6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 762:
 
<big>अपित्सु = '''श्नसोरल्लोपः''' इत्यनेन श्नम्‌ इत्यस्य अकारस्य लोपः | हिनस्‌ + तः → हिन्स्‌ + तः → सन्धिकार्यम्‌ → हिंस्तः</big>
 
 
<big>b. सन्धिकार्यम्‌</big>
 
 
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४) इत्येव | '''खरि च''' (८.४.५५) इत्यपि यथासङ्गं; फलं यथावत्‌ | सकारः झलि चरि च |</big>
 
 
<big>'''खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | अनुवृत्ति-सहितसूत्रम्‌— '''झलां चर्‌ खरि च''' '''संहितायाम् ‌'''|</big>
 
 
<u><big>लोटि</big></u>
 
 
<big>हि-स्थाने धि, तदा धकारादि-प्रत्यये परे, सकारान्तधातोः सकारस्य लोपः '''धि च''' (८.२.२५) इति सूत्रेण | इदं '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्य अपवादः |</big>
 
 
<big>हिंस्‌ + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) → हिंस्‌ + धि → '''धि च''' (८.२.२५) इत्यनेन सकारलोपः → हिंधि → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन परसवर्णादेशः → हिन्धि</big>
 
 
<big>'''धि च''' (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''रात्सस्य''' (८.२.२४) इत्यस्मात्‌ '''सस्य''' इत्यस्य अनुवृत्तिः | '''संयोगान्तस्य''' '''लोपः''' (८.२.२३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''धि च सस्य लोपः''' |</big>
653

edits