7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,079:
<big>यथा—</big>
 
<big>प्र + ऋणु + ल्यप्‌ → प्र + ऋण्‌ + य → '''उपसर्गादृतिवा धातौल्यपि''' (६..९१३८) इत्यनेन अवर्णान्तात्अनुनासिकलोपः उपसर्गात्ल्यपि ऋकारादि-धातौ परेप्र पूर्वपरयोः+ वृद्धेः एकादेशः+ य → '''उरण्‌ह्रस्वस्य रपरःपिति कृति तुक्‌''' (.१.५१७१) इत्यनेन ऋकारस्यह्रस्ववर्णस्य स्थानेतुगागमः यदाभवति अण्कृत्-आदेशःसंज्ञके भवति,पित्-प्रत्यये तदापरे सःप्र अण्‌+ सदा‌ रपरः →+ प्रार्ण्‌‌त्‌ + य → '''वाउपसर्गादृति ल्यपिधातौ''' (६..३८९१) इत्यनेन अनुनासिकलोपःअवर्णान्तात् ल्यपिउपसर्गात् ऋकारादि-धातौ परे पूर्वपरयोः वृद्धेः एकादेशःप्रार्‌प्रा + ‌त्‌ + य → '''ह्रस्वस्यउरण्‌ पिति कृति तुक्‌रपरः''' (.१.७१५१) इत्यनेन ह्रस्ववर्णस्यऋकारस्य तुगागमःस्थाने भवतियदा कृत्अण्-संज्ञकेआदेशः पित्-प्रत्ययेभवति, परेतदा सः अण्‌ सदा‌ रपरःप्रार्त्‌प्रार्‌ + ‌त्‌ + य → प्रार्त्य</big>
 
<big>प्रक्रियायाः सूत्राणां बलाबलचिन्तनम्‌— '''वा ल्यपि''' (६.४.३८), '''उपसर्गादृति धातौ''' (६.१.९१) इयनयोः युगपत्‌ प्रसक्तिः; द्वयोः मध्ये '''वा ल्यपि''' (६.४.३८) परसूत्रम्‌, अङ्गकार्यञ्च । तदा '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७१), '''उपसर्गादृति धातौ''' (६.१.९१) इत्यनयोः युगपत्‌ प्रसक्तिः; द्वयोः मध्ये '''उपसर्गादृति धातौ''' (६.१.९१) परसूत्रं, नित्यसूत्रं च, किन्तु अन्तरङ्गत्वात्‌ '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७१) इत्यस्य प्राप्तिः । '''उपसर्गादृति धातौ''' (६.१.९१) इत्यस्य कृते बहिरङ्गत्वम्‌ अस्ति निमित्तत्वात्‌ उपसर्गः अपेक्षितः यः भिन्नपदम्‌ अस्ति; '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७१) इत्यस्मिन्‌ प्रत्ययः निमित्तम्‌ अस्ति—प्रत्ययः भिन्नपदं नास्ति किन्तु उपसर्गः पदमस्ति, अतः '''उपसर्गादृति धातौ''' (६.१.९१) इत्यस्य बहिरङ्गत्वात्‌ अनन्तरं प्राप्तिः तस्य ।</big>