7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

no edit summary
No edit summary
No edit summary
 
Line 390:
 
 
===== <big>'''ज्यश्च''' (६.१.४२)</big> =====
 
====== <big>'''ज्यश्च''' (६.१.४२)</big> ======
<big>'''ज्यश्च''' (६.१.४२) = ज्या-धातोः सम्प्रसारणं न भवति ल्यपि परे | काशिकायां व्ये ज्या वयोहानौ इत्यस्य धातोर्ल्यपि परतः संप्रसारणं न भवति | ज्यः षष्ठ्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ | '''सम्प्रसारणम् ह्वः''' (६.१.३२) इत्यस्मात्‌ '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः, '''न सम्प्रसारणे सम्प्रसारणम्‌''' (६.१.३७) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः, '''ल्यपि च''' (६.१.४१) इत्यस्मात्‌ '''ल्यपि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''ज्यः च ल्यपि न सम्प्रसारणम्''' |</big>
 
Line 1,100:
 
 
====== <big>'''उपसर्गादृति धातौ''' (६.१.९१)</big> ======
====== <big>'''उपसर्गादृति धातौ''' (६.१.९१)</big> <big>'''उपसर्गादृति धातौ''' (६.१.९१) = अवर्णान्तात् उपसर्गात् ऋकारादि-धातौ परे पूर्वपरयोः वृद्धेः एकादेशः भवति | उपसर्गात् पञ्चम्यन्तम्‌, ऋति सप्तम्यन्तं, धातौ सप्तम्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''आद्गुणः''' (६.१.८७) इत्यस्मात्‌ '''आत्''' इत्यस्य अनुवृत्तिः | '''वृद्धिरेचि''' (६.१.८८) इत्यस्मात्‌ '''वृद्धिः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४) इत्यस्य अधिकारः | '''यस्मिन् विधिस्तदादावल्ग्रहणे''' इति परिभाषया तदादिविधिना तादृशधातुः यस्य आदौ ऋकारः स्यात्‌ | अनुवृत्ति-सहितसूत्रम्— '''आत् उपसर्गात् ऋति धातौ पूर्वपरयोः एकः वृद्धिः''' |</big> ======
 
 
====== <big>'''उपसर्गादृति धातौ''' (६.१.९१)</big> <big>'''उपसर्गादृति धातौ''' (६.१.९१) = अवर्णान्तात् उपसर्गात् ऋकारादि-धातौ परे पूर्वपरयोः वृद्धेः एकादेशः भवति | उपसर्गात् पञ्चम्यन्तम्‌, ऋति सप्तम्यन्तं, धातौ सप्तम्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''आद्गुणः''' (६.१.८७) इत्यस्मात्‌ '''आत्''' इत्यस्य अनुवृत्तिः | '''वृद्धिरेचि''' (६.१.८८) इत्यस्मात्‌ '''वृद्धिः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४) इत्यस्य अधिकारः | '''यस्मिन् विधिस्तदादावल्ग्रहणे''' इति परिभाषया तदादिविधिना तादृशधातुः यस्य आदौ ऋकारः स्यात्‌ | अनुवृत्ति-सहितसूत्रम्— '''आत् उपसर्गात् ऋति धातौ पूर्वपरयोः एकः वृद्धिः''' |</big> ======
 
 
 
page_and_link_managers, Administrators
5,094

edits