7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 361:
 
 
'''<big><u>ल्यपि परे इकारादेशः</u></big>'''
 
 
 
<big>-   <u>'''मेङ्‌-धातुः'''</u></big>
 
 
Line 393 ⟶ 394:
 
 
<big><u>घु-मा-स्था-गा-पा-जहाति-सां धातूनाम्‌ ईकारादेशः (न भवति)</u></big>
 
 
Line 431 ⟶ 432:
 
 
<big><u>इकारान्तधातवः</u></big>
 
 
Line 455 ⟶ 456:
 
 
<big><u>सम्प्रसारणि-धातवः</u></big>
 
 
 
<big>-   <u>'''श्वि-धातुः'''</u></big>
 
 
Line 483 ⟶ 484:
 
 
<big><u>छत्वसन्धिः</u></big>
 
 
Line 507 ⟶ 508:
 
 
<big>-   <u>'''डुमिञ्‌-धातुः'''</u></big>
 
 
Line 525 ⟶ 526:
 
 
<big>'''मीनातिमिनोतिदीङां ल्यपि च''' (६.१.५०) = क्र्यादौ मीञ्‌, स्वादौ मिञ्‌, दिवादौ दीङ्‌ एषां धातूनाम्‌ आकार-अन्तादेशो भवति ल्यपि अथवा एज्‌-निमित्त-शिद्भिन्न-प्रत्यये परे | सिद्धान्तकौमुद्याम्‌ एषामात्वं स्यात् ल्यपि चकारादशित्येज्निमित्ते | मीनातिश्च मिनोतिश्च डीङ्‌ च तेषामितरेतरद्वन्द्वः मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम्‌ | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात्‌ '''आत्''', '''एचः''', '''उपदेशे''', '''अशिति''' इत्येषाम्‌ अनुवृत्तिः |  अनुवृत्ति-सहितसू</big>त्रं—त्रं<big>—'''उपदेशे''' '''मीनातिमिनोतिदीङाम्‌ ल्यपि च आत् एचः (एज्‌-निमित्ते प्रत्यये) अशिति''' |</big>