6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 151:
 
<big>*प्रश्नः उदेति यत्‌ नुम्‌, विसर्गः, शर्‍ व्यवाये चेदपि षत्वमित्यस्य दृष्टान्तः कः ?</big>
 
 
 
<big>व्यवाये नुम्‌ इत्यस्य दृष्टान्ताः एते— सर्पींषि, यजूंषि, हवींषि | सर्पिस्‌ (घृतं), यजुस्‌ (पूजा), हविस्‌ (हव्यम्‌) इति प्रातिपदिकानि | अत्र बोध्यं कथं निष्पन्नं सर्पिस्‌ इति प्रातिपदिकम्‌ | सृप गतौ, लटि सर्पति | सृप्-धातुः + इसि इति उणादिप्रत्ययः | सृप + इसि → अनुबन्धलोपे → सृप्‌ + इस्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः → सर्पिस्‌ इति प्रातिपदिकम्‌ | नपुंसके प्रथमाविभक्तौ बहुवचने सर्पिस्‌ + इ → नुम्‌-आगमः → सर्पिंस्‌ + इ → → नुम्‌-व्यवायेऽपि षत्वम्‌ → सर्पींषि | अतः अयं सकारः प्रत्ययस्य एव | एवमेव यजूंषि, हवींषि |</big>
 
 
 
teachers
73

edits