6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 574:
 
 
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
<big><br />
<u>रूपाणि</u></big>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
 
<big><br />
एवमेव—</big>
 
<big>भिदिर्‌ → भिद्‌ (उभयपदी, विदारणे)</big>
एवमेव—
 
<big>विद → विद्‌ (आत्मनेपदी, विचारणे)</big>
भिदिर्‌ → भिद्‌ (उभयपदी, विदारणे)
 
<big>उन्दी → उन्द्‌ (परस्मैपदी, क्लेदने)</big>
विद → विद्‌ (आत्मनेपदी, विचारणे)
 
<big>खिद → खिद्‌ (आत्मनेपदी, दैन्ये)</big>
उन्दी → उन्द्‌ (परस्मैपदी, क्लेदने)
 
<big>उच्छृदिर्‌ → छृद्‌ (उभयपदी, दीप्ति-देवनयोः)</big>
खिद → खिद्‌ (आत्मनेपदी, दैन्ये)
 
उच्छृदिर्‌<big>उतृदिर्‌→ → छृद्‌तृद्‌ (उभयपदी, दीप्तिहिंसा-देवनयोःनादरयोः)</big>
 
<big>क्षुदिर्‌ → क्षुद्‌ (उभयपदी, सम्पेषणे)</big>
उतृदिर्‌→ तृद्‌ (उभयपदी, हिंसा-नादरयोः)
 
<big><br />
क्षुदिर्‌ → क्षुद्‌ (उभयपदी, सम्पेषणे)
'''5.''' <u>धकारान्ताः धातवः</u> (द्वौ धातू रुधिर्‌ → रुध्‌, ञिइन्धी → इन्ध्‌)</big>
 
<big><br />
<u>रुधिर्‌ → रुध्‌</u> (उभयपदी, आवरणे)</big>
 
<big>रुध्‌ + श्नम्‌ → '''मिदचोऽन्त्यात्परः''' (१.१.४७) → रुनध्</big>
'''5.''' <u>धकारान्ताः धातवः</u> (द्वौ धातू रुधिर्‌ → रुध्‌, ञिइन्धी → इन्ध्‌)
 
<big>a. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌</big>
 
<big>पित्सु = अङ्गकार्यं नास्ति | रुनध् + ति → सन्धिकार्यम्‌ → रुणद्धि | रुनध् + आनि → रुणधानि |</big>
<u>रुधिर्‌ → रुध्‌</u> (उभयपदी, आवरणे)
 
<big>अपित्सु = '''श्नसोरल्लोपः''' इत्यनेन श्नम्‌ इत्यस्य अकारस्य लोपः | रुनध् + तः → रुन्ध्‌ + तः → सन्धिकार्यम्‌ → रुन्धः</big>
 
<big>b. सन्धिकार्यम्‌</big>
 
<big>रुन्ध्‌ + तः → '''झषस्तथोर्धोऽधः''' (८.२.४०) → रुन्ध्‌ + धः → '''नश्चापदान्तस्य झलि''' (८.३.२४) → रुंध्‌ + धः → '''झलां जश्‌ झशि''' (८.४.५३) → रुंद्‌ + धः → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → रुन्द्‌ + धः → '''झरो झरि सवर्णे''' (८.४.६५) → विकल्पेन द्‌-लोपः → वर्णमेलने → रुन्धः/रुन्द्धः</big>
 
<big>'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |</big>
653

edits