6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 363:
 
<big>३. <u>णकारः</u></big>
 
 
 
<big>रंरण्‌ + सि → णकारस्य प्रभावेन '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन अग्रे स्थितस्य सकारस्य ष्टुत्वादेशः → रंरण्षि</big>
 
 
 
Line 376 ⟶ 379:
 
<big>धातोः अन्तिमो वर्णः त्‌, थ्‌, द्‌, ध्‌ एषु अन्यतमश्चेत्‌‌, सकारे परे '''खरि च''' (८.४.५५) इत्यनेन खरि परे झलः स्थाने चरादेशः → एषां स्थाने तकारादेशः |</big>
 
 
<big>त्‌, थ्‌, द्‌, ध्‌ → त्‌ | '''खरि च''' (८.४.५५) इत्यनेन सकारे परे, तवर्गीयाणां प्रथमसदस्यादेशः | सकारस्य कोऽपि विकारो न भवति |</big>
 
 
 
teachers
73

edits