6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 572:
 
<big>'''दश्च''' (८.२.७५) = धातोः पदान्ते दकारस्य स्थाने विकल्पेन रु-आदेशो भवति सिपि परे | रु-अभावे दत्वम्‌ एव | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य (दकारस्य) एव स्थाने न तु पूर्णपदस्य | दः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दः च पदस्य धातोः रुः वा सिपि''' |</big>
 
 
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |
 
 
<u>रूपाणि</u>
 
लटि —
 
लोटि—
 
लङि—
 
विधिलिङि—
 
 
एवमेव—
 
भिदिर्‌ → भिद्‌ (उभयपदी, विदारणे)
 
विद → विद्‌ (आत्मनेपदी, विचारणे)
 
उन्दी → उन्द्‌ (परस्मैपदी, क्लेदने)
 
खिद → खिद्‌ (आत्मनेपदी, दैन्ये)
 
उच्छृदिर्‌ → छृद्‌ (उभयपदी, दीप्ति-देवनयोः)
 
उतृदिर्‌→ तृद्‌ (उभयपदी, हिंसा-नादरयोः)
 
क्षुदिर्‌ → क्षुद्‌ (उभयपदी, सम्पेषणे)
 
 
'''5.''' <u>धकारान्ताः धातवः</u> (द्वौ धातू रुधिर्‌ → रुध्‌, ञिइन्धी → इन्ध्‌)
 
 
<u>रुधिर्‌ → रुध्‌</u> (उभयपदी, आवरणे)
653

edits