7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 679:
 
 
<big>वेदस्य विषये यु-प्लु इति द्वयोः धात्वोः दीर्घादेशः भवति ल्यपि परे, '''युप्लुवोर्दीर्घश्छन्दसि''' (६.४.५८) इति सूत्रेण | दान्त्यनुपूर्वं विवूय | यत्रा नो दक्षिणा परिप्लूय |</big>
 
 
Line 714:
 
 
 
 
 
<big>यथा—</big>
 
<big>प्र + ब्रू + ल्यप्‌ → '''ब्रुवो वचिः''' (२.४.५३) इत्यनेन आर्धधातुकप्रत्यये परे ब्रू-धातोः वच्‌-आदेशः → प्र + वच्‌ + य → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणम्‌ → प्र + उ अ च्‌ + य → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → प्र + उच्‌ + य → प्रोच्य</big>