7---ArdhadhAtukaprakaraNam/03---preraNArthe-Nic---visheShAH-halantadhAtavaH: Difference between revisions

no edit summary
m (Protected "03 - प्रेरणार्थे णिच् - विशेषाः हलन्तधातवः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 77:
 
<big><br />
शद्‌ = भ्वादिगणे, तुदादिगणे च | अर्थः = शातने, जीर्णं भवति, क्षीणं भवति | लटि शीयते उभयत्र | शिति परे '''पाघ्राध्मास्था''' (७.३.७८) इत्यनेन शीय इति धात्वादेशः | '''शदेः शितः''' (१.३.६०) इत्यनेन यद्यपि अयं धातुः पारस्मैपदी, किन्तु शिति परे आत्मनेपदी एव भवति | तदर्थं लटि शीयते, किन्तु लृटि शत्स्यति | शीयते इत्यस्य अर्थः = कृशः भवति, क्षीणः भवति—उभयोः गणयोः | प्रेरणार्थे शातनम्‌ इत्युक्ते पीडनम्‌; अस्मिन्‌ अर्थे केवलं णिजन्तरूपं सम्भवति; कष्टं ददाति, पीडां करोति इति अर्थे केवलं णिजन्तरूपं यतोहि अणिजन्ते शद्‌-धातुः अकर्मकः | णिजन्ते अस्य धातोः अन्यः अर्थः गत्यर्थकः— अनुधावति इति |</big>
 
<big><br />
page_and_link_managers, Administrators
5,097

edits