6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(10 intermediate revisions by 5 users not shown)
Line 1:
{{DISPLAYTITLE: 17 - रुधादिगणः}}
<big>ध्वनिमुद्रणानि -</big>
{| class="wikitable mw-collapsible mw-collapsed"
 
!<big>ध्वनिमुद्रणानि</big>
2019-<big>वर्गः</big>
|-
|'''2019-<big>वर्गः</big>'''
|-
|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/169_rudhAdigaNaH---paricayaH_2019-08-27.mp3 rudhAdigaNaH---paricayaH_2019-08-27]
|-
|२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/170_rudhAdigaNaH---vikaraNanimittakam-%28%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%B2%E0%A5%8B%E0%A4%AA%E0%A4%83%29-ca-tingnimittakam-%28%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%B8%E0%A5%8B%E0%A4%B0%E0%A4%B2%E0%A5%8D%E0%A4%B2%E0%A5%8B%E0%A4%AA%E0%A4%83%29-ca-angakAryam_2019-09-03.mp3 rudhAdigaNaH---vikaraNanimittakam-(श्नान्नलोपः)-ca-tingnimittakam-(श्नसोरल्लोपः)-ca-angakAryam_2019-09-03] 
|-
|३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/171_rudhAdigaNaH---%E0%A4%B5%E0%A4%BF%E0%A4%9A%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C%2C%20%E0%A4%A4%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A5%82%2C%20%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C_2019-09-10.mp3 rudhAdigaNaH---विचिर्‌, तञ्चू, रिचिर्‌_2019-09-10]
|-
|४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/172_rudhAdigaNaH---%E0%A4%AA%E0%A5%83%E0%A4%9A%E0%A5%80_%2B_%E0%A4%AF%E0%A5%81%E0%A4%9C%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C_2019-09-17.mp3 rudhAdigaNaH---पृची_+_युजिर्‌_2019-09-17]
|-
|५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/173_rudhAdigaNaH---%E0%A4%85%E0%A4%9E%E0%A5%8D%E0%A4%9C%E0%A5%82_%2B_%E0%A4%AD%E0%A4%9E%E0%A5%8D%E0%A4%9C%E0%A5%8B_%2B_%E0%A4%AD%E0%A5%81%E0%A4%9C_%2B_%E0%A4%93%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%80_%2B_%E0%A4%B5%E0%A5%83%E0%A4%9C%E0%A5%80_%2B_%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A5%80_2019-09-24.mp3 rudhAdigaNaH---अञ्जू_+_भञ्जो_+_भुज_+_ओविजी_+_वृजी_+_कृती_2019-09-24] 
|-
|६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/174_rudhAdigaNaH---%E0%A4%9B%E0%A4%BF%E0%A4%A6%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C_%2B_%E0%A4%AD%E0%A4%BF%E0%A4%A6%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C_%2B_%E0%A4%89%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%83%E0%A4%A6%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C_%2B_%E0%A4%89%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%80_%2B_%E0%A4%B0%E0%A5%81%E0%A4%A7%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C_%2B_2019-10-01.mp3 rudhAdigaNaH---छिदिर्‌_+_भिदिर्‌_+_उच्छृदिर्‌_+_उन्दी_+_रुधिर्‌_+_2019-10-01]
|-
|७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/175_rudhAdigaNaH---%E0%A4%9E%E0%A4%BF%E0%A4%87%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A5%80_%2B_%E0%A4%B6%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%B2%E0%A5%83_%2B_%E0%A4%AA%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%B2%E0%A5%83_%2B_%E0%A4%B9%E0%A4%BF%E0%A4%B8%E0%A4%BF_2019-10-08.mp3 rudhAdigaNaH---ञिइन्धी_+_शिष्लृ_+_पिष्लृ_+_हिसि_2019-10-08]
|-
|८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/176_rudhAdigaNaH---%E0%A4%B9%E0%A4%BF%E0%A4%B8%E0%A4%BF_%2B_tatra-hinas-iti-angasAdhane-bAdhya-bAdhakabhAva-cintanam_%2B_labi-yangluki-langi-alAlan_2019-10-15.mp3 rudhAdigaNaH---हिसि_+_tatra-hinas-iti-angasAdhane-bAdhya-bAdhakabhAva-cintanam_+_labi-yangluki-langi-alAlan_2019-10-15] 
|-
|(अस्मिन्‌ वर्गे लबि धातोः प्रसङ्गे [https://worldsanskrit.net/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1 अस्य पाठस्य]<nowiki> अध्ययनं जातम् |)</nowiki>
|-
|९) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/177_rudhAdigaNaH---%E0%A4%B9%E0%A4%BF%E0%A4%B8%E0%A4%BF_%2B_%E0%A4%A4%E0%A5%83%E0%A4%B9_%2B_sArvadhAtUnAM-vAkyAbhyAsaH_2019-10-22.mp3 rudhAdigaNaH---हिसि_+_तृह_+_sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-22]
|-
|१०) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/178_rudhAdigaNaH---sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-29.mp3 rudhAdigaNaH---sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-29]
|-
|'''2016-<big>वर्गः</big>'''
|-
|१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/89_rudhAdigaNasya-paricayaH_2016-10-16-part-2.mp3 rudhAdigaNasya-paricayaH_2016-10-16]
|-
|२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/90_rudhAdigaNaH-1---paricayaH_____2016-10-23.mp3 rudhAdigaNaH-1---paricayaH_+_विच्‌_+_तञ्च्‌_2016-10-23] 
|-
|३) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/91_rudhAdigaNaH-2---cintanavidhiH____Natvam__i_2016-10-30.mp3 rudhAdigaNaH-2---cintanavidhiH_+_विच्‌_+_Natvam_+_रिच्‌_2016-10-30] 
|-
|४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/92_rudhAdigaNaH-3---cintanavidhiH____Natvam__i_____2016-11-03.mp3 rudhAdigaNaH-3---cintanavidhiH_+_विच्‌_+_Natvam_+_रिच्‌_+_पृच्‌_+_युज्‌_2016-11-03]
|-
|५) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/93_rudhAdigaNaH-4---cintanavidhiH___________2016-11-13.mp3 rudhAdigaNaH-4---cintanavidhiH_+_युज्‌_+_अञ्ज्‌_+_भञ्ज्‌_+_भुज्‌_+_वृज्‌_2016-11-13] 
|-
|६) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/94_rudhadiganah-5---rudhadau-kimartham-aniditam-ityanena-nalopo-Na___2016-11-20.mp3 rudhAdigaNaH-5---rudhAdau-kimartham-'aniditAm'-ityanena-nalopo-na_+_कृत्‌_2016-11-20]
|-
|७) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/95_rudhadiganah-6--cintanavidhih_____________2016-11-27.mp3 rudhAdigaNaH-6--cintanavidhiH_+_छिद्‌ _+_भिद्‌_+_उन्द्‌_+_खिद्‌_+_छृद्‌_+_क्षुद्‌_2016-11-27]
|-
|८) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/96_rudhAdigaNaH-7--cintanavidhiH_________2016-12-04.mp3 rudhAdigaNaH-7--cintanavidhiH_+_इन्ध्‌_+_शिष्‌_+_पिष्‌_+_हिंस्‌_2016-12-04]
|-
|९) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/97_rudhAdigaNaH-8--lang-lakAre-dakArAntAnAM-sakArAntAnAM-ca-tipi-sipi-vidhiH___2016-12-11.mp3 rudhAdigaNaH-8--lang-lakAre-dakArAntAnAM-sakArAntAnAM-ca-tipi-sipi-vidhiH_+_तृह्‌_2016-12-11] 
|-
|१०) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/98_rudhAdigaNaH-9--__sArvadhAtUnAM-vAkyAbhyAsaH_2016-12-18.mp3 rudhAdigaNaH-9--तृह्‌_+_sarvadhAtUnAM-vAkyAbhyAsaH_2016-12-18]
|}
 
१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/169_rudhAdigaNaH---paricayaH_2019-08-27.mp3 rudhAdigaNaH---paricayaH_2019-08-27]
 
२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/170_rudhAdigaNaH---vikaraNanimittakam-%28%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%B2%E0%A5%8B%E0%A4%AA%E0%A4%83%29-ca-tingnimittakam-%28%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%B8%E0%A5%8B%E0%A4%B0%E0%A4%B2%E0%A5%8D%E0%A4%B2%E0%A5%8B%E0%A4%AA%E0%A4%83%29-ca-angakAryam_2019-09-03.mp3 rudhAdigaNaH---vikaraNanimittakam-(श्नान्नलोपः)-ca-tingnimittakam-(श्नसोरल्लोपः)-ca-angakAryam_2019-09-03] 
 
३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/171_rudhAdigaNaH---%E0%A4%B5%E0%A4%BF%E0%A4%9A%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C%2C%20%E0%A4%A4%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A5%82%2C%20%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C_2019-09-10.mp3 rudhAdigaNaH---विचिर्‌, तञ्चू, रिचिर्‌_2019-09-10]
 
४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/172_rudhAdigaNaH---%E0%A4%AA%E0%A5%83%E0%A4%9A%E0%A5%80_%2B_%E0%A4%AF%E0%A5%81%E0%A4%9C%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C_2019-09-17.mp3 rudhAdigaNaH---पृची_+_युजिर्‌_2019-09-17]
 
५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/173_rudhAdigaNaH---%E0%A4%85%E0%A4%9E%E0%A5%8D%E0%A4%9C%E0%A5%82_%2B_%E0%A4%AD%E0%A4%9E%E0%A5%8D%E0%A4%9C%E0%A5%8B_%2B_%E0%A4%AD%E0%A5%81%E0%A4%9C_%2B_%E0%A4%93%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%80_%2B_%E0%A4%B5%E0%A5%83%E0%A4%9C%E0%A5%80_%2B_%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A5%80_2019-09-24.mp3 rudhAdigaNaH---अञ्जू_+_भञ्जो_+_भुज_+_ओविजी_+_वृजी_+_कृती_2019-09-24] 
 
६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/174_rudhAdigaNaH---%E0%A4%9B%E0%A4%BF%E0%A4%A6%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C_%2B_%E0%A4%AD%E0%A4%BF%E0%A4%A6%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C_%2B_%E0%A4%89%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%83%E0%A4%A6%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C_%2B_%E0%A4%89%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%80_%2B_%E0%A4%B0%E0%A5%81%E0%A4%A7%E0%A4%BF%E0%A4%B0%E0%A5%8D%E2%80%8C_%2B_2019-10-01.mp3 rudhAdigaNaH---छिदिर्‌_+_भिदिर्‌_+_उच्छृदिर्‌_+_उन्दी_+_रुधिर्‌_+_2019-10-01]  
 
७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/175_rudhAdigaNaH---%E0%A4%9E%E0%A4%BF%E0%A4%87%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A5%80_%2B_%E0%A4%B6%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%B2%E0%A5%83_%2B_%E0%A4%AA%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%B2%E0%A5%83_%2B_%E0%A4%B9%E0%A4%BF%E0%A4%B8%E0%A4%BF_2019-10-08.mp3 rudhAdigaNaH---ञिइन्धी_+_शिष्लृ_+_पिष्लृ_+_हिसि_2019-10-08]
 
८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/176_rudhAdigaNaH---%E0%A4%B9%E0%A4%BF%E0%A4%B8%E0%A4%BF_%2B_tatra-hinas-iti-angasAdhane-bAdhya-bAdhakabhAva-cintanam_%2B_labi-yangluki-langi-alAlan_2019-10-15.mp3 rudhAdigaNaH---हिसि_+_tatra-hinas-iti-angasAdhane-bAdhya-bAdhakabhAva-cintanam_+_labi-yangluki-langi-alAlan_2019-10-15] 
 
(अस्मिन्‌ वर्गे लबि धातोः प्रसङ्गे [[08 - धातुपाठे हल्‌-सन्धिः १|अस्य पाठस्य]] अध्ययनं जातम् |)
 
९) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/177_rudhAdigaNaH---%E0%A4%B9%E0%A4%BF%E0%A4%B8%E0%A4%BF_%2B_%E0%A4%A4%E0%A5%83%E0%A4%B9_%2B_sArvadhAtUnAM-vAkyAbhyAsaH_2019-10-22.mp3 rudhAdigaNaH---हिसि_+_तृह_+_sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-22]
 
१०) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/178_rudhAdigaNaH---sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-29.mp3 rudhAdigaNaH---sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-29]
 
2016-<big>वर्गः</big>
 
१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/89_rudhAdigaNasya-paricayaH_2016-10-16-part-2.mp3 rudhAdigaNasya-paricayaH_2016-10-16]
 
२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/90_rudhAdigaNaH-1---paricayaH_____2016-10-23.mp3 rudhAdigaNaH-1---paricayaH_+_विच्‌_+_तञ्च्‌_2016-10-23] 
 
३) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/91_rudhAdigaNaH-2---cintanavidhiH____Natvam__i_2016-10-30.mp3 rudhAdigaNaH-2---cintanavidhiH_+_विच्‌_+_Natvam_+_रिच्‌_2016-10-30] 
 
४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/92_rudhAdigaNaH-3---cintanavidhiH____Natvam__i_____2016-11-03.mp3 rudhAdigaNaH-3---cintanavidhiH_+_विच्‌_+_Natvam_+_रिच्‌_+_पृच्‌_+_युज्‌_2016-11-03]
 
५) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/93_rudhAdigaNaH-4---cintanavidhiH___________2016-11-13.mp3 rudhAdigaNaH-4---cintanavidhiH_+_युज्‌_+_अञ्ज्‌_+_भञ्ज्‌_+_भुज्‌_+_वृज्‌_2016-11-13] 
 
६) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/94_rudhadiganah-5---rudhadau-kimartham-aniditam-ityanena-nalopo-Na___2016-11-20.mp3 rudhAdigaNaH-5---rudhAdau-kimartham-'aniditAm'-ityanena-nalopo-na_+_कृत्‌_2016-11-20]
 
७) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/95_rudhadiganah-6--cintanavidhih_____________2016-11-27.mp3 rudhAdigaNaH-6--cintanavidhiH_+_छिद्‌ _+_भिद्‌_+_उन्द्‌_+_खिद्‌_+_छृद्‌_+_क्षुद्‌_2016-11-27]
 
८) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/96_rudhAdigaNaH-7--cintanavidhiH_________2016-12-04.mp3 rudhAdigaNaH-7--cintanavidhiH_+_इन्ध्‌_+_शिष्‌_+_पिष्‌_+_हिंस्‌_2016-12-04]
 
९) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/97_rudhAdigaNaH-8--lang-lakAre-dakArAntAnAM-sakArAntAnAM-ca-tipi-sipi-vidhiH___2016-12-11.mp3 rudhAdigaNaH-8--lang-lakAre-dakArAntAnAM-sakArAntAnAM-ca-tipi-sipi-vidhiH_+_तृह्‌_2016-12-11] 
 
१०) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/98_rudhAdigaNaH-9--__sArvadhAtUnAM-vAkyAbhyAsaH_2016-12-18.mp3 rudhAdigaNaH-9--तृह्‌_+_sarvadhAtUnAM-vAkyAbhyAsaH_2016-12-18]
 
 
 
Line 381 ⟶ 386:
 
 
<big>अत्र इतोऽपि कश्चन प्रश्नः उदेति— रुधादिगणे अपित्सु तिङ्‌प्रत्ययेषु सर्वेषाम्‌ अङ्गानां '''श्नसोरल्लोपः''' (६.४.१११) इत्यनेन नकारोत्तरस्य अकारलोपो भवति, अतः अङ्गस्य उपधायां नकारो भवति | अपि च रुधादिगणे हिसि-धातुम्‌ अतिरिच्य सर्वे धातवः अनिदितः | अतः एषां सर्वेषाम्‌ अनिदितां धातूनाम्‌ अङ्गानाम्‌, अपित्सु प्रत्ययेषु '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन, किमर्थं नकारलोपो न स्यात्‌ ?</big>
 
 
<big>रुन्ध्‌ + तः, क्षुन्द्‌‌ + तः, रिन्च्‌‌ + तः, तृन्द्‌‌ + तः, कृन्द्‌ + तः, तृन्ह्‌ + तः— एषु सर्वेषु स्थलेषु '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन अपित्सु प्रत्ययेषु सर्वत्र नकारलोपः भवेत्‌ | किमर्थं न भवति ?</big>
 
 
<big>'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) = अनिदितां हलन्तानाम्‌ अङ्गानाम्‌ उपधायाः नकारस्य लोपो भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनिदितां हलः अङ्गस्य उपधायाउपधायाः न लोपः क्ङिति''' |</big>
 
 
Line 395 ⟶ 400:
 
 
<big>तर्हि रुधादिगणे एषां सर्वेषाम्‌ अनिदितां धातूनाम्‌ अङ्गानाम्‌, अपित्सु प्रत्ययेषु '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन, किमर्थं नकारलोपो न स्यात्‌ ?</big>
 
 
 
<big>उत्तरम्‌ एवं यत्‌ '''श्नसोरल्लोपः''' (६.४.१११) च '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्याभ्यां यत्‌ कार्यं भवति, तद्द्वयमपि आभीयकार्यम्‌ | अपि च द्वयोः आश्रयः समानः कित्‌-ङित्‌ प्रत्ययः | अतः '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इति सूत्रं प्रति '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्य कार्यम्‌ असिद्धम्‌ | '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) प्रति यतोहि अकारलोपो न जातः, नकारः उपधायां नास्ति; तस्मात्‌ '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इति सूत्रस्य प्रसक्तिर्नास्ति |</big>
 
 
<big>'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यषष्ठाध्यायस्य अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌ (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम्‌ | असिद्धवत्‌ अव्यपदयम्‌, अत्र अव्यपदयम्‌, आ अव्यपदयं, भात्‌ पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | 'असिद्धवत्‌' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्‌' अतः 'असिद्धवत्‌' इत्युक्तम्‌ | ‘समानाश्रितं कार्यम्‌' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन्‌ + त्रल्‌ → 'अत्र' | 'अस्मिन्‌' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम्‌ इति आशयः | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>
 
 
<big>रुनध्‌ + तः → '''श्नसोरल्लोपः''' (६.४.१११) → रुन्ध्‌ + तः → '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इति सूत्रं प्रति '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्य कार्यम्‌ असिद्धम्‌ → रुनध्‌ + तः → '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इति सूत्रस्य प्रसक्तिर्नास्ति</big>
 
 
Line 831 ⟶ 836:
 
 
<big>'''6.''' <u>षकारान्ताः धातवः</u> (द्वौ धातू शिष्लृ → शिष्‌, पिष्लृ → पिष्‌)</big>
 
 
Line 908 ⟶ 913:
 
 
<big>(उपरितनायाः प्रक्रियायाः चर्चार्थम्‌ [[6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1|अस्मिन्‌ करपत्रे]] 'लबि अवस्रंसने’ इत्यस्य यङ्लुगन्तधातुसिद्धेः लङ्‌-लकारप्रसङ्गे आलोचनं दृश्यताम्‌ |)</big>
 
 
Line 1,142 ⟶ 1,147:
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/c/c2/%E0%A5%A7%E0%A5%AD_-_%E0%A4%B0%E0%A5%81%E0%A4%A7%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83.pdf १७_-_रुधादिगणः.pdf]
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/c/c2/%E0%A5%A7%E0%A5%AD_-_%E0%A4%B0%E0%A5%81%E0%A4%A7%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83.pdf १७ - रुधादिगणः.pdf] (140k) Swarup Bhai, Oct 23, 2019, 4:01 AM v.1
 
 
 
page_and_link_managers, Administrators
5,097

edits