7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 823:
 
<big><u>सामान्यहलन्तधातवः</u></big>
 
 
 
<big>सामान्यहलन्तधातूनां क्षेत्रे किमपि कार्यं न भवति । येषां उपधायाम्‌ इक्‌-प्रत्याहारस्थवर्णः अस्ति, तेषां गुणकार्यं प्रसक्तम्‌ अस्ति '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रेण, तदा '''क्क्ङिति च''' (१.१.५) इत्यनेन कित्‌-प्रत्यये ल्यपि परे गुणनिषेधः वृद्धिनिषेधश्च भवति |  </big>
 
 
 
<big>यथा—</big>
Line 832 ⟶ 836:
<big>वि + भिद्‌ + ल्यप्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं प्रसक्तम्‌ → '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → विभिद्य</big>
 
<big>वि + लिख्‌ + ल्यप्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं प्रसक्तम्‌ → '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → विलिख्य</big>
 
 
<big>एवमेव—</big>
Line 857 ⟶ 863:
 
<big>प्र + शीक्‌ + ल्यप्‌ →</big>
 
 
 
<big><u>विशिष्टहलन्तधातवः</u></big>
 
 
 
<big>एषां कृते विविधकार्याणि भवन्ति, धातुम्‌ अनुसृत्य धातुश्रेणीम्‌ अनुसृत्य च—</big>
 
 
 
<big>-   '''<u>अस्‌-धातुः</u>'''</big>