7---ArdhadhAtukaprakaraNam/02---preraNArthe-Nic---visheShAH-ajantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 353:
 
 
<big>वि + ली श्लेषणे इति धातुतः '''हेतुमति च''' (३.१.२६) इत्यनेन णिच्-प्रत्ययः विधीयते → वि + ली + इ | अधुना '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन विकल्पेन आत्वम् |</big><big><br />
 
'''<u>आत्वाभावे</u>'''</big>
<big><br /></big>
 
<big>
Line 364 ⟶ 365:
आत्वाभावे अपि च नुगभावे '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः, तदा '''एचोऽयवायावः''' इत्यनेन आय्‌-आदेशः—</big>
 
<big>वि + ली + णिच्‌ → वि + लै + इ → वि + लाय्‌ + इ → विलायि इति णिजन्तधातुः → विलाययति इति |</big><big><br />
 
'''<u>आत्वपक्षे</u>'''</big>
 
 
<big><br />
'''<u>आत्वपक्षे</u>'''</big>
 
 
 
<big>वि + ली + इ → '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन विकल्पेन ई-स्थाने आ-आदेशः |</big>
Line 379 ⟶ 383:
 
<big>वि + ला + लुक् +इ = विलालि इति नूतनधातुः | विलालयति इति रूपम् |</big>
 
 
 
page_and_link_managers, Administrators
5,269

edits