7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 818:
 
'''<big>२) <u>भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तम्‌ हलन्तधातूनां ल्याप्‌-विधान-प्रक्रिया</u></big>'''
 
 
<big>भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तम्‌ हलन्तधातूनां ल्याप्‌-विधान-प्रक्रियायां मूले विभागद्वयं वर्तते—सामान्यहलन्तधातवः, विशिष्टहलन्तधातवः च ।</big>
 
<big><u>सामान्यहलन्तधातवः</u></big>
 
<big>सामान्यहलन्तधातूनां क्षेत्रे किमपि कार्यं न भवति । येषां उपधायाम्‌ इक्‌-प्रत्याहारस्थवर्णः अस्ति, तेषां गुणकार्यं प्रसक्तम्‌ अस्ति '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रेण, तदा '''क्क्ङिति च''' (१.१.५) इत्यनेन कित्‌-प्रत्यये ल्यपि परे गुणनिषेधः वृद्धिनिषेधश्च भवति |  </big>
 
<big>यथा—</big>
 
<big>प्र + पठ्‌ + ल्यप्‌ → प्रपठ्य</big>
 
<big>वि + भिद्‌ + ल्यप्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं प्रसक्तम्‌ → '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → विभिद्य</big>
 
<big>वि + लिख्‌ + ल्यप्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं प्रसक्तम्‌ → '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → विलिख्य</big>
 
<big>एवमेव—</big>
 
<big>प्र + पच्‌ + ल्यप्‌ →</big>
 
<big>प्र + मिल्‌ + ल्यप्‌ →</big>
 
<big>प्र + वृध्‌ + ल्यप्‌ →</big>
 
<big>प्र + बुध्‌ + ल्यप्‌ →</big>
 
<big>प्र + मिद्‌ + ल्यप्‌ →</big>
 
<big>प्र + स्खल्‌ + ल्यप्‌ →</big>
 
<big>प्र + बुक्क्‌ + ल्यप्‌ →</big>
 
<big>प्र + शुध्‌ + ल्यप्‌ →</big>
 
<big>प्र + कृष्‌ + ल्यप्‌ →</big>
 
<big>प्र + चित्‌ + ल्यप्‌ →</big>
 
<big>प्र + शीक्‌ + ल्यप्‌ →</big>
 
<big><u>विशिष्टहलन्तधातवः</u></big>
 
<big>एषां कृते विविधकार्याणि भवन्ति, धातुम्‌ अनुसृत्य धातुश्रेणीम्‌ अनुसृत्य च—</big>