7---ArdhadhAtukaprakaraNam/03---preraNArthe-Nic---visheShAH-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 510:
 
<big><br />
अत्र प्रश्नः उदेति यत्‌ कथ्‌ + णिच्‌ इति स्थले '''अत उपधायाः''' (७.२.११६) इत्यनेन यः वृद्ध्यादेशः, गृह् + णिच्‌ इति स्थले च पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन यः गुणादेशः, द्वयोः निवारणार्थं स्थानिवद्भावः अपेक्षितः इति तु सत्यं किन्तु '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सामान्यसूत्रेण किमर्थं न स्यात्‌ ? '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इति विशिष्टसूत्रस्य का आवश्यकता ? इति चेत्‌, प्रथमतया '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रस्य पुनस्स्मरणम्‌ [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/15---sthAnivadbhAvah अत्र] सम्यक्‌ रीत्या भवेत्‌ | तदा अग्रे पठनीयम्‌ |</big>
 
<big><br />
teachers
247

edits