6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 501:
 
<big>यत्र यत्र '''झरो झरि सवर्णे''' (८.४.६५) इत्यस्य प्रसङ्गः स्यात्‌, तत्र तत्र अवश्यं प्रयोक्तव्यम्‌ |</big>
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
<u><big>रूपाणि</big></u>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
 
<big>'''4.''' <u>दकारान्ताः धातवः</u> (अष्टौ धातवः छिदिर्‌ → छिद्‌, भिदिर्‌ → भिद्‌, विद → विद्‌, उन्दी → उन्द्‌, खिद → खिद्‌, उच्छृदिर्‌ → छृद्‌, उतृदिर्‌ → तृद्‌, क्षुदिर्‌ → क्षुद्‌)</big>
 
<big><u>छिदिर्‌ → छिद्‌</u> (उभयपदी, द्वैधीकरणे, अद्वैधस्य पृथक्त्वे=छिन्नं करोति; भिन्नं करोति)</big>
 
<big>छिद्‌ + श्नम्‌ → '''मिदचोऽन्त्यात्परः''' (१.१.४७) → छिनद्‌</big>
 
<big>a. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌</big>
 
<big>पित्सु = अङ्गकार्यं नास्ति | छिनद्‌ + ति → सन्धिकार्यम्‌ → छिनत्ति | छिनद्‌ + आनि → छिनदानि |</big>
 
<big>अपित्सु = '''श्नसोरल्लोपः''' इत्यनेन श्नम्‌ इत्यस्य अकारस्य लोपः | छिनद्‌ + तः → छिन्द्‌ + तः → सन्धिकार्यम्‌ → छिन्त्तः</big>
653

edits