6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 482:
 
 
<big><u>यकारस्य</u> लोपः भवति सकारे परे | सकारः वल्‌-प्रत्याहारे विद्यमानत्वात्‌ |</big>
 
 
Line 579:
 
<big>लकारस्य विकारो नास्ति; '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ |</big>
 
 
 
<big>गल्‌ → जागल्‌ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → जागल्‌षि</big>
Line 632 ⟶ 634:
<big>१. सामान्यनियमः</big>
 
* <big>सकारादि-प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' (८.२.३१) इत्यनेन सूत्रेण |</big>
*<big>तदा ढकारस्य स्थाने ककारादेशो भवति '''षढोः कः सि''' (८.२.४१) इत्यनेन सूत्रेण |</big>
*<big>अन्ते प्रत्ययावयवस्य सकारस्य स्थाने षकारादेशो भवति, '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन सूत्रेण |</big>
Line 657 ⟶ 659:
* <big>तदा '''षढोः कः सि''' (८.२.४१) इत्यनेन ढ्‌-स्थाने ककारादेशः |</big>
* <big>कवर्गीयवर्णः पूर्वम्‌ अस्ति अतः '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन स्-स्थाने षत्वम्‌ |</big>
 
 
 
 
 
<big>यथा— बाबृंह्‌ + सि → '''हो ढः''' (८.२.३१) → बाबृंढ्‌ + सि → '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) → बाभृंढ्‌ + सि → '''षढोः कः सि''' (८.२.४१) → बाभृंक्‌ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → बाभृंक्‌ + षि → बाभृंक्षि → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → बाभृङ्क्षि</big>
 
 
 
Line 852 ⟶ 858:
 
<big>कश्चन प्रश्नः उदेति— '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इति सूत्रेण तुक्‌-सहित-छकारस्य स्थाने शकारादेशः | एवम्‌ अस्ति चेत्‌, 'पाप्रच्छ्‌ + सि' इति स्थितौ किमर्थं न '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यनेन तुक्‌-सहित-छकारस्य शत्वम्‌ ? दत्तम्‌ आसीत्—</big>
 
 
 
<big>छकारान्तधातूनां कृते सामान्यम्‌ = '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌ |</big>
 
 
 
Line 865 ⟶ 874:
 
 
<big>यथा जानीमः, पाणिनिना न उच्यते कस्मिन्‌ कस्मिन्‌ सूत्रे कस्य कस्य अनुवृत्तिः | वैयाकरणाः विचिन्त्य अस्मान्‌ सूचयन्ति | कुत्रचित्‌ किन्तु विभिन्नपक्षाः भवन्ति | यथा अत्र | काशिकाकारः लिखति यत्‌ '''च्छ्वोः शूडनुनासिके च''' (६.४.१९), '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इत्यनयोः द्वयोः सूत्रयोः अपि '''क्ङिति''' इत्यस्य अनुवृत्तिः | नाम अनयोः सूत्रयोः कार्यं भवति क्ङिति झलादि-प्रत्यये परे | सिद्धान्तकौमुद्यां दीयते यत्‌ '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः अस्ति, किन्तु '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे नास्ति | महाभाष्ये उक्तमस्ति यत्‌ '<nowiki/>'''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''<nowiki/>'<nowiki/>''''' (६.४.२०) इति सूत्रे नास्ति अनुवृत्तिः; '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति स्थले भाष्यकारः पक्षद्वयं प्रतिपादयति— एकस्मिन्‌ पक्षे क्ङिति अस्ति, अपरस्मिन्‌ पक्षे नास्ति |</big>
 
 
 
teachers
73

edits