7---ArdhadhAtukaprakaraNam/14---halantadhAtUnAm-iDvyavasthA: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 116:
 
<big>अन्ये सर्वे चकारान्तधातवः सेटः |</big>
 
<big>प्रक्रिया—'''चोः कुः''' (८.२.३०) = झलि पदान्ते कुत्वम्‌ ।</big>
 
<big><br /></big>
Line 136 ⟶ 138:
<big>अन्ये सर्वे छकारान्तधातवः सेटः |</big>
 
<big>प्रक्रिया—'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६), '''ष्टुना ष्टुः''' (८.४.४१) ।<br /></big>
<big><br /></big>
 
<big>४. एकाच्‌-जकारान्तधातवः - १५ धातवः अनिटः |</big>
Line 261 ⟶ 263:
<big>अन्ये सर्वे जकारान्तधातवः सेटः |</big>
 
<big>प्रक्रिया— '''चोः कुः''' (८.२.३०), '''खरि च''' (८.४.५५) // '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६), '''ष्टुना ष्टुः''' (८.४.४१) ।<br /></big>
<big><br /></big>
 
<big>५. एकाच्‌-दकारान्तधातवः - १५ धातवः अनिटः |</big>