7---ArdhadhAtukaprakaraNam/02---preraNArthe-Nic---visheShAH-ajantadhAtavaH: Difference between revisions

no edit summary
m (Protected "02 - प्रेरणार्थे णिच् - विशेषाः अजन्तधातवः‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 124:
 
<big><br />
अत्र प्रश्नः उदेति यत्‌ अदादिगणीयः ला-धातुः स्नेहविपातनार्थे नास्ति, अतः अस्य सूत्रस्य अत्र प्रसक्तिर्भवति किम्‌ ?</big>
अत्र प्रश्नः उदेति यत्‌ अदादिगणीयः ला-धातुः स्नेहविपातनार्थे नास्ति, अतः अस्य सूत्रस्य अत्र प्रसक्तिर्भवति किम्‌ ?उत्तरत्वेन धातूनाम्‌ अनेके अर्थाः सन्ति | अदादिगणीयस्य ला-धातोः स्नेहार्थे ल्युडन्तं रूपमस्ति प्रसिद्धं लालनं— शिशोः लालनं पालनं च | एवञ्च 'माता पुत्रं लालयति' | लालनं, लालयति—इमानि रूपाणि स्नेहार्थे भवन्ति अदादिगणीय-ला-धातोः | सिद्धान्तकौमुदी इत्यस्य टीकाग्रन्थः लघुशब्देन्दुशेखरः; तस्मिन्‌ दत्तमस्ति यत्‌ '''लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने''' (७.३.३९) इति सूत्रे 'ला' इति अंशः ला-अङ्गद्वयस्य कृते भवति— (१) अदादिगणस्य ला-धातुः (धातुपाठे एक एव ला-धातुः वर्तते, स च अयमेव); (२) ली-धातोः णिचि परे '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन विकल्पेन आत्वपक्षे यत्‌ ला-अङ्गम्‌ |</big>
 
 
अत्र प्रश्नः उदेति यत्‌ अदादिगणीयः ला-धातुः स्नेहविपातनार्थे नास्ति, अतः अस्य सूत्रस्य अत्र प्रसक्तिर्भवति किम्‌ ?<big>उत्तरत्वेन धातूनाम्‌ अनेके अर्थाः सन्ति | अदादिगणीयस्य ला-धातोः स्नेहार्थे ल्युडन्तं रूपमस्ति प्रसिद्धं लालनं— शिशोः लालनं पालनं च | एवञ्च 'माता पुत्रं लालयति' | लालनं, लालयति—इमानि रूपाणि स्नेहार्थे भवन्ति अदादिगणीय-ला-धातोः | सिद्धान्तकौमुदी इत्यस्य टीकाग्रन्थः लघुशब्देन्दुशेखरः; तस्मिन्‌ दत्तमस्ति यत्‌ '''लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने''' (७.३.३९) इति सूत्रे 'ला' इति अंशः ला-अङ्गद्वयस्य कृते भवति— (१) अदादिगणस्य ला-धातुः (धातुपाठे एक एव ला-धातुः वर्तते, स च अयमेव); (२) ली-धातोः णिचि परे '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन विकल्पेन आत्वपक्षे यत्‌ ला-अङ्गम्‌ |</big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,269

edits