6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 405:
 
<big>युन्ज्‌ + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) → युन्ज्‌ + धि → '''चोः कुः''' (८.२.३०) → युन्ग्‌ + धि → '''नश्चापदान्तस्य झलि''' (८.३.२४) → युंग्‌ + धि → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → युङ्ग्‌ + धि → वर्णमेलने → युङ्ग्धि</big>
 
 
<big>'''प्रोपाभ्यां युजेरयज्ञपात्रेषु''' (१.३.६४) = प्र उप इत्येवं पूर्वात्‌ युजेः अयज्ञपात्रविषयात्‌ आत्मनेपदं भवति | प्रयुङ्क्ते, उपयुङ्क्ते |</big>
 
 
<big>आहत्य अत्र कार्यं कीदृशमिति चेत्‌—</big>
 
<big>१) अपिति प्रत्यये परे '''श्नसोरल्लोपः''' (६.४.१११), '''नश्चापदान्तस्य झलि''' (८.३.२४), '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्रसमूहः |</big>
 
<big>२) झलि परे '''चोः कुः''' (८.२.३०), '''खरि च''' (८.४.५५) |</big>
 
 
<big>अनेन कार्यं चतुर्विधम्‌—</big>
 
<big>१) पिति झलि = '''चोः कुः''' (८.२.३०), '''खरि च''' (८.४.५५)</big>
 
<big>२) पिति अझलि = न किमपि</big>
 
<big>३) अपिति झलि = सूत्रसमूहः + '''चोः कुः''' (८.२.३०), '''खरि च''' (८.४.५५)</big>
 
<big>४) अपिति अझलि = सूत्रसमूहः</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big><u>रूपाणि</u> (परस्मैपदे, तदा आत्मनेपदे)</big>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
653

edits