7---ArdhadhAtukaprakaraNam/04---karmaNi-bhAve-ca: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 45:
|<big>१४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/134_bhAve-karmaNi-lung-lakArasya-ksa-pratyayAnta-rUpANI------_2017-10-01.mp3 bhAve-karmaNi-lung-lakArasya-ksa-pratyayAnta-rUpANI---दुह्‌-दिह्‌-लिह्‌-गुह्‌_2017-10-01]</big>
|}
 
 
 
 
<big>भावार्थे कर्मण्यर्थे च यः प्रत्ययः धातुभ्यः विधीयते, सः आर्धधातुकसंज्ञकः इति कारणतः इष्टरूपाणां साधनार्थम्‌ आर्धधातुकप्रक्रिया उपयुज्यते | आर्धधातुकप्रक्रिया इत्यस्मात्‌ धातुगणचिन्तनं न भवति | सर्वे उपद्विसहस्रं धातवः अन्तिमवर्णम् अधिकृत्य श्रेणीक्रियन्ते | यक्‌-प्रत्ययश्च वलादिः नास्ति इत्यस्मात्‌ इडागमः न भवति कुत्रापि |</big>
teachers
752

edits