7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 325:
 
 
<big>आ + ह्वेञ्‌ + ल्यप्‌ → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम्‌ → आ + ह्वा + य → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणकार्यम्‌ → आ + ह्‌ + उ + + य → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → आ + ह्‌ + उ + य → '''हलः''' (६.४.२) इत्यनेन अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशो भवति → आ + ह्‌ + ऊ + य → आहूय</big>