6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(15 intermediate revisions by 5 users not shown)
Line 1:
{{DISPLAYTITLE: 17 - रुधादिगणः}}
<big>ध्वनिमुद्रणानि -</big>
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि</big>
|-
|'''2019-<big>वर्गः</big>'''
|-
|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/169_rudhAdigaNaH---paricayaH_2019-08-27.mp3 rudhAdigaNaH---paricayaH_2019-08-27]
|-
|२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/170_rudhAdigaNaH---vikaraNanimittakam-%28%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%B2%E0%A5%8B%E0%A4%AA%E0%A4%83%29-ca-tingnimittakam-%28%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%B8%E0%A5%8B%E0%A4%B0%E0%A4%B2%E0%A5%8D%E0%A4%B2%E0%A5%8B%E0%A4%AA%E0%A4%83%29-ca-angakAryam_2019-09-03.mp3 rudhAdigaNaH---vikaraNanimittakam-(श्नान्नलोपः)-ca-tingnimittakam-(श्नसोरल्लोपः)-ca-angakAryam_2019-09-03] 
|-
|३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/171_rudhAdigaNaH---%E0%A4%B5%E0%A4%BF%E0%A4%9A%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C%2C%20%E0%A4%A4%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A5%82%2C%20%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C_2019-09-10.mp3 rudhAdigaNaH---विचिर्‌, तञ्चू, रिचिर्‌_2019-09-10]
|-
|४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/172_rudhAdigaNaH---%E0%A4%AA%E0%A5%83%E0%A4%9A%E0%A5%80_%2B_%E0%A4%AF%E0%A5%81%E0%A4%9C%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C_2019-09-17.mp3 rudhAdigaNaH---पृची_+_युजिर्‌_2019-09-17]
|-
|५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/173_rudhAdigaNaH---%E0%A4%85%E0%A4%9E%E0%A5%8D%E0%A4%9C%E0%A5%82_%2B_%E0%A4%AD%E0%A4%9E%E0%A5%8D%E0%A4%9C%E0%A5%8B_%2B_%E0%A4%AD%E0%A5%81%E0%A4%9C_%2B_%E0%A4%93%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%80_%2B_%E0%A4%B5%E0%A5%83%E0%A4%9C%E0%A5%80_%2B_%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A5%80_2019-09-24.mp3 rudhAdigaNaH---अञ्जू_+_भञ्जो_+_भुज_+_ओविजी_+_वृजी_+_कृती_2019-09-24] 
|-
|६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/174_rudhAdigaNaH---%E0%A4%9B%E0%A4%BF%E0%A4%A6%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C_%2B_%E0%A4%AD%E0%A4%BF%E0%A4%A6%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C_%2B_%E0%A4%89%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%83%E0%A4%A6%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C_%2B_%E0%A4%89%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%80_%2B_%E0%A4%B0%E0%A5%81%E0%A4%A7%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C_%2B_2019-10-01.mp3 rudhAdigaNaH---छिदिर्‌_+_भिदिर्‌_+_उच्छृदिर्‌_+_उन्दी_+_रुधिर्‌_+_2019-10-01]
|-
|७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/175_rudhAdigaNaH---%E0%A4%9E%E0%A4%BF%E0%A4%87%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A5%80_%2B_%E0%A4%B6%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%B2%E0%A5%83_%2B_%E0%A4%AA%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%B2%E0%A5%83_%2B_%E0%A4%B9%E0%A4%BF%E0%A4%B8%E0%A4%BF_2019-10-08.mp3 rudhAdigaNaH---ञिइन्धी_+_शिष्लृ_+_पिष्लृ_+_हिसि_2019-10-08]
|-
|८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/176_rudhAdigaNaH---%E0%A4%B9%E0%A4%BF%E0%A4%B8%E0%A4%BF_%2B_tatra-hinas-iti-angasAdhane-bAdhya-bAdhakabhAva-cintanam_%2B_labi-yangluki-langi-alAlan_2019-10-15.mp3 rudhAdigaNaH---हिसि_+_tatra-hinas-iti-angasAdhane-bAdhya-bAdhakabhAva-cintanam_+_labi-yangluki-langi-alAlan_2019-10-15] 
|-
|(अस्मिन्‌ वर्गे लबि धातोः प्रसङ्गे [https://worldsanskrit.net/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1 अस्य पाठस्य]<nowiki> अध्ययनं जातम् |)</nowiki>
|-
|९) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/177_rudhAdigaNaH---%E0%A4%B9%E0%A4%BF%E0%A4%B8%E0%A4%BF_%2B_%E0%A4%A4%E0%A5%83%E0%A4%B9_%2B_sArvadhAtUnAM-vAkyAbhyAsaH_2019-10-22.mp3 rudhAdigaNaH---हिसि_+_तृह_+_sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-22]
|-
|१०) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/178_rudhAdigaNaH---sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-29.mp3 rudhAdigaNaH---sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-29]
|-
|'''2016-<big>वर्गः</big>'''
|-
|१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/89_rudhAdigaNasya-paricayaH_2016-10-16-part-2.mp3 rudhAdigaNasya-paricayaH_2016-10-16]
|-
|२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/90_rudhAdigaNaH-1---paricayaH_____2016-10-23.mp3 rudhAdigaNaH-1---paricayaH_+_विच्‌_+_तञ्च्‌_2016-10-23] 
|-
|३) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/91_rudhAdigaNaH-2---cintanavidhiH____Natvam__i_2016-10-30.mp3 rudhAdigaNaH-2---cintanavidhiH_+_विच्‌_+_Natvam_+_रिच्‌_2016-10-30] 
|-
|४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/92_rudhAdigaNaH-3---cintanavidhiH____Natvam__i_____2016-11-03.mp3 rudhAdigaNaH-3---cintanavidhiH_+_विच्‌_+_Natvam_+_रिच्‌_+_पृच्‌_+_युज्‌_2016-11-03]
|-
|५) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/93_rudhAdigaNaH-4---cintanavidhiH___________2016-11-13.mp3 rudhAdigaNaH-4---cintanavidhiH_+_युज्‌_+_अञ्ज्‌_+_भञ्ज्‌_+_भुज्‌_+_वृज्‌_2016-11-13] 
|-
|६) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/94_rudhadiganah-5---rudhadau-kimartham-aniditam-ityanena-nalopo-Na___2016-11-20.mp3 rudhAdigaNaH-5---rudhAdau-kimartham-'aniditAm'-ityanena-nalopo-na_+_कृत्‌_2016-11-20]
|-
|७) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/95_rudhadiganah-6--cintanavidhih_____________2016-11-27.mp3 rudhAdigaNaH-6--cintanavidhiH_+_छिद्‌ _+_भिद्‌_+_उन्द्‌_+_खिद्‌_+_छृद्‌_+_क्षुद्‌_2016-11-27]
|-
|८) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/96_rudhAdigaNaH-7--cintanavidhiH_________2016-12-04.mp3 rudhAdigaNaH-7--cintanavidhiH_+_इन्ध्‌_+_शिष्‌_+_पिष्‌_+_हिंस्‌_2016-12-04]
|-
|९) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/97_rudhAdigaNaH-8--lang-lakAre-dakArAntAnAM-sakArAntAnAM-ca-tipi-sipi-vidhiH___2016-12-11.mp3 rudhAdigaNaH-8--lang-lakAre-dakArAntAnAM-sakArAntAnAM-ca-tipi-sipi-vidhiH_+_तृह्‌_2016-12-11] 
|-
|१०) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/98_rudhAdigaNaH-9--__sArvadhAtUnAM-vAkyAbhyAsaH_2016-12-18.mp3 rudhAdigaNaH-9--तृह्‌_+_sarvadhAtUnAM-vAkyAbhyAsaH_2016-12-18]
|}
 
2019-<big>वर्गः</big>
 
१) rudhAdigaNaH---paricayaH_2019-08-27
 
२) rudhAdigaNaH---vikaraNanimittakam-(श्नान्नलोपः)-ca-tingnimittakam-(श्नसोरल्लोपः)-ca-angakAryam_2019-09-03 
 
३) rudhAdigaNaH---विचिर्‌, तञ्चू, रिचिर्‌_2019-09-10
 
४) rudhAdigaNaH---पृची_+_युजिर्‌_2019-09-17
 
५) rudhAdigaNaH---अञ्जू_+_भञ्जो_+_भुज_+_ओविजी_+_वृजी_+_कृती_2019-09-24 
 
६) rudhAdigaNaH---छिदिर्‌_+_भिदिर्‌_+_उच्छृदिर्‌_+_उन्दी_+_रुधिर्‌_+_2019-10-01  
 
७) rudhAdigaNaH---ञिइन्धी_+_शिष्लृ_+_पिष्लृ_+_हिसि_2019-10-08
 
८) rudhAdigaNaH---हिसि_+_tatra-hinas-iti-angasAdhane-bAdhya-bAdhakabhAva-cintanam_+_labi-yangluki-langi-alAlan_2019-10-15 
 
(अस्मिन्‌ वर्गे लबि धातोः प्रसङ्गे अस्य पाठस्य अध्ययनं जातम् |)
 
९) rudhAdigaNaH---हिसि_+_तृह_+_sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-22
 
१०) rudhAdigaNaH---sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-29
 
2016-<big>वर्गः</big>
 
१) rudhAdigaNasya-paricayaH_2016-10-16
 
२) rudhAdigaNaH-1---paricayaH_+_विच्‌_+_तञ्च्‌_2016-10-23 
 
३) rudhAdigaNaH-2---cintanavidhiH_+_विच्‌_+_Natvam_+_रिच्‌_2016-10-30 
 
४) rudhAdigaNaH-3---cintanavidhiH_+_विच्‌_+_Natvam_+_रिच्‌_+_पृच्‌_+_युज्‌_2016-11-03
 
५) rudhAdigaNaH-4---cintanavidhiH_+_युज्‌_+_अञ्ज्‌_+_भञ्ज्‌_+_भुज्‌_+_वृज्‌_2016-11-13 
 
६) rudhAdigaNaH-5---rudhAdau-kimartham-'aniditAm'-ityanena-nalopo-na_+_कृत्‌_2016-11-20
 
७) rudhAdigaNaH-6--cintanavidhiH_+_छिद्‌ _+_भिद्‌_+_उन्द्‌_+_खिद्‌_+_छृद्‌_+_क्षुद्‌_2016-11-27
 
८) rudhAdigaNaH-7--cintanavidhiH_+_इन्ध्‌_+_शिष्‌_+_पिष्‌_+_हिंस्‌_2016-12-04
 
९) rudhAdigaNaH-8--lang-lakAre-dakArAntAnAM-sakArAntAnAM-ca-tipi-sipi-vidhiH_+_तृह्‌_2016-12-11 
 
१०) rudhAdigaNaH-9--तृह्‌_+_sarvadhAtUnAM-vAkyAbhyAsaH_2016-12-18
 
 
Line 114 ⟶ 120:
 
{| class="wikitable"
! colspan="3" |<u>परस्मैपदम्‌</u>
|+
!
! colspan="3" |<u>आत्मनेपदम्‌</u>
|-
!
!
!
!
!
!
!
|-
!
!
!
! <u>लट्‌-लकारः</u>
!
!
!
|-
|
|
|
|
|
Line 125 ⟶ 148:
|
|-
|'''ति'''
|तः
|अन्ति
|
|ते
|आते
|अते
|-
|'''सि'''
|थः
|थ
|
|से
|आथे
|ध्वे
|-
|'''मि'''
|वः
|मः
|
|ए
|वहे
|महे
|-
|
|
|
|
|
Line 133 ⟶ 183:
|
|
|<u>लोट्‌-लकारः</u>
|
|
|
|-
|
|
|
|
|
|
|
|-
|'''तु''', तात्‌
|ताम्‌
|अन्तु
|
|ताम्‌
|आताम्‌
|अताम्‌
|-
|हि, तात्‌
|तम्‌
|त
|
|स्व
|आथाम्‌
|ध्वम्‌
|-
|'''आनि'''
|'''आव'''
|'''आव'''
|
|'''ऐ'''
|'''आवहै'''
|'''आमहै'''
|-
|
|
|
|
|
|
|
|-
|
|
|
|<u>लङ्‌-लकारः</u>
|
|
|
|-
|'''त्‌'''
|ताम्‌
|अन्‌
|
|त
|आताम्‌
|अत
|-
|'''स्‌'''
|तम्‌
|त
|
|थाः
|आथाम्‌
|ध्वम्‌
|-
|'''अम्‌'''
|व
|म
|
|इ
|वहि
|महि
|-
|
|
|
|
|
|
|
|-
|
|
|
|<u>विधिलिङ्‌-लकारः</u>
|
|
|
|-
|
|
|
|
|
|
|
|-
|यात्‌
|याताम्‌
|युः
|
|ईत
|ईयाताम्‌
|ईरन्‌
|-
|याः
|यातम्‌
|यात
|
|ईथाः
|ईयाथाम्‌
|ईध्वम्‌
|-
|याम्‌
|याव
|याम
|
|ईय
|ईवहि
|ईमहि
|}
 
 
 
<big>प्रत्ययादेशः</big>
 
 
 
Line 209 ⟶ 386:
 
 
<big>अत्र इतोऽपि कश्चन प्रश्नः उदेति— रुधादिगणे अपित्सु तिङ्‌प्रत्ययेषु सर्वेषाम्‌ अङ्गानां '''श्नसोरल्लोपः''' (६.४.१११) इत्यनेन नकारोत्तरस्य अकारलोपो भवति, अतः अङ्गस्य उपधायां नकारो भवति | अपि च रुधादिगणे हिसि-धातुम्‌ अतिरिच्य सर्वे धातवः अनिदितः | अतः एषां सर्वेषाम्‌ अनिदितां धातूनाम्‌ अङ्गानाम्‌, अपित्सु प्रत्ययेषु '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन, किमर्थं नकारलोपो न स्यात्‌ ?</big>
 
 
<big>रुन्ध्‌ + तः, क्षुन्द्‌‌ + तः, रिन्च्‌‌ + तः, तृन्द्‌‌ + तः, कृन्द्‌ + तः, तृन्ह्‌ + तः— एषु सर्वेषु स्थलेषु '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन अपित्सु प्रत्ययेषु सर्वत्र नकारलोपः भवेत्‌ | किमर्थं न भवति ?</big>
 
 
<big>'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) = अनिदितां हलन्तानाम्‌ अङ्गानाम्‌ उपधायाः नकारस्य लोपो भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनिदितां हलः अङ्गस्य उपधायाउपधायाः न लोपः क्ङिति''' |</big>
 
 
Line 223 ⟶ 400:
 
 
<big>तर्हि रुधादिगणे एषां सर्वेषाम्‌ अनिदितां धातूनाम्‌ अङ्गानाम्‌, अपित्सु प्रत्ययेषु '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन, किमर्थं नकारलोपो न स्यात्‌ ?</big>
 
 
 
<big>उत्तरम्‌ एवं यत्‌ '''श्नसोरल्लोपः''' (६.४.१११) च '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्याभ्यां यत्‌ कार्यं भवति, तद्द्वयमपि आभीयकार्यम्‌ | अपि च द्वयोः आश्रयः समानः कित्‌-ङित्‌ प्रत्ययः | अतः '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इति सूत्रं प्रति '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्य कार्यम्‌ असिद्धम्‌ | '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) प्रति यतोहि अकारलोपो न जातः, नकारः उपधायां नास्ति; तस्मात्‌ '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इति सूत्रस्य प्रसक्तिर्नास्ति |</big>
 
 
<big>'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यषष्ठाध्यायस्य अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌ (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम्‌ | असिद्धवत्‌ अव्यपदयम्‌, अत्र अव्यपदयम्‌, आ अव्यपदयं, भात्‌ पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | 'असिद्धवत्‌' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्‌' अतः 'असिद्धवत्‌' इत्युक्तम्‌ | ‘समानाश्रितं कार्यम्‌' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन्‌ + त्रल्‌ → 'अत्र' | 'अस्मिन्‌' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम्‌ इति आशयः | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>
 
 
<big>रुनध्‌ + तः → '''श्नसोरल्लोपः''' (६.४.१११) → रुन्ध्‌ + तः → '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इति सूत्रं प्रति '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्य कार्यम्‌ असिद्धम्‌ → रुनध्‌ + तः → '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इति सूत्रस्य प्रसक्तिर्नास्ति</big>
 
 
Line 659 ⟶ 836:
 
 
<big>'''6.''' <u>षकारान्ताः धातवः</u> (द्वौ धातू शिष्लृ → शिष्‌, पिष्लृ → पिष्‌)</big>
 
 
Line 736 ⟶ 913:
 
 
<big>(उपरितनायाः प्रक्रियायाः चर्चार्थम्‌ [[6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1|अस्मिन्‌ करपत्रे]] 'लबि अवस्रंसने’ इत्यस्य यङ्लुगन्तधातुसिद्धेः लङ्‌-लकारप्रसङ्गे आलोचनं दृश्यताम्‌ |)</big>
 
 
Line 887 ⟶ 1,064:
 
<big>'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |</big>
 
 
<big>'''ढो ढे लोपः''' (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''ढः ढे लोपः''' |</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<u><big>रूपाणि</big></u>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
 
 
<u><big>अभ्यासः</big></u>
 
 
<big>अधः सर्वे रुधादिगणीयाः धातवः अर्थसहिताः दत्ताः | लटि, लोटि, लङि, विधिलिङि च वाक्यानि रचनीयानि |</big>
 
 
 
<big>विचिर्‌ → विच्‌ (उभयपदी, पृथग्भावे = पृथक्‌ करोति, विलक्षयते)</big>
 
<big>तञ्चू → तञ्च्‌ (परस्मैपदी, सङ्कोचने = स्ङ्कुचितः भवति)</big>
 
<big>रिचिर्‌ → रिच्‌ (उभयपदी, विरेचने = त्यजति, मोचयति, रिक्तं करोति)</big>
 
<big>पृची → पृच्‌ (परस्मैपदी, सम्पर्के = संयोजयति)</big>
 
<big>युजिर्‌ → युज्‌ (उभयपदी, योगे = संयोजनं करोति)</big>
 
<big>अञ्जू → अञ्ज्‌ (परस्मैपदी, व्यक्तिम्रक्षण-कान्तिगतिषु = विवेचनं करोति, लेपयति)</big>
 
<big>भञ्जो → भञ्ज्‌ (परस्मैपदी, आमर्दने = नष्टं करोति)</big>
 
<big>भुज → भुज्‌ (उभयपदी, पालनाभ्यवहारयोः = पालनं करोति, संरक्षणं करोति; खादति)</big>
 
<big>अभ्यवहारः इत्युक्तौ भोजनम्‌ | '''भुजोऽनवने''' (१.३.६६) इत्यनेन खादनार्थे आत्मनेपदं— भुङ्क्ते | पालने परस्मैपदं— नृपः राज्यं भुनक्ति |</big>
 
<big>ओविजी → विज्‌ (परस्मैपदी, भयचलनयोः = भयेन कम्पते, आपद्ग्रस्तो भवति)</big>
 
<big>वृजी → वृज्‌ (परस्मैपदी, वर्जने = वर्जयति, निवारयति, चिनोति)</big>
 
<big>कृती → कृत् (परस्मैपदी, वेष्टने=आवृणोति, परिवेष्टयति)</big>
 
<big>छिदिर्‌→ छिद्‌ (उभयपदी, द्वैधीकरणे, अद्वैधस्य पृथक्त्वे=छिन्नं करोति; भिन्नं करोति)</big>
 
<big>भिदिर्‌ → भिद्‌ (उभयपदी, विदारणे=भग्नं करोति; नशति)</big>
 
<big>विद → विद्‌ (आत्मनेपदी, विचारणे=विचारयति, मननं करोति)</big>
 
<big>उन्दी → उन्द्‌ (परस्मैपदी, क्लेदने=आर्द्रं करोति)</big>
 
<big>खिद → खिद्‌ (आत्मनेपदी, दैन्ये=खिन्नः भवति)</big>
 
<big>उच्छृदिर्‌ → छृद्‌ (उभयपदी, दीप्ति-देवनयोः=प्रकाशते, शोभते)</big>
 
<big>उतृदिर्‌ → तृद्‌ (उभयपदी, हिंसा-नादरयोः=मारयति, दुःखं प्रापयति)</big>
 
<big>क्षुदिर्‌→ क्षुद्‌ (उभयपदी, सम्पेषणे=पेषयति, चूर्णयति)</big>
 
<big>रुधिर्‌ → रुध्‌ (उभयपदी, आवरणे=बाधते, वारयति)</big>
 
<big>ञिइन्धी → इन्ध्‌ (आत्मनेपदी, दीप्तौ=प्रदीप्तः भवति, प्रकाशितः भवति, ज्वलति | अकर्मकधातुः)</big>
 
<big>शिष्लृ → शिष्‌ (परस्मैपदी, विशेषणे=विलक्षयति, पृथक्‌ करोति)</big>
 
<big>पिष्लृ → पिष्‌ (परस्मैपदी, संचूर्णने=पेषयति, चूर्णयति</big>
 
<big>हिसि → हिंस्‌ (परस्मैपदी, हिंसायाम्‌=प्रहरति, दुःखं प्रापयति)</big>
 
<big>तृह → तृह्‌ (परस्मैपदी, हिंसायाम्‌=मारयति)</big>
 
 
 
<big>इति रुधादिगणे समग्रं तिङ्‌-सम्बद्धं सार्वधातुकप्रकरण-चिन्तनं समाप्तम्‌ |</big>
 
 
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/c/c2/%E0%A5%A7%E0%A5%AD_-_%E0%A4%B0%E0%A5%81%E0%A4%A7%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83.pdf १७ - रुधादिगणः.pdf] (140k) Swarup Bhai, Oct 23, 2019, 4:01 AM v.1
 
 
 
 
 
<big>Swarup – December 2013 (Updated December 2016)</big>
page_and_link_managers, Administrators
5,097

edits