7---ArdhadhAtukaprakaraNam/03---preraNArthe-Nic---visheShAH-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 199:
भोजननिर्माणं, कार्यकरणम्‌, इत्यादीनाम्‌ अर्थे—</big>
 
<big>सिध्‌ → '''हेतुमति च''' (३.१.२६) → सिध्‌ + णिच्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन लघूपध-इकः गुणः → सेध्‌ + इ → '''सिध्यतेरपारलौकिके''' (६.१.४९) इत्यनेन एचः आत्त्वम्‌ → साध्‌ + इ → साधि इति णिजन्तधातुः → साधयति | दृष्टान्ते बालकः ग्रामं साधयति |</big>
 
<big><br />
तपस्यार्थे—</big>
 
<big>सिध्‌ → '''हेतुमति च''' (३.१.२६) → सिध्‌ + णिच्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन लघूपध-इकः गुणः → सेध्‌ + इ → सेधि इति णिजन्तधातुः → सेधयति | दृष्टान्ते तपः तापसं '''सेधयति''' |</big>
 
<big><br />
page_and_link_managers, Administrators
5,097

edits