u></big>
 
<big>१. टकारः, ठकारः, डकारः</big>
 
 
<big>टकारस्य, ठकारस्य, डकारस्य च प्रभावेन अग्रे स्थितस्य सकारस्य '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वादेशः | तदा स च षकारः खरि अस्ति इति कृत्वा टकार-ठकार-डकाराणां चरादेशः '''खरि च''' (८.४.५५) इत्यनेन |</big>
 
 
 
<big>रारट्‌ + सि → '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वादेशः → रारट्‌ + षि → '''खरि च''' (८.४.५५) इत्यनेन खरि परे झलः स्थाने चरादेशः → रारट्‌ + षि → रारट्‌षि</big>
Line 323 ⟶ 343:
<big>'''ष्टुना ष्टुः''' (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | अनुवृत्ति-सहितसूत्रं— '''स्तोः''' '''ष्टुना ष्टुः संहितायाम्'''‌ |</big>
 
 
<big>२. ढकारः</big>
 
<big>२. <u>ढकारः</u></big>
 
 
 
<big>ढकारस्य '''षढोः कः सि''' (८.२.४१) इत्यनेन ककारादेशः, तदा '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ |</big>
 
 
<big>वावढ्‌ + सि → '''षढोः कः सि''' (८.२.४१) → वावक्‌ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → वावक्षि</big>
 
 
<big>३. <u>णकारः</u></big>
 
<big>रंरण्‌ + सि → णकारस्य प्रभावेन '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन अग्रे स्थितस्य सकारस्य ष्टुत्वादेशः → रंरण्षि</big>
 
 
<big>E. <u>तवर्गः</u></big>
 
 
 
<big><u>तकारः, थकारः, दकारः, धकारः</u></big>
 
<big>तकारः, थकारः, दकारः, धकारः</big>
 
 
Line 379 ⟶ 406:
 
<big><u>नकारः</u></big>
 
 
 
<big>सकारः झलि अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः |</big>
 
 
 
Line 393 ⟶ 423:
<big>F. <u>पवर्गः</u></big>
 
 
<big>पकारः, फकारः, बकारः, भकारः</big>
 
<big><u>पकारः, फकारः, बकारः, भकारः</u></big>
 
 
 
Line 426 ⟶ 459:
 
<big>सकारः झलि अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन अपदान्तस्य मकारस्य स्थाने अनुस्वारादेशः |</big>
 
 
 
<big>रम्‌ + स्यते → '''नश्चापदान्तस्य झलि''' (८.३.२४) → रंस्यते</big>
Line 440 ⟶ 471:
 
<big>यकारस्य लोपः भवति सकारे परे | सकारः वल्‌-प्रत्याहारे विद्यमानत्वात्‌ |</big>
 
 
 
<big>जहाय्‌ + सि → जहासि</big>
 
 
 
<big>'''लोपो व्योर्वलि''' (६.१.६६) = वकारयकारयोः लोपो भवति वल्‌-प्रत्याहारे परे | व्‌ च य्‌ च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''व्योः लोपः वलि''' |</big>
 
 
<big>वकारस्य अपि '''लोपो व्योर्वलि''' (६.१.६६) इत्यनेन लोपो भवति | किन्तु वस्तुतस्तु समग्रसंस्कृतभाषायां द्वयोः धात्वोः एव उदाहरणं भवति, तच्च यङ्लुकि एव | अन्यत्र सर्वत्र सार्वधातुकप्रक्रियायां विकरणप्रत्ययः मध्ये आयाति; आर्धधातुकप्रक्रियायाम्‌ इडागमः मध्ये आयाति | अतः वकारसम्बद्ध-हल्‌-सन्धेः अवसरः नास्ति |</big>
 
<big><u>वकारस्य</u> अपि '''लोपो व्योर्वलि''' (६.१.६६) इत्यनेन लोपो भवति | किन्तु वस्तुतस्तु समग्रसंस्कृतभाषायां द्वयोः धात्वोः एव उदाहरणं भवति, तच्च यङ्लुकि एव | अन्यत्र सर्वत्र सार्वधातुकप्रक्रियायां विकरणप्रत्ययः मध्ये आयाति; आर्धधातुकप्रक्रियायाम्‌ इडागमः मध्ये आयाति | अतः वकारसम्बद्ध-हल्‌-सन्धेः अवसरः नास्ति |</big>
 
 
 
Line 480 ⟶ 517:
 
<big><u>द्वयोः वकारान्तधात्वोः हल्‌‍-सन्धौ वकारलोपः</u></big>
 
 
 
<big>मव्‌-धातोः यङ्लुकि मामव्‌ इति धातुरूपम्‌ | लटि‌ मामव्‌ रूपाणि इमानि—</big>
Line 504 ⟶ 543:
 
<big>मामव्‌ + वः → माम + वः → मामावः</big>
 
 
 
<big>लङि च— अमामव्‌ + व → अमामाव</big>
 
 
 
Line 565 ⟶ 607:
 
 
<big>'''सः स्यार्धधातुके''' (७.४.४९) = सकारस्य स्थाने तकारादेशो भवति सकारादि-आर्धधातुकप्रत्यये परे | सः षष्ठ्यन्तं, सि सप्तम्यन्तम्‌, आर्धधातुके सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अच उपसर्गात्तः''' (७.४.४७) इत्यस्मात्‌ '''तः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ''''''सः''' अङ्गस्य तः सि आर्धधातुके''' |</big>
 
 
<big>K. <u>हकारः</u></big>
 
 
 
Line 596 ⟶ 639:
 
<big>२. बकारादीनां गकारादीनां च धातूनां भष्भावः भवति; तत्रापि हकारस्य ककारः '''हो ढः''' (८.२.३१) + '''षढोः कः सि''' (८.२.४१) इति सूत्राभ्याम्‌ | यथा बर्ह्‌, बृंह्‌, गृह्, गाह्‌, गुह्‌ इति धातवः |</big>
 
 
* <big>सकारादि-प्रत्यये परे, बकारादि-, गकारादि-हकारान्तानां धातूनां हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' (८.२.३१) इत्यनेन सूत्रेण |</big>
Line 628 ⟶ 672:
 
<big>३. दकारादि-हकारान्तेषु हकारस्य ककारः अस्त्येव, किन्तु मार्गः '''दादेर्धातोर्घः''' + '''खरि च''' (८.४.५५) (यथा दह्‌, दिह्‌, दुह्‌, द्रुह्‌,) | अत्र भष्भावः अपि भवति |</big>
 
 
* <big>सकारादि-प्रत्यये परे, दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति '''दादेर्धातोर्घः''' इत्यनेन सूत्रेण |</big>
Line 653 ⟶ 698:
 
<big>दह्‌ + स्यति → → धक्‌ + ष्यति → धक्ष्यति</big>
 
 
 
 
 
<big>'''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) = द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्‌-अभावे '''हो ढः''' (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''', '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ '''घः''', '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''', '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्येषाम्‌ अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च''' |</big>
 
 
 
Line 664 ⟶ 713:
 
<big>सकारादि-प्रत्यये परे, अपवादभूतस्य नह्‌-धातोः हकारस्य स्थाने धकारादेशो भवति '''नहो धः''' इत्यनेन सूत्रेण | तदा '''खरि च''' इत्यनेन चर्त्वं कृत्वा धस्थाने तकारादेशो भवति | सकारस्य कोऽपि विकारो न भवति |</big>
 
 
 
<big>नह्‌ + स्यति → '''नहो धः''' (८.२.३४) → नध्‌ + स्यति → '''खरि च''' (८.४.५५) → नत्‌ + स्यति → नत्स्यति</big>
 
 
 
Line 677 ⟶ 729:
 
<big>अदादिगणस्य लट्‌-लकारस्य मध्यमपुरुषैकवचने, परस्मैपदे 'सि', आत्मनेपदे 'से' इति यथासङ्गं योजयित्वा सूत्रसहितक्रमं श्रावयित्वा रूपाणि पूरयतु —</big>
 
 
 
<big>- वस्‌ + से →</big>
Line 788 ⟶ 842:
 
<big>छकारान्तधातूनां कृते सामान्यम्‌ = '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌ |</big>
 
 
 
 
 
<big>पाप्रच्छ्‌ + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष्‌ + सि → '''षढोः कः सि''' (८.२.४१) → पाप्रक्‌ + सि → पाप्रक्‌ + षि → पाप्रक्षि</big>
 
 
 
<big>किन्तु वस्तुतस्तु अत्र '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्य प्रसक्तिरस्ति किल | प्रसक्तिरस्ति चेत्‌, '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रम्‌ असिद्धम्‌ | तर्हि अत्र का गतिः ?</big>
 
 
 
<big>यथा जानीमः, पाणिनिना न उच्यते कस्मिन्‌ कस्मिन्‌ सूत्रे कस्य कस्य अनुवृत्तिः | वैयाकरणाः विचिन्त्य अस्मान्‌ सूचयन्ति | कुत्रचित्‌ किन्तु विभिन्नपक्षाः भवन्ति | यथा अत्र | काशिकाकारः लिखति यत्‌ '''च्छ्वोः शूडनुनासिके च''' (६.४.१९), '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इत्यनयोः द्वयोः सूत्रयोः अपि '''क्ङिति''' इत्यस्य अनुवृत्तिः | नाम अनयोः सूत्रयोः कार्यं भवति क्ङिति झलादि-प्रत्यये परे | सिद्धान्तकौमुद्यां दीयते यत्‌ '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः अस्ति, किन्तु '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे नास्ति | महाभाष्ये उक्तमस्ति यत्‌ '<nowiki/>'''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''<nowiki/>'<nowiki/>''''' (६.४.२०) इति सूत्रे नास्ति अनुवृत्तिः; '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति स्थले भाष्यकारः पक्षद्वयं प्रतिपादयति— एकस्मिन्‌ पक्षे क्ङिति अस्ति, अपरस्मिन्‌ पक्षे नास्ति |</big>
 
 
 
Line 849 ⟶ 909:
 
<big>इति हलन्तेभ्यो धातुभ्यः सकारादि-प्रत्ययस्य योजनविधिः |</big>
 
 
 
<big>Swarup – Sept 2013 (Updated June 2018)</big>
 
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [http://feedburner.google.com/fb/a/mailverify?uri=samskrita_vyakaranam&loc=en_US click here] and fill in your email address. New lessons are added every few weeks.</big>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>
 
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>
 
 
teachers
73

edits