7---ArdhadhAtukaprakaraNam/03---preraNArthe-Nic---visheShAH-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 141:
 
<big><br />
'''हनस्तोऽचिण्णलोः''' (७.३.३२) = हन्‌-धातोः स्थाने तकारादेशो भवति ञिति णिति प्रत्यये परे; चिण्‌, णल्‌ इति प्रत्ययौ न स्याताम्‌ | '''अलोऽन्तस्य''' (१.१.५२) इत्यनेन अन्तादेशः | चिण्‌ च णल्‌ च चिण्णलौ, न चिण्णलौ अचिण्णलौ, तयोरचिण्णलोः, द्वद्वगर्भनञ्तत्पुरुषःद्वन्द्वगर्भनञ्तत्पुरुषः | हनः षष्ठ्यन्तं, तः प्रथमान्तम्‌, अचिण्णलोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''अचो ञ्णिति''' (७.२.११५) इत्यस्मात्‌ '''ञ्णिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''हनः अङ्गस्य तः ञ्णिति अचिण्णलोः''' |</big>
 
<big><br />
page_and_link_managers, Administrators
5,159

edits